Print Friendly, PDF & Email

namō bhūtanāthaṃ namō dēvadēvaṃ
namaḥ kālakālaṃ namō divyatējam ।
namaḥ kāmabhasmaṃ namaḥ śāntaśīlaṃ
bhajē pārvatīvallabhaṃ nīlakaṇṭham ॥ 1 ॥

sadā tīrthasiddhaṃ sadā bhaktarakṣaṃ
sadā śaivapūjyaṃ sadā śubhrabhasmam ।
sadā dhyānayuktaṃ sadā jñānatalpaṃ
bhajē pārvatīvallabhaṃ nīlakaṇṭham ॥ 2 ॥

śmaśānē śayānaṃ mahāsthānavāsaṃ
śarīraṃ gajānāṃ sadā charmavēṣṭam ।
piśāchādināthaṃ paśūnāṃ pratiṣṭhaṃ
bhajē pārvatīvallabhaṃ nīlakaṇṭham ॥ 3 ॥

phaṇīnāgakaṇṭhē bhujaṅgādyanēkaṃ
gaḻē ruṇḍamālaṃ mahāvīra śūram ।
kaṭivyāghracharmaṃ chitābhasmalēpaṃ
bhajē pārvatīvallabhaṃ nīlakaṇṭham ॥ 4 ॥

śiraḥ śuddhagaṅgā śivā vāmabhāgaṃ
viyaddīrghakēśaṃ sadā māṃ triṇētram ।
phaṇīnāgakarṇaṃ sadā phālachandraṃ
bhajē pārvatīvallabhaṃ nīlakaṇṭham ॥ 5 ॥

karē śūladhāraṃ mahākaṣṭanāśaṃ
surēśaṃ parēśaṃ mahēśaṃ janēśam ।
dhanēśāmarēśaṃ dhvajēśaṃ girīśaṃ [dhanēśasyamitraṃ]
bhajē pārvatīvallabhaṃ nīlakaṇṭham ॥ 6 ॥

udāsaṃ sudāsaṃ sukailāsavāsaṃ
dharānirjharē saṃsthitaṃ hyādidēvam ।
ajaṃ hēmakalpadrumaṃ kalpasēvyaṃ
bhajē pārvatīvallabhaṃ nīlakaṇṭham ॥ 7 ॥

munīnāṃ varēṇyaṃ guṇaṃ rūpavarṇaṃ
dvijaiḥ sampaṭhantaṃ śivaṃ vēdaśāstram ।
ahō dīnavatsaṃ kṛpāluṃ śivaṃ taṃ
bhajē pārvatīvallabhaṃ nīlakaṇṭham ॥ 8 ॥

sadā bhāvanāthaṃ sadā sēvyamānaṃ
sadā bhaktidēvaṃ sadā pūjyamānam ।
mahātīrthavāsaṃ sadā sēvyamēkaṃ
bhajē pārvatīvallabhaṃ nīlakaṇṭham ॥ 9 ॥

iti śrīmachChaṅkarayōgīndra virachitaṃ pārvatīvallabhāṣṭakaṃ nāma nīlakaṇṭha stavaḥ ॥