Print Friendly, PDF & Email

bhavāni stōtuṃ tvāṃ prabhavati chaturbhirna vadanaiḥ
prajānāmīśānastripuramathanaḥ pañchabhirapi ।
na ṣaḍbhiḥ sēnānīrdaśaśatamukhairapyahipatiḥ
tadānyēṣāṃ kēṣāṃ kathaya kathamasminnavasaraḥ ॥ 1॥

ghṛtakṣīradrākṣāmadhumadhurimā kairapi padaiḥ
viśiṣyānākhyēyō bhavati rasanāmātra viṣayaḥ ।
tathā tē saundaryaṃ paramaśivadṛṅmātraviṣayaḥ
kathaṅkāraṃ brūmaḥ sakalanigamāgōcharaguṇē ॥ 2॥

mukhē tē tāmbūlaṃ nayanayugaḻē kajjalakalā
lalāṭē kāśmīraṃ vilasati gaḻē mauktikalatā ।
sphuratkāñchī śāṭī pṛthukaṭitaṭē hāṭakamayī
bhajāmi tvāṃ gaurīṃ nagapatikiśōrīmaviratam ॥ 3॥

virājanmandāradrumakusumahārastanataṭī
nadadvīṇānādaśravaṇavilasatkuṇḍalaguṇā
natāṅgī mātaṅgī ruchiragatibhaṅgī bhagavatī
satī śambhōrambhōruhachaṭulachakṣurvijayatē ॥ 4॥

navīnārkabhrājanmaṇikanakabhūṣaṇaparikaraiḥ
vṛtāṅgī sāraṅgīruchiranayanāṅgīkṛtaśivā ।
taḍitpītā pītāmbaralalitamañjīrasubhagā
mamāparṇā pūrṇā niravadhisukhairastu sumukhī ॥ 5॥

himādrēḥ sambhūtā sulalitakaraiḥ pallavayutā
supuṣpā muktābhirbhramarakalitā chālakabharaiḥ ।
kṛtasthāṇusthānā kuchaphalanatā sūktisarasā
rujāṃ hantrī gantrī vilasati chidānandalatikā ॥ 6॥

saparṇāmākīrṇāṃ katipayaguṇaiḥ sādaramiha
śrayantyanyē vallīṃ mama tu matirēvaṃ vilasati ।
aparṇaikā sēvyā jagati sakalairyatparivṛtaḥ
purāṇō’pi sthāṇuḥ phalati kila kaivalyapadavīm ॥ 7॥

vidhātrī dharmāṇāṃ tvamasi sakalāmnāyajananī
tvamarthānāṃ mūlaṃ dhanadanamanīyāṅghrikamalē ।
tvamādiḥ kāmānāṃ janani kṛtakandarpavijayē
satāṃ muktērbījaṃ tvamasi paramabrahmamahiṣī ॥ 8॥

prabhūtā bhaktistē yadapi na mamālōlamanasaḥ
tvayā tu śrīmatyā sadayamavalōkyō’hamadhunā ।
payōdaḥ pānīyaṃ diśati madhuraṃ chātakamukhē
bhṛśaṃ śaṅkē kairvā vidhibhiranunītā mama matiḥ ॥ 9॥

kṛpāpāṅgālōkaṃ vitara tarasā sādhucharitē
na tē yuktōpēkṣā mayi śaraṇadīkṣāmupagatē ।
na chēdiṣṭaṃ dadyādanupadamahō kalpalatikā
viśēṣaḥ sāmānyaiḥ kathamitaravallīparikaraiḥ ॥ 10॥

mahāntaṃ viśvāsaṃ tava charaṇapaṅkēruhayugē
nidhāyānyannaivāśritamiha mayā daivatamumē ।
tathāpi tvachchētō yadi mayi na jāyēta sadayaṃ
nirālambō lambōdarajanani kaṃ yāmi śaraṇam ॥ 11॥

ayaḥ sparśē lagnaṃ sapadi labhatē hēmapadavīṃ
yathā rathyāpāthaḥ śuchi bhavati gaṅgaughamilitam ।
tathā tattatpāpairatimalinamantarmama yadi
tvayi prēmṇāsaktaṃ kathamiva na jāyēta vimalam ॥ 12॥

tvadanyasmādichChāviṣayaphalalābhē na niyamaḥ
tvamarthānāmichChādhikamapi samarthā vitaraṇē ।
iti prāhuḥ prāñchaḥ kamalabhavanādyāstvayi manaḥ
tvadāsaktaṃ naktaṃ divamuchitamīśāni kuru tat ॥ 13॥

sphurannānāratnasphaṭikamayabhittipratiphala
ttvadākāraṃ chañchachChaśadharakalāsaudhaśikharam ।
mukundabrahmēndraprabhṛtiparivāraṃ vijayatē
tavāgāraṃ ramyaṃ tribhuvanamahārājagṛhiṇi ॥ 14॥

nivāsaḥ kailāsē vidhiśatamakhādyāḥ stutikarāḥ
kuṭumbaṃ trailōkyaṃ kṛtakarapuṭaḥ siddhinikaraḥ ।
mahēśaḥ prāṇēśastadavanidharādhīśatanayē
na tē saubhāgyasya kvachidapi manāgasti tulanā ॥ 15॥

vṛṣō vṛddhō yānaṃ viṣamaśanamāśā nivasanaṃ
śmaśānaṃ krīḍābhūrbhujaganivahō bhūṣaṇavidhiḥ
samagrā sāmagrī jagati viditaiva smararipōḥ
yadētasyaiśvaryaṃ tava janani saubhāgyamahimā ॥ 16॥

aśēṣabrahmāṇḍapralayavidhinaisargikamatiḥ
śmaśānēṣvāsīnaḥ kṛtabhasitalēpaḥ paśupatiḥ ।
dadhau kaṇṭhē hālāhalamakhilabhūgōlakṛpayā
bhavatyāḥ saṅgatyāḥ phalamiti cha kalyāṇi kalayē ॥ 17॥

tvadīyaṃ saundaryaṃ niratiśayamālōkya parayā
bhiyaivāsīdgaṅgā jalamayatanuḥ śailatanayē ।
tadētasyāstasmādvadanakamalaṃ vīkṣya kṛpayā
pratiṣṭhāmātanvannijaśirasivāsēna giriśaḥ ॥ 18॥

viśālaśrīkhaṇḍadravamṛgamadākīrṇaghusṛṇa
prasūnavyāmiśraṃ bhagavati tavābhyaṅgasalilam ।
samādāya sraṣṭā chalitapadapāṃsūnnijakaraiḥ
samādhattē sṛṣṭiṃ vibudhapurapaṅkēruhadṛśām ॥ 19॥

vasantē sānandē kusumitalatābhiḥ parivṛtē
sphurannānāpadmē sarasi kalahaṃsālisubhagē ।
sakhībhiḥ khēlantīṃ malayapavanāndōlitajalē
smarēdyastvāṃ tasya jvarajanitapīḍāpasarati ॥ 20॥

॥ iti śrīmachChaṅkarāchāryavirachitā ānandalaharī sampūrṇā ॥