Print Friendly, PDF & Email

ṛṣaya ūchuḥ ।
sarvaśāstrārthatattvajña sarvalōkōpakāraka ।
vayaṃ chātithayaḥ prāptā ātithēyō’si suvrata ॥ 1 ॥

jñānadānēna saṃsārasāgarāttārayasva naḥ ।
kalau kaluṣachittā yē narāḥ pāparatāḥ sadā ॥ 2 ॥

kēna stōtrēṇa muchyantē sarvapātakabandhanāt ।
iṣṭasiddhikaraṃ puṇyaṃ duḥkhadāridryanāśanam ॥ 3 ॥

sarvarōgaharaṃ stōtraṃ sūta nō vaktumarhasi ।
śrīsūta uvācha ।
śṛṇudhvaṃ ṛṣayaḥ sarvē naimiśāraṇyavāsinaḥ ॥ 4 ॥

tattvajñānatapōniṣṭhāḥ sarvaśāstraviśāradāḥ ।
svayambhuvā purā prōktaṃ nāradāya mahātmanē ॥ 5 ॥

tadahaṃ sampravakṣyāmi śrōtuṃ kautūhalaṃ yadi ।
ṛṣaya ūchuḥ ।
kimāha bhagavānbrahmā nāradāya mahātmanē ॥ 6 ॥

sūtaputra mahābhāga vaktumarhasi sāmpratam ।
śrīsūta uvācha ।
divyasiṃhāsanāsīnaṃ sarvadēvairabhiṣṭutam ॥ 7 ॥

sāṣṭāṅgaṃ praṇipatyainaṃ brahmāṇaṃ bhuvanēśvaram ।
nāradaḥ paripaprachCha kṛtāñjalirupasthitaḥ ॥ 8 ॥

nārada uvācha ।
lōkanātha suraśrēṣṭha sarvajña karuṇākara ।
ṣaṇmukhasya paraṃ stōtraṃ pāvanaṃ pāpanāśanam ॥ 9 ॥

hē dhātaḥ putravātsalyāttadvada praṇatāya mē ।
upadiśya tu māmēvaṃ rakṣa rakṣa kṛpānidhē ॥ 10 ॥

brahmōvācha ।
śṛṇu vakṣyāmi dēvarṣē stavarājamidaṃ param ।
mātṛkāmālikāyuktaṃ jñānamōkṣasukhapradam ॥ 11 ॥

sahasrāṇi cha nāmāni ṣaṇmukhasya mahātmanaḥ ।
yāni nāmāni divyāni duḥkharōgaharāṇi cha ॥ 12 ॥

tāni nāmāni vakṣyāmi kṛpayā tvayi nārada ।
japamātrēṇa siddhyanti manasā chintitānyapi ॥ 13 ॥

ihāmutra paraṃ bhōgaṃ labhatē nātra saṃśayaḥ ।
idaṃ stōtraṃ paraṃ puṇyaṃ kōṭiyajñaphalapradam ।
sandēhō nātra kartavyaḥ śṛṇu mē niśchitaṃ vachaḥ ॥ 14 ॥

ōṃ asya śrīsubrahmaṇyasahasranāmastōtra mahāmantrasya brahmā ṛṣiḥ anuṣṭupChandaḥ subrahmaṇyō dēvatā śarajanmākṣaya iti bījaṃ śaktidharō’kṣaya kārtikēya iti śaktiḥ krauñchadhara iti kīlakaṃ śikhivāhana iti kavachaṃ ṣaṇmukhāya iti dhyānaṃ śrīsubrahmaṇya prasādasiddhyarthē japē viniyōgaḥ ।

karanyāsaḥ –
ōṃ śaṃ ōṅkārasvarūpāya ōjōdharāya ōjasvinē suhṛdayāya hṛṣṭachittātmanē bhāsvararūpāya aṅguṣṭhābhyāṃ namaḥ ।
ōṃ raṃ ṣaṭkōṇamadhyanilayāya ṣaṭkirīṭadharāya śrīmatē ṣaḍādhārāya tarjanībhyāṃ namaḥ ।
ōṃ vaṃ ṣaṇmukhāya śarajanmanē śubhalakṣaṇāya śikhivāhanāya madhyamābhyāṃ namaḥ ।
ōṃ ṇaṃ kṛśānusambhavāya kavachinē kukkuṭadhvajāya anāmikābhyāṃ namaḥ ।
ōṃ bhaṃ kandarpakōṭidīpyamānāya dviṣaḍbāhavē dvādaśākṣāya kaniṣṭhikābhyāṃ namaḥ ।
ōṃ vaṃ khēṭadharāya khaḍginē śaktihastāya karatalakarapṛṣṭhābhyāṃ namaḥ ।

hṛdayādinyāsaḥ –
ōṃ śaṃ ōṅkārasvarūpāya ōjōdharāya ōjasvinē suhṛdayāya hṛṣṭachittātmanē bhāsvararūpāya hṛdayāya namaḥ ।
ōṃ raṃ ṣaṭkōṇamadhyanilayāya ṣaṭkirīṭadharāya śrīmatē ṣaḍādhārāya śirasē svāhā ।
ōṃ vaṃ ṣaṇmukhāya śarajanmanē śubhalakṣaṇāya śikhivāhanāya śikhāyai vaṣaṭ ।
ōṃ ṇaṃ kṛśānusambhavāya kavachinē kukkuṭadhvajāya kavachāya hum ।
ōṃ bhaṃ kandarpakōṭidīpyamānāya dviṣaḍbāhavē dvādaśākṣāya nētratrayāya vauṣaṭ ।
ōṃ vaṃ khēṭadharāya khaḍginē śaktihastāya astrāya phaṭ ।
bhūrbhuvassuvarōmiti digbandhaḥ ।

dhyānam ।
dhyāyētṣaṇmukhamindukōṭisadṛśaṃ ratnaprabhāśōbhitaṃ
bālārkadyutiṣaṭkirīṭavilasatkēyūrahārānvitam ।
karṇālambitakuṇḍalapravilasadgaṇḍasthalāśōbhitaṃ
kāñchīkaṅkaṇakiṅkiṇīravayutaṃ śṛṅgārasārōdayam ॥ 1 ॥

dhyāyēdīpsitasiddhidaṃ śivasutaṃ śrīdvādaśākṣaṃ guhaṃ
khēṭaṃ kukkuṭamaṅkuśaṃ cha varadaṃ pāśaṃ dhanuśchakrakam ।
vajraṃ śaktimasiṃ cha śūlamabhayaṃ dōrbhirdhṛtaṃ ṣaṇmukhaṃ
dēvaṃ chitramayūravāhanagataṃ chitrāmbarālaṅkṛtam ॥ 2 ॥

stōtram ।
achintyaśaktiranaghastvakṣōbhyastvaparājitaḥ ।
anāthavatsalō’mōghastvaśōkō’pyajarō’bhayaḥ ॥ 1 ॥

atyudārō hyaghaharastvagragaṇyō’drijāsutaḥ ।
anantamahimā’pārō’nantasaukhyapradō’vyayaḥ ॥ 2 ॥

anantamōkṣadō’nādirapramēyō’kṣarō’chyutaḥ ।
akalmaṣō’bhirāmō’gradhuryaśchāmitavikramaḥ ॥ 3 ॥

[ atulaśchāmṛtō’ghōrō hyanantō’nantavikramaḥ ]
anāthanāthō hyamalō hyapramattō’maraprabhuḥ ।
arindamō’khilādhārastvaṇimādiguṇō’graṇīḥ ॥ 4 ॥

achañchalō’marastutyō hyakalaṅkō’mitāśanaḥ ।
agnibhūranavadyāṅgō hyadbhutō’bhīṣṭadāyakaḥ ॥ 5 ॥

atīndriyō’pramēyātmā hyadṛśyō’vyaktalakṣaṇaḥ ।
āpadvināśakastvārya āḍhya āgamasaṃstutaḥ ॥ 6 ॥

ārtasaṃrakṣaṇastvādya ānandastvāryasēvitaḥ ।
āśritēṣṭārthavarada ānandyārtaphalapradaḥ ॥ 7 ॥

āścharyarūpa ānanda āpannārtivināśanaḥ ।
ibhavaktrānujastviṣṭa ibhāsuraharātmajaḥ ॥ 8 ॥

itihāsaśrutistutya indrabhōgaphalapradaḥ ।
iṣṭāpūrtaphalaprāptiriṣṭēṣṭavaradāyakaḥ ॥ 9 ॥

ihāmutrēṣṭaphalada iṣṭadastvindravanditaḥ ।
īḍanīyastvīśaputra īpsitārthapradāyakaḥ ॥ 10 ॥

ītibhītiharaśchēḍya īṣaṇātrayavarjitaḥ ।
udārakīrtirudyōgī chōtkṛṣṭōruparākramaḥ ॥ 11 ॥

utkṛṣṭaśaktirutsāha udāraśchōtsavapriyaḥ ।
ujjṛmbha udbhavaśchōgra udagraśchōgralōchanaḥ ॥ 12 ॥

unmatta ugraśamana udvēgaghnōragēśvaraḥ ।
uruprabhāvaśchōdīrṇa umāputra udāradhīḥ ॥ 13 ॥

ūrdhvarētaḥsutastūrdhvagatidastūrjapālakaḥ ।
ūrjitastūrdhvagastūrdhva ūrdhvalōkaikanāyakaḥ ॥ 14 ॥

ūrjāvānūrjitōdāra ūrjitōrjitaśāsanaḥ ।
ṛṣidēvagaṇastutya ṛṇatrayavimōchanaḥ ॥ 15 ॥

ṛjurūpō hyṛjukara ṛjumārgapradarśanaḥ ।
ṛtambharō hyṛjuprīta ṛṣabhastvṛddhidastvṛtaḥ ॥ 16 ॥

lulitōddhārakō lūtabhavapāśaprabhañjanaḥ ।
ēṇāṅkadharasatputra ēka ēnōvināśanaḥ ॥ 17 ॥

aiśvaryadaśchaindrabhōgī chaitihyaśchaindravanditaḥ ।
ōjasvī chauṣadhisthānamōjōdaśchaudanapradaḥ ॥ 18 ॥

audāryaśīla aumēya augra aunnatyadāyakaḥ ।
audārya auṣadhakara auṣadhaṃ chauṣadhākaraḥ ॥ 19 ॥

aṃśumānaṃśumālīḍya ambikātanayō’nnadaḥ ।
andhakārisutō’ndhatvahārī chāmbujalōchanaḥ ॥ 20 ॥

astamāyō’marādhīśō hyaspaṣṭō’stōkapuṇyadaḥ ।
astāmitrō’starūpaśchāskhalatsugatidāyakaḥ ॥ 21 ॥

kārtikēyaḥ kāmarūpaḥ kumāraḥ krauñchadāraṇaḥ ।
kāmadaḥ kāraṇaṃ kāmyaḥ kamanīyaḥ kṛpākaraḥ ॥ 22 ॥

kāñchanābhaḥ kāntiyuktaḥ kāmī kāmapradaḥ kaviḥ ।
kīrtikṛtkukkuṭadharaḥ kūṭasthaḥ kuvalēkṣaṇaḥ ॥ 23 ॥

kuṅkumāṅgaḥ klamaharaḥ kuśalaḥ kukkuṭadhvajaḥ ।
kuśānusambhavaḥ krūraḥ krūraghnaḥ kalitāpahṛt ॥ 24 ॥

kāmarūpaḥ kalpataruḥ kāntaḥ kāmitadāyakaḥ ।
kalyāṇakṛtklēśanāśaḥ kṛpāḻuḥ karuṇākaraḥ ॥ 25 ॥

kaluṣaghnaḥ kriyāśaktiḥ kaṭhōraḥ kavachī kṛtī ।
kōmalāṅgaḥ kuśaprītaḥ kutsitaghnaḥ kalādharaḥ ॥ 26 ॥

khyātaḥ khēṭadharaḥ khaḍgī khaṭvāṅgī khalanigrahaḥ ।
khyātipradaḥ khēcharēśaḥ khyātēhaḥ khēcharastutaḥ ॥ 27 ॥

kharatāpaharaḥ svasthaḥ khēcharaḥ khēcharāśrayaḥ ।
khaṇḍēndumaulitanayaḥ khēlaḥ khēcharapālakaḥ ॥ 28 ॥

khasthalaḥ khaṇḍitārkaścha khēcharījanapūjitaḥ ।
gāṅgēyō girijāputrō gaṇanāthānujō guhaḥ ॥ 29 ॥

gōptā gīrvāṇasaṃsēvyō guṇātītō guhāśrayaḥ ।
gatipradō guṇanidhiḥ gambhīrō girijātmajaḥ ॥ 30 ॥

gūḍharūpō gadaharō guṇādhīśō guṇāgraṇīḥ ।
gōdharō gahanō guptō garvaghnō guṇavardhanaḥ ॥ 31 ॥

guhyō guṇajñō gītijñō gatātaṅkō guṇāśrayaḥ ।
gadyapadyapriyō guṇyō gōstutō gaganēcharaḥ ॥ 32 ॥

gaṇanīyacharitraścha gataklēśō guṇārṇavaḥ ।
ghūrṇitākṣō ghṛṇinidhiḥ ghanagambhīraghōṣaṇaḥ ॥ 33 ॥

ghaṇṭānādapriyō ghōṣō ghōrāghaughavināśanaḥ ।
ghanānandō gharmahantā ghṛṇāvān ghṛṣṭipātakaḥ ॥ 34 ॥

ghṛṇī ghṛṇākarō ghōrō ghōradaityaprahārakaḥ ।
ghaṭitaiśvaryasandōhō ghanārthō ghanasaṅkramaḥ ॥ 35 ॥

chitrakṛchchitravarṇaścha chañchalaśchapaladyutiḥ ।
chinmayaśchitsvarūpaścha chirānandaśchirantanaḥ ॥ 36 ॥

chitrakēliśchitrataraśchintanīyaśchamatkṛtiḥ ।
chōraghnaśchaturaśchāruśchāmīkaravibhūṣaṇaḥ ॥ 37 ॥

chandrārkakōṭisadṛśaśchandramaulitanūbhavaḥ ।
ChāditāṅgaśChadmahantā Chēditākhilapātakaḥ ॥ 38 ॥

ChēdīkṛtatamaḥklēśaśChatrīkṛtamahāyaśāḥ ।
ChāditāśēṣasantāpaśChuritāmṛtasāgaraḥ ॥ 39 ॥

Channatraiguṇyarūpaścha ChātēhaśChinnasaṃśayaḥ ।
ChandōmayaśChandagāmī ChinnapāśaśChaviśChadaḥ ॥ 40 ॥

jagaddhitō jagatpūjyō jagajjyēṣṭhō jaganmayaḥ ।
janakō jāhnavīsūnurjitāmitrō jagadguruḥ ॥ 41 ॥

jayī jitēndriyō jaitrō jarāmaraṇavarjitaḥ ।
jyōtirmayō jagannāthō jagajjīvō janāśrayaḥ ॥ 42 ॥

jagatsēvyō jagatkartā jagatsākṣī jagatpriyaḥ ।
jambhārivandyō jayadō jagajjanamanōharaḥ ॥ 43 ॥

jagadānandajanakō janajāḍyāpahārakaḥ ।
japākusumasaṅkāśō janalōchanaśōbhanaḥ ॥ 44 ॥

janēśvarō jitakrōdhō janajanmanibarhaṇaḥ ।
jayadō jantutāpaghnō jitadaityamahāvrajaḥ ॥ 45 ॥

jitamāyō jitakrōdhō jitasaṅgō janapriyaḥ ।
jhañjhānilamahāvēgō jharitāśēṣapātakaḥ ॥ 46 ॥

jharjharīkṛtadaityaughō jhallarīvādyasampriyaḥ ।
jñānamūrtirjñānagamyō jñānī jñānamahānidhiḥ ॥ 47 ॥

ṭaṅkāranṛttavibhavaḥ ṭaṅkavajradhvajāṅkitaḥ ।
ṭaṅkitākhilalōkaścha ṭaṅkitainastamōraviḥ ॥ 48 ॥

ḍambaraprabhavō ḍambhō ḍambō ḍamarukapriyaḥ । [ḍamaḍḍa]
ḍamarōtkaṭasannādō ḍimbharūpasvarūpakaḥ ॥ 49 ॥

ḍhakkānādaprītikarō ḍhālitāsurasaṅkulaḥ ।
ḍhaukitāmarasandōhō ḍhuṇḍhivighnēśvarānujaḥ ॥ 50 ॥

tattvajñastatvagastīvrastapōrūpastapōmayaḥ ।
trayīmayastrikālajñastrimūrtistriguṇātmakaḥ ॥ 51 ॥

tridaśēśastārakāristāpaghnastāpasapriyaḥ ।
tuṣṭidastuṣṭikṛttīkṣṇastapōrūpastrikālavit ॥ 52 ॥

stōtā stavyaḥ stavaprītaḥ stutiḥ stōtraṃ stutipriyaḥ ।
sthitaḥ sthāyī sthāpakaścha sthūlasūkṣmapradarśakaḥ ॥ 53 ॥

sthaviṣṭhaḥ sthaviraḥ sthūlaḥ sthānadaḥ sthairyadaḥ sthiraḥ ।
dāntō dayāparō dātā duritaghnō durāsadaḥ ॥ 54 ॥

darśanīyō dayāsārō dēvadēvō dayānidhiḥ ।
durādharṣō durvigāhyō dakṣō darpaṇaśōbhitaḥ ॥ 55 ॥

durdharō dānaśīlaścha dvādaśākṣō dviṣaḍbhujaḥ ।
dviṣaṭkarṇō dviṣaḍbāhurdīnasantāpanāśanaḥ ॥ 56 ॥

dandaśūkēśvarō dēvō divyō divyākṛtirdamaḥ ।
dīrghavṛttō dīrghabāhurdīrghadṛṣṭirdivaspatiḥ ॥ 57 ॥

daṇḍō damayitā darpō dēvasiṃhō dṛḍhavrataḥ ।
durlabhō durgamō dīptō duṣprēkṣyō divyamaṇḍanaḥ ॥ 58 ॥

durōdaraghnō duḥkhaghnō durārighnō diśāṃ patiḥ ।
durjayō dēvasēnēśō durjñēyō duratikramaḥ ॥ 59 ॥

dambhō dṛptaścha dēvarṣirdaivajñō daivachintakaḥ ।
dhurandharō dharmaparō dhanadō dhṛtivardhanaḥ ॥ 60 ॥

dharmēśō dharmaśāstrajñō dhanvī dharmaparāyaṇaḥ ।
dhanādhyakṣō dhanapatirdhṛtimāndhūtakilbiṣaḥ ॥ 61 ॥

dharmahēturdharmaśūrō dharmakṛddharmaviddhruvaḥ ।
dhātā dhīmāndharmachārī dhanyō dhuryō dhṛtavrataḥ ॥ 62 ॥

nityōtsavō nityatṛptō nirlēpō niśchalātmakaḥ ।
niravadyō nirādhārō niṣkalaṅkō nirañjanaḥ ॥ 63 ॥

nirmamō nirahaṅkārō nirmōhō nirupadravaḥ ।
nityānandō nirātaṅkō niṣprapañchō nirāmayaḥ ॥ 64 ॥

niravadyō nirīhaścha nirdarśō nirmalātmakaḥ ।
nityānandō nirjarēśō niḥsaṅgō nigamastutaḥ ॥ 65 ॥

niṣkaṇṭakō nirālambō niṣpratyūhō nirudbhavaḥ ।
nityō niyatakalyāṇō nirvikalpō nirāśrayaḥ ॥ 66 ॥

nētā nidhirnaikarūpō nirākārō nadīsutaḥ ।
pulindakanyāramaṇaḥ purujitparamapriyaḥ ॥ 67 ॥

pratyakṣamūrtiḥ pratyakṣaḥ parēśaḥ pūrṇapuṇyadaḥ ।
puṇyākaraḥ puṇyarūpaḥ puṇyaḥ puṇyaparāyaṇaḥ ॥ 68 ॥

puṇyōdayaḥ paraṃ jyōtiḥ puṇyakṛtpuṇyavardhanaḥ ।
parānandaḥ parataraḥ puṇyakīrtiḥ purātanaḥ ॥ 69 ॥

prasannarūpaḥ prāṇēśaḥ pannagaḥ pāpanāśanaḥ ।
praṇatārtiharaḥ pūrṇaḥ pārvatīnandanaḥ prabhuḥ ॥ 70 ॥

pūtātmā puruṣaḥ prāṇaḥ prabhavaḥ puruṣōttamaḥ ।
prasannaḥ paramaspaṣṭaḥ paraḥ paribṛḍhaḥ paraḥ ॥ 71 ॥

paramātmā parabrahma parārthaḥ priyadarśanaḥ ।
pavitraḥ puṣṭidaḥ pūrtiḥ piṅgaḻaḥ puṣṭivardhanaḥ ॥ 72 ॥

pāpahārī pāśadharaḥ pramattāsuraśikṣakaḥ ।
pāvanaḥ pāvakaḥ pūjyaḥ pūrṇānandaḥ parātparaḥ ॥ 73 ॥

puṣkalaḥ pravaraḥ pūrvaḥ pitṛbhaktaḥ purōgamaḥ ।
prāṇadaḥ prāṇijanakaḥ pradiṣṭaḥ pāvakōdbhavaḥ ॥ 74 ॥

parabrahmasvarūpaścha paramaiśvaryakāraṇam ।
parardhidaḥ puṣṭikaraḥ prakāśātmā pratāpavān ॥ 75 ॥

prajñāparaḥ prakṛṣṭārthaḥ pṛthuḥ pṛthuparākramaḥ ।
phaṇīśvaraḥ phaṇivaraḥ phaṇāmaṇivibhūṣaṇaḥ ॥ 76 ॥

phaladaḥ phalahastaścha phullāmbujavilōchanaḥ ।
phaḍuchchāṭitapāpaughaḥ phaṇilōkavibhūṣaṇaḥ ॥ 77 ॥

bāhulēyō bṛhadrūpō baliṣṭhō balavān balī ।
brahmēśaviṣṇurūpaścha buddhō buddhimatāṃ varaḥ ॥ 78 ॥

bālarūpō brahmagarbhō brahmachārī budhapriyaḥ ।
bahuśrutō bahumatō brahmaṇyō brāhmaṇapriyaḥ ॥ 79 ॥

balapramathanō brahmā bahurūpō bahupradaḥ ।
bṛhadbhānutanūdbhūtō bṛhatsēnō bilēśayaḥ ॥ 80 ॥

bahubāhurbalaśrīmān bahudaityavināśakaḥ ।
biladvārāntarālasthō bṛhachChaktidhanurdharaḥ ॥ 81 ॥

bālārkadyutimān bālō bṛhadvakṣā bṛhaddhanuḥ ।
bhavyō bhōgīśvarō bhāvyō bhavanāśō bhavapriyaḥ ॥ 82 ॥

bhaktigamyō bhayaharō bhāvajñō bhaktasupriyaḥ ।
bhuktimuktipradō bhōgī bhagavān bhāgyavardhanaḥ ॥ 83 ॥

bhrājiṣṇurbhāvanō bhartā bhīmō bhīmaparākramaḥ ।
bhūtidō bhūtikṛdbhōktā bhūtātmā bhuvanēśvaraḥ ॥ 84 ॥

bhāvakō bhīkarō bhīṣmō bhāvakēṣṭō bhavōdbhavaḥ ।
bhavatāpapraśamanō bhōgavān bhūtabhāvanaḥ ॥ 85 ॥

bhōjyapradō bhrāntināśō bhānumān bhuvanāśrayaḥ ।
bhūribhōgapradō bhadrō bhajanīyō bhiṣagvaraḥ ॥ 86 ॥

mahāsēnō mahōdārō mahāśaktirmahādyutiḥ ।
mahābuddhirmahāvīryō mahōtsāhō mahābalaḥ ॥ 87 ॥

mahābhōgī mahāmāyī mēdhāvī mēkhalī mahān ।
munistutō mahāmānyō mahānandō mahāyaśāḥ ॥ 88 ॥

mahōrjitō mānanidhirmanōrathaphalapradaḥ ।
mahōdayō mahāpuṇyō mahābalaparākramaḥ ॥ 89 ॥

mānadō matidō mālī muktāmālāvibhūṣaṇaḥ ।
manōharō mahāmukhyō mahardhirmūrtimānmuniḥ ॥ 90 ॥

mahōttamō mahōpāyō mōkṣadō maṅgaḻapradaḥ ।
mudākarō muktidātā mahābhōgō mahōragaḥ ॥ 91 ॥

yaśaskarō yōgayōniryōgiṣṭhō yamināṃ varaḥ ।
yaśasvī yōgapuruṣō yōgyō yōganidhiryamī ॥ 92 ॥

yatisēvyō yōgayuktō yōgavidyōgasiddhidaḥ ।
yantrō yantrī cha yantrajñō yantravānyantravāhakaḥ ॥ 93 ॥

yātanārahitō yōgī yōgīśō yōgināṃ varaḥ ।
ramaṇīyō ramyarūpō rasajñō rasabhāvanaḥ ॥ 94 ॥

rañjanō rañjitō rāgī ruchirō rudrasambhavaḥ ।
raṇapriyō raṇōdārō rāgadvēṣavināśanaḥ ॥ 95 ॥

ratnārchī ruchirō ramyō rūpalāvaṇyavigrahaḥ ।
ratnāṅgadadharō ratnabhūṣaṇō ramaṇīyakaḥ ॥ 96 ॥

ruchikṛdrōchamānaścha rañjitō rōganāśanaḥ ।
rājīvākṣō rājarājō raktamālyānulēpanaḥ ॥ 97 ॥

rājadvēdāgamastutyō rajaḥsattvaguṇānvitaḥ ।
rajanīśakalāramyō ratnakuṇḍalamaṇḍitaḥ ॥ 98 ॥

ratnasanmauliśōbhāḍhyō raṇanmañjīrabhūṣaṇaḥ ।
lōkaikanāthō lōkēśō lalitō lōkanāyakaḥ ॥ 99 ॥

lōkarakṣō lōkaśikṣō lōkalōchanarañjitaḥ ।
lōkabandhurlōkadhātā lōkatrayamahāhitaḥ ॥ 100 ॥

lōkachūḍāmaṇirlōkavandyō lāvaṇyavigrahaḥ ।
lōkādhyakṣastu līlāvānlōkōttaraguṇānvitaḥ ॥ 101 ॥

variṣṭhō varadō vaidyō viśiṣṭō vikramō vibhuḥ ।
vibudhāgracharō vaśyō vikalpaparivarjitaḥ ॥ 102 ॥

vipāśō vigatātaṅkō vichitrāṅgō virōchanaḥ ।
vidyādharō viśuddhātmā vēdāṅgō vibudhapriyaḥ ॥ 103 ॥

vachaskarō vyāpakaścha vijñānī vinayānvitaḥ ।
vidvattamō virōdhighnō vīrō vigatarāgavān ॥ 104 ॥

vītabhāvō vinītātmā vēdagarbhō vasupradaḥ ।
viśvadīptirviśālākṣō vijitātmā vibhāvanaḥ ॥ 105 ॥

vēdavēdyō vidhēyātmā vītadōṣaścha vēdavit ।
viśvakarmā vītabhayō vāgīśō vāsavārchitaḥ ॥ 106 ॥

vīradhvaṃsō viśvamūrtirviśvarūpō varāsanaḥ ।
viśākhō vimalō vāgmī vidvānvēdadharō vaṭuḥ ॥ 107 ॥

vīrachūḍāmaṇirvīrō vidyēśō vibudhāśrayaḥ ।
vijayī vinayī vēttā varīyānvirajā vasuḥ ॥ 108 ॥

vīraghnō vijvarō vēdyō vēgavānvīryavānvaśī ।
varaśīlō varaguṇō viśōkō vajradhārakaḥ ॥ 109 ॥

śarajanmā śaktidharaḥ śatrughnaḥ śikhivāhanaḥ ।
śrīmān śiṣṭaḥ śuchiḥ śuddhaḥ śāśvataḥ śrutisāgaraḥ ॥ 110 ॥

śaraṇyaḥ śubhadaḥ śarma śiṣṭēṣṭaḥ śubhalakṣaṇaḥ ।
śāntaḥ śūladharaḥ śrēṣṭhaḥ śuddhātmā śaṅkaraḥ śivaḥ ॥ 111 ॥

śitikaṇṭhātmajaḥ śūraḥ śāntidaḥ śōkanāśanaḥ ।
ṣāṇmāturaḥ ṣaṇmukhaścha ṣaḍguṇaiśvaryasaṃyutaḥ ॥ 112 ॥

ṣaṭchakrasthaḥ ṣaḍūrmighnaḥ ṣaḍaṅgaśrutipāragaḥ ।
ṣaḍbhāvarahitaḥ ṣaṭkaḥ ṣaṭChāstrasmṛtipāragaḥ ॥ 113 ॥

ṣaḍvargadātā ṣaḍgrīvaḥ ṣaḍarighnaḥ ṣaḍāśrayaḥ ।
ṣaṭkirīṭadharaḥ śrīmān ṣaḍādhāraścha ṣaṭkramaḥ ॥ 114 ॥

ṣaṭkōṇamadhyanilayaḥ ṣaṇḍatvaparihārakaḥ ।
sēnānīḥ subhagaḥ skandaḥ surānandaḥ satāṃ gatiḥ ॥ 115 ॥

subrahmaṇyaḥ surādhyakṣaḥ sarvajñaḥ sarvadaḥ sukhī ।
sulabhaḥ siddhidaḥ saumyaḥ siddhēśaḥ siddhisādhanaḥ ॥ 116 ॥

siddhārthaḥ siddhasaṅkalpaḥ siddhasādhuḥ surēśvaraḥ ।
subhujaḥ sarvadṛksākṣī suprasādaḥ sanātanaḥ ॥ 117 ॥

sudhāpatiḥ svayañjyōtiḥ svayambhūḥ sarvatōmukhaḥ ।
samarthaḥ satkṛtiḥ sūkṣmaḥ sughōṣaḥ sukhadaḥ suhṛt ॥ 118 ॥

suprasannaḥ suraśrēṣṭhaḥ suśīlaḥ satyasādhakaḥ ।
sambhāvyaḥ sumanāḥ sēvyaḥ sakalāgamapāragaḥ ॥ 119 ॥

suvyaktaḥ sachchidānandaḥ suvīraḥ sujanāśrayaḥ ।
sarvalakṣaṇasampannaḥ satyadharmaparāyaṇaḥ ॥ 120 ॥

sarvadēvamayaḥ satyaḥ sadā mṛṣṭānnadāyakaḥ ।
sudhāpī sumatiḥ satyaḥ sarvavighnavināśanaḥ ॥ 121 ॥

sarvaduḥkhapraśamanaḥ sukumāraḥ sulōchanaḥ ।
sugrīvaḥ sudhṛtiḥ sāraḥ surārādhyaḥ suvikramaḥ ॥ 122 ॥

surārighnaḥ svarṇavarṇaḥ sarparājaḥ sadā śuchiḥ ।
saptārchirbhūḥ suravaraḥ sarvāyudhaviśāradaḥ ॥ 123 ॥

hasticharmāmbarasutō hastivāhanasēvitaḥ ।
hastachitrāyudhadharō hṛtāghō hasitānanaḥ ॥ 124 ॥

hēmabhūṣō haridvarṇō hṛṣṭidō hṛṣṭivardhanaḥ ।
hēmādribhiddhaṃsarūpō huṅkārahatakilbiṣaḥ ॥ 125 ॥

himādrijātātanujō harikēśō hiraṇmayaḥ ।
hṛdyō hṛṣṭō harisakhō haṃsō haṃsagatirhaviḥ ॥ 126 ॥

hiraṇyavarṇō hitakṛddharṣadō hēmabhūṣaṇaḥ ।
harapriyō hitakarō hatapāpō harōdbhavaḥ ॥ 127 ॥

kṣēmadaḥ kṣēmakṛtkṣēmyaḥ kṣētrajñaḥ kṣāmavarjitaḥ ।
kṣētrapālaḥ kṣamādhāraḥ kṣēmakṣētraḥ kṣamākaraḥ ॥ 128 ॥

kṣudraghnaḥ kṣāntidaḥ kṣēmaḥ kṣitibhūṣaḥ kṣamāśrayaḥ ।
kṣālitāghaḥ kṣitidharaḥ kṣīṇasaṃrakṣaṇakṣamaḥ ॥ 129 ॥

kṣaṇabhaṅgurasannaddhaghanaśōbhikapardakaḥ ।
kṣitibhṛnnāthatanayāmukhapaṅkajabhāskaraḥ ॥ 130 ॥

kṣatāhitaḥ kṣaraḥ kṣantā kṣatadōṣaḥ kṣamānidhiḥ ।
kṣapitākhilasantāpaḥ kṣapānāthasamānanaḥ ॥ 131 ॥

uttara nyāsaḥ ।
karanyāsaḥ –
ōṃ śaṃ ōṅkārasvarūpāya ōjōdharāya ōjasvinē suhṛdayāya hṛṣṭachittātmanē bhāsvararūpāya aṅguṣṭhābhyāṃ namaḥ ।
ōṃ raṃ ṣaṭkōṇamadhyanilayāya ṣaṭkirīṭadharāya śrīmatē ṣaḍādhārāya tarjanībhyāṃ namaḥ ।
ōṃ vaṃ ṣaṇmukhāya śarajanmanē śubhalakṣaṇāya śikhivāhanāya madhyamābhyāṃ namaḥ ।
ōṃ ṇaṃ kṛśānusambhavāya kavachinē kukkuṭadhvajāya anāmikābhyāṃ namaḥ ।
ōṃ bhaṃ kandarpakōṭidīpyamānāya dviṣaḍbāhavē dvādaśākṣāya kaniṣṭhikābhyāṃ namaḥ ।
ōṃ vaṃ khēṭadharāya khaḍginē śaktihastāya karatalakarapṛṣṭhābhyāṃ namaḥ ।

hṛdayādinyāsaḥ –
ōṃ śaṃ ōṅkārasvarūpāya ōjōdharāya ōjasvinē suhṛdayāya hṛṣṭachittātmanē bhāsvararūpāya hṛdayāya namaḥ ।
ōṃ raṃ ṣaṭkōṇamadhyanilayāya ṣaṭkirīṭadharāya śrīmatē ṣaḍādhārāya śirasē svāhā ।
ōṃ vaṃ ṣaṇmukhāya śarajanmanē śubhalakṣaṇāya śikhivāhanāya śikhāyai vaṣaṭ ।
ōṃ ṇaṃ kṛśānusambhavāya kavachinē kukkuṭadhvajāya kavachāya hum ।
ōṃ bhaṃ kandarpakōṭidīpyamānāya dviṣaḍbāhavē dvādaśākṣāya nētratrayāya vauṣaṭ ।
ōṃ vaṃ khēṭadharāya khaḍginē śaktihastāya astrāya phaṭ ।
bhūrbhuvassuvarōmiti digvimōkaḥ ।

phalaśruti ।
iti nāmnāṃ sahasrāṇi ṣaṇmukhasya cha nārada ।
yaḥ paṭhēchChṛṇuyādvāpi bhaktiyuktēna chētasā ॥ 1 ॥

sa sadyō muchyatē pāpairmanōvākkāyasambhavaiḥ ।
āyurvṛddhikaraṃ puṃsāṃ sthairyavīryavivardhanam ॥ 2 ॥

vākyēnaikēna vakṣyāmi vāñChitārthaṃ prayachChati ।
tasmātsarvātmanā brahmanniyamēna japētsudhīḥ ॥ 3 ॥

iti skandapurāṇē īśvaraprōktē brahmanāradasaṃvādē śrī subrahmaṇya sahasranāma stōtram ।