ध्यानम् –
वागीशा यस्य वदने लक्ष्मीर्यस्य च वक्षसि ।
यस्यास्ते हृदये संवित्तं नृसिंहमहं भजे ॥

अथ स्तोत्रम् –
देवताकार्यसिद्ध्यर्थं सभास्तंभसमुद्भवम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 1 ॥

लक्ष्म्यालिंगित वामांकं भक्तानां वरदायकम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 2 ॥

आंत्रमालाधरं शंखचक्राब्जायुधधारिणम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 3 ॥

स्मरणात् सर्वपापघ्नं कद्रूजविषनाशनम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 4 ॥

सिंहनादेन महता दिग्विदिग्भयनाशनम् । [दिग्दंति]
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 5 ॥

प्रह्लादवरद श्रीशं दैत्येश्वरविदारणम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 6 ॥

क्रूरग्रहैः पीडितानां भक्तानामभयप्रदम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 7 ॥

वेदवेदांतयज्ञेशं ब्रह्मरुद्रादिवंदितम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 8 ॥

इत्थं यः पठते नित्यं ऋणमोचन सिद्धये । [संज्ञितम्]
अनृणो जायते शीघ्रं धनं विपुलमाप्नुयात् ॥ 9 ॥

सर्वसिद्धिप्रदं नृणां सर्वैश्वर्यप्रदायकम् ।
तस्मात् सर्वप्रयत्नेन पठेत् स्तोत्रमिदं सदा ॥ 10 ॥

इति श्रीनृसिंहपुराणे ऋणमोचन श्री नृसिंह स्तोत्रम् ।