Print Friendly, PDF & Email

asya śrī ādityakavachastōtramahāmantrasya agastyō bhagavānṛṣiḥ anuṣṭupChandaḥ ādityō dēvatā śrīṃ bījaṃ ṇīṃ śaktiḥ sūṃ kīlakaṃ mama ādityaprasādasiddhyarthē japē viniyōgaḥ ।

dhyānaṃ
japākusumasaṅkāśaṃ dvibhujaṃ padmahastakam
sindūrāmbaramālyaṃ cha raktagandhānulēpanam ।
māṇikyaratnakhachita-sarvābharaṇabhūṣitam
saptāśvarathavāhaṃ tu mēruṃ chaiva pradakṣiṇam ॥

dēvāsuravarairvandyaṃ ghṛṇibhiḥ parisēvitam ।
dhyāyētpaṭhētsuvarṇābhaṃ sūryasya kavachaṃ mudā ॥

kavachaṃ
ghṛṇiḥ pātu śirōdēśē sūryaḥ pātu lalāṭakam ।
ādityō lōchanē pātu śrutī pātu divākaraḥ ॥

ghrāṇaṃ pātu sadā bhānuḥ mukhaṃ pātu sadāraviḥ ।
jihvāṃ pātu jagannētraḥ kaṇṭhaṃ pātu vibhāvasuḥ ॥

skandhau grahapatiḥ pātu bhujau pātu prabhākaraḥ ।
karāvabjakaraḥ pātu hṛdayaṃ pātu nabhōmaṇiḥ ॥

dvādaśātmā kaṭiṃ pātu savitā pātu sakthinī ।
ūrū pātu suraśrēṣṭō jānunī pātu bhāskaraḥ ॥

jaṅghē mē pātu mārtāṇḍō gulphau pātu tviṣāmpatiḥ ।
pādau dinamaṇiḥ pātu pātu mitrō’khilaṃ vapuḥ ॥

ādityakavachaṃ puṇyamabhēdyaṃ vajrasannibham ।
sarvarōgabhayādibhyō muchyatē nātra saṃśayaḥ ॥

saṃvatsaramupāsitvā sāmrājyapadavīṃ labhēt ।
aśēṣarōgaśāntyarthaṃ dhyāyēdādityamaṇḍalam ।

āditya maṇḍala stutiḥ –
anēkaratnasaṃyuktaṃ svarṇamāṇikyabhūṣaṇam ।
kalpavṛkṣasamākīrṇaṃ kadambakusumapriyam ॥

sindūravarṇāya sumaṇḍalāya
suvarṇaratnābharaṇāya tubhyam ।
padmādinētrē cha supaṅkajāya
brahmēndra-nārāyaṇa-śaṅkarāya ॥

saṃraktachūrṇaṃ sasuvarṇatōyaṃ
sakuṅkumābhaṃ sakuśaṃ sapuṣpam ।
pradattamādāya cha hēmapātrē
praśastanādaṃ bhagavan prasīda ॥

iti ādityakavacham ।