Print Friendly, PDF & Email

prasannāṅgarāgaṃ prabhākāñchanāṅgaṃ
jagadbhītaśauryaṃ tuṣārādridhairyam ।
tṛṇībhūtahētiṃ raṇōdyadvibhūtiṃ
bhajē vāyuputraṃ pavitrāptamitram ॥ 1 ॥

bhajē pāvanaṃ bhāvanā nityavāsaṃ
bhajē bālabhānu prabhā chārubhāsam ।
bhajē chandrikā kunda mandāra hāsaṃ
bhajē santataṃ rāmabhūpāla dāsam ॥ 2 ॥

bhajē lakṣmaṇaprāṇarakṣātidakṣaṃ
bhajē tōṣitānēka gīrvāṇapakṣam ।
bhajē ghōra saṅgrāma sīmāhatākṣaṃ
bhajē rāmanāmāti samprāptarakṣam ॥ 3 ॥

kṛtābhīlanādhakṣitakṣiptapādaṃ
ghanakrānta bhṛṅgaṃ kaṭisthōru jaṅgham ।
viyadvyāptakēśaṃ bhujāślēṣitāśmaṃ
jayaśrī samētaṃ bhajē rāmadūtam ॥ 4 ॥

chaladvālaghātaṃ bhramachchakravāḻaṃ
kaṭhōrāṭṭahāsaṃ prabhinnābjajāṇḍam ।
mahāsiṃhanādā dviśīrṇatrilōkaṃ
bhajē chāñjanēyaṃ prabhuṃ vajrakāyam ॥ 5 ॥

raṇē bhīṣaṇē mēghanādē sanādē
sarōṣē samārōpaṇāmitra mukhyē ।
khagānāṃ ghanānāṃ surāṇāṃ cha mārgē
naṭantaṃ samantaṃ hanūmantamīḍē ॥ 6 ॥

ghanadratna jambhāri dambhōḻi bhāraṃ
ghanaddanta nirdhūta kālōgradantam ।
padāghāta bhītābdhi bhūtādivāsaṃ
raṇakṣōṇidakṣaṃ bhajē piṅgaḻākṣam ॥ 7 ॥

mahāgrāhapīḍāṃ mahōtpātapīḍāṃ
mahārōgapīḍāṃ mahātīvrapīḍām ।
haratyastu tē pādapadmānuraktō
namastē kapiśrēṣṭha rāmapriyāya ॥ 8 ॥

jarābhāratō bhūri pīḍāṃ śarīrē
nirādhāraṇārūḍha gāḍha pratāpī ।
bhavatpādabhaktiṃ bhavadbhaktiraktiṃ
kuru śrīhanūmatprabhō mē dayāḻō ॥ 9 ॥

mahāyōginō brahmarudrādayō vā
na jānanti tattvaṃ nijaṃ rāghavasya ।
kathaṃ jñāyatē mādṛśē nityamēva
prasīda prabhō vānarēndrō namastē ॥ 10 ॥

namastē mahāsattvavāhāya tubhyaṃ
namastē mahāvajradēhāya tubhyam ।
namastē parībhūta sūryāya tubhyaṃ
namastē kṛtāmartya kāryāya tubhyam ॥ 11 ॥

namastē sadā brahmacharyāya tubhyaṃ
namastē sadā vāyuputrāya tubhyam ।
namastē sadā piṅgaḻākṣāya tubhyaṃ
namastē sadā rāmabhaktāya tubhyam ॥ 12 ॥

hanūmadbhujaṅgaprayātaṃ prabhātē
pradōṣē’pi vā chārdharātrē’pi martyaḥ ।
paṭhannaśnatō’pi pramuktōghajālō
sadā sarvadā rāmabhaktiṃ prayāti ॥ 13 ॥

iti śrīmadāñjanēya bhujaṅgaprayāta stōtram ।