Print Friendly, PDF & Email

ōṃ asya śrīhanumatsahasranāmastōtra mantrasya śrīrāmachandrṛṣiḥ anuṣṭupChandaḥ śrīhanumānmahārudrō dēvatā hrīṃ śrīṃ hrauṃ hrāṃ bījaṃ śrīṃ iti śaktiḥ kilikila bubu kārēṇa iti kīlakaṃ laṅkāvidhvaṃsanēti kavachaṃ mama sarvōpadravaśāntyarthē mama sarvakāryasiddhyarthē japē viniyōgaḥ ।

dhyānam
prataptasvarṇavarṇābhaṃ saṃraktāruṇalōchanam ।
sugrīvādiyutaṃ dhyāyēt pītāmbarasamāvṛtam ॥
gōṣpadīkṛtavārāśiṃ puchChamastakamīśvaram ।
jñānamudrāṃ cha bibhrāṇaṃ sarvālaṅkārabhūṣitam ॥
vāmahastasamākṛṣṭadaśāsyānanamaṇḍalam ।
udyaddakṣiṇadōrdaṇḍaṃ hanūmantaṃ vichintayēt ॥

stōtram
hanūmān śrīpradō vāyuputrō rudrō nayō’jaraḥ ।
amṛtyurvīravīraścha grāmavāsō janāśrayaḥ ॥ 1 ॥

dhanadō nirguṇākārō vīrō nidhipatirmuniḥ ।
piṅgākṣō varadō vāgmī sītāśōkavināśanaḥ ॥ 2 ॥

śivaḥ śarvaḥ parō’vyaktō vyaktāvyaktō dharādharaḥ ।
piṅgakēśaḥ piṅgarōmā śrutigamyaḥ sanātanaḥ ॥ 3 ॥

anādirbhagavān divyō viśvahēturnarāśrayaḥ ।
ārōgyakartā viśvēśō viśvanāthō harīśvaraḥ ॥ 4 ॥

bhargō rāmō rāmabhaktaḥ kalyāṇaprakṛtīśvaraḥ ।
viśvambharō viśvamūrtirviśvākārō’tha viśvapaḥ ॥ 5 ॥

viśvātmā viśvasēvyō’tha viśvō viśvadharō raviḥ ।
viśvachēṣṭō viśvagamyō viśvadhyēyaḥ kalādharaḥ ॥ 6 ॥

plavaṅgamaḥ kapiśrēṣṭhō jyēṣṭhō vēdyō vanēcharaḥ ।
bālō vṛddhō yuvā tattvaṃ tattvagamyaḥ sakhā hyajaḥ ॥ 7 ॥

añjanāsūnuravyagrō grāmasyāntō dharādharaḥ ।
bhūrbhuvaḥsvarmaharlōkō janōlōkastapō’vyayaḥ ॥ 8 ॥

satyamōṅkāragamyaścha praṇavō vyāpakō’malaḥ ।
śivadharmapratiṣṭhātā rāmēṣṭaḥ phalgunapriyaḥ ॥ 9 ॥

gōṣpadīkṛtavārīśaḥ pūrṇakāmō dharāpatiḥ ।
rakṣōghnaḥ puṇḍarīkākṣaḥ śaraṇāgatavatsalaḥ ॥ 10 ॥

jānakīprāṇadātā cha rakṣaḥprāṇāpahārakaḥ ।
pūrṇaḥ satyaḥ pītavāsā divākarasamaprabhaḥ ॥ 11 ॥

drōṇahartā śaktinētā śaktirākṣasamārakaḥ ।
akṣaghnō rāmadūtaścha śākinījīvitāharaḥ ॥ 12 ॥

bubhūkārahatārātirgarvaparvatamardanaḥ ।
hētustvahētuḥ prāṃśuścha viśvakartā jagadguruḥ ॥ 13 ॥

jagannāthō jagannētā jagadīśō janēśvaraḥ ।
jagatśritō hariḥ śrīśō garuḍasmayabhañjakaḥ ॥ 14 ॥

pārthadhvajō vāyuputraḥ sitapuchChō’mitaprabhaḥ ।
brahmapuchChaḥ parabrahmapuchChō rāmēṣṭakārakaḥ ॥ 15 ॥

sugrīvādiyutō jñānī vānarō vānarēśvaraḥ ।
kalpasthāyī chirañjīvī prasannaścha sadāśivaḥ ॥ 16 ॥

sanmatiḥ sadgatirbhuktimuktidaḥ kīrtidāyakaḥ ।
kīrtiḥ kīrtipradaśchaiva samudraḥ śrīpradaḥ śivaḥ ॥ 17 ॥

udadhikramaṇō dēvaḥ saṃsārabhayanāśanaḥ ।
vālibandhanakṛdviśvajētā viśvapratiṣṭhitaḥ ॥ 18 ॥

laṅkāriḥ kālapuruṣō laṅkēśagṛhabhañjanaḥ ।
bhūtāvāsō vāsudēvō vasustribhuvanēśvaraḥ ॥

śrīrāmarūpaḥ kṛṣṇastu laṅkāprāsādabhañjanaḥ ।
kṛṣṇaḥ kṛṣṇastutaḥ śāntaḥ śāntidō viśvabhāvanaḥ ॥ 20 ॥

viśvabhōktā’tha māraghnō brahmachārī jitēndriyaḥ ।
ūrdhvagō lāṅgulī mālī lāṅgūlāhatarākṣasaḥ ॥ 21 ॥

samīratanujō vīrō vīramārō jayapradaḥ ।
jaganmaṅgaḻadaḥ puṇyaḥ puṇyaśravaṇakīrtanaḥ ॥ 22 ॥

puṇyakīrtiḥ puṇyagītirjagatpāvanapāvanaḥ ।
dēvēśō’mitarōmā’tha rāmabhaktavidhāyakaḥ ॥ 23 ॥

dhyātā dhyēyō jagatsākṣī chētā chaitanyavigrahaḥ ।
jñānadaḥ prāṇadaḥ prāṇō jagatprāṇaḥ samīraṇaḥ ॥ 24 ॥

vibhīṣaṇapriyaḥ śūraḥ pippalāśrayasiddhidaḥ ।
siddhaḥ siddhāśrayaḥ kālaḥ kālabhakṣakapūjitaḥ ॥ 25 ॥

laṅkēśanidhanasthāyī laṅkādāhaka īśvaraḥ ।
chandrasūryāgninētraścha kālāgniḥ pralayāntakaḥ ॥ 26 ॥

kapilaḥ kapiśaḥ puṇyarātirdvādaśarāśigaḥ ।
sarvāśrayō’pramēyātmā rēvatyādinivārakaḥ ॥ 27 ॥

lakṣmaṇaprāṇadātā cha sītājīvanahētukaḥ ।
rāmadhyāyī hṛṣīkēśō viṣṇubhaktō jaṭī balī ॥ 28 ॥

dēvāridarpahā hōtā dhātā kartā jagatprabhuḥ ।
nagaragrāmapālaścha śuddhō buddhō nirantaraḥ ॥ 29 ॥

nirañjanō nirvikalpō guṇātītō bhayaṅkaraḥ ।
hanumāṃścha durārādhyastapaḥsādhyō mahēśvaraḥ ॥ 30 ॥

jānakīghanaśōkōtthatāpahartā parāśaraḥ ।
vāṅmayaḥ sadasadrūpaḥ kāraṇaṃ prakṛtēḥ paraḥ ॥ 31 ॥

bhāgyadō nirmalō nētā puchChalaṅkāvidāhakaḥ ।
puchChabaddhō yātudhānō yātudhānaripupriyaḥ ॥ 32 ॥

Chāyāpahārī bhūtēśō lōkēśaḥ sadgatipradaḥ ।
plavaṅgamēśvaraḥ krōdhaḥ krōdhasaṃraktalōchanaḥ ॥ 33 ॥

krōdhahartā tāpahartā bhaktābhayavarapradaḥ ।
bhaktānukampī viśvēśaḥ puruhūtaḥ purandaraḥ ॥ 34 ॥

agnirvibhāvasurbhāsvān yamō nirṛtirēva cha ।
varuṇō vāyugatimān vāyuḥ kubēra īśvaraḥ ॥ 35 ॥

raviśchandraḥ kujaḥ saumyō guruḥ kāvyaḥ śanaiścharaḥ ।
rāhuḥ kēturmaruddātā dhātā hartā samīrajaḥ ॥ 36 ॥

maśakīkṛtadēvārirdaityārirmadhusūdanaḥ ।
kāmaḥ kapiḥ kāmapālaḥ kapilō viśvajīvanaḥ ॥ 37 ॥

bhāgīrathīpadāmbhōjaḥ sētubandhaviśāradaḥ ।
svāhā svadhā haviḥ kavyaṃ havyavāhaḥ prakāśakaḥ ॥ 38 ॥

svaprakāśō mahāvīrō madhurō’mitavikramaḥ ।
uḍḍīnōḍḍīnagatimān sadgatiḥ puruṣōttamaḥ ॥ 39 ॥

jagadātmā jagadyōnirjagadantō hyanantaraḥ ।
vipāpmā niṣkalaṅkō’tha mahān mahadahaṅkṛtiḥ ॥ 40 ॥

khaṃ vāyuḥ pṛthivī chāpō vahnirdik kāla ēkalaḥ ।
kṣētrajñaḥ kṣētrapālaścha palvalīkṛtasāgaraḥ ॥ 41 ॥

hiraṇmayaḥ purāṇaścha khēcharō bhūcharō manuḥ ।
hiraṇyagarbhaḥ sūtrātmā rājarājō viśāṃ patiḥ ॥ 42 ॥

vēdāntavēdya udgīthō vēdāṅgō vēdapāragaḥ ।
pratigrāmasthitaḥ sadyaḥ sphūrtidātā guṇākaraḥ ॥ 43 ॥

nakṣatramālī bhūtātmā surabhiḥ kalpapādapaḥ ।
chintāmaṇirguṇanidhiḥ prajādvāramanuttamaḥ ॥ 44 ॥

puṇyaślōkaḥ purārātiḥ matimān śarvarīpatiḥ ।
kilkilārāvasantrastabhūtaprētapiśāchakaḥ ॥ 45 ॥

ṛṇatrayaharaḥ sūkṣmaḥ sthūlaḥ sarvagatiḥ pumān ।
apasmāraharaḥ smartā śrutirgāthā smṛtirmanuḥ ॥ 46 ॥

svargadvāraṃ prajādvāraṃ mōkṣadvāraṃ yatīśvaraḥ ।
nādarūpaṃ paraṃ brahma brahma brahmapurātanaḥ ॥ 47 ॥

ēkō’nēkō janaḥ śuklaḥ svayañjyōtiranākulaḥ ।
jyōtirjyōtiranādiścha sāttvikō rājasastamaḥ ॥ 48 ॥

tamōhartā nirālambō nirākārō guṇākaraḥ ।
guṇāśrayō guṇamayō bṛhatkāyō bṛhadyaśāḥ ॥

bṛhaddhanurbṛhatpādō bṛhanmūrdhā bṛhatsvanaḥ ।
bṛhatkarṇō bṛhannāsō bṛhadbāhurbṛhattanuḥ ॥ 50 ॥

bṛhadgalō bṛhatkāyō bṛhatpuchChō bṛhatkaraḥ ।
bṛhadgatirbṛhatsēvō bṛhallōkaphalapradaḥ ॥ 51 ॥

bṛhadbhaktirbṛhadvāñChāphaladō bṛhadīśvaraḥ ।
bṛhallōkanutō draṣṭā vidyādātā jagadguruḥ ॥ 52 ॥

dēvāchāryaḥ satyavādī brahmavādī kalādharaḥ ।
saptapātālagāmī cha malayāchalasaṃśrayaḥ ॥ 53 ॥

uttarāśāsthitaḥ śrīśō divyauṣadhivaśaḥ khagaḥ ।
śākhāmṛgaḥ kapīndrō’tha purāṇaḥ prāṇachañchuraḥ ॥ 54 ॥

chaturō brāhmaṇō yōgī yōgigamyaḥ parō’varaḥ ।
anādinidhanō vyāsō vaikuṇṭhaḥ pṛthivīpatiḥ ॥ 55 ॥

aparājitō jitārātiḥ sadānandada īśitā ।
gōpālō gōpatiryōddhā kaliḥ sphālaḥ parātparaḥ ॥ 56 ॥

manōvēgī sadāyōgī saṃsārabhayanāśanaḥ ।
tattvadātā’tha tattvajñastattvaṃ tattvaprakāśakaḥ ॥ 57 ॥

śuddhō buddhō nityayuktō bhaktākārō jagadrathaḥ ।
pralayō’mitamāyaścha māyātītō vimatsaraḥ ॥ 58 ॥

māyānirjitarakṣāścha māyānirmitaviṣṭapaḥ ।
māyāśrayaścha nirlēpō māyānirvartakaḥ sukhī ॥

sukhī sukhapradō nāgō mahēśakṛtasaṃstavaḥ ।
mahēśvaraḥ satyasandhaḥ śarabhaḥ kalipāvanaḥ ॥ 60 ॥

rasō rasajñaḥ sanmānō rūpaṃ chakṣuḥ śrutī ravaḥ ।
ghrāṇaṃ gandhaḥ sparśanaṃ cha sparśō hiṅkāramānagaḥ ॥ 61 ॥

nēti nētīti gamyaścha vaikuṇṭhabhajanapriyaḥ ।
giriśō girijākāntō durvāsāḥ kaviraṅgirāḥ ॥ 62 ॥

bhṛgurvasiṣṭhaśchyavanō nāradastumbururharaḥ ।
viśvakṣētraṃ viśvabījaṃ viśvanētraṃ cha viśvapaḥ ॥ 63 ॥

yājakō yajamānaścha pāvakaḥ pitarastathā ।
śraddhā buddhiḥ kṣamā tandrā mantrō mantrayitā suraḥ ॥ 64 ॥

rājēndrō bhūpatī rūḍhō mālī saṃsārasārathiḥ ।
nityaḥ sampūrṇakāmaścha bhaktakāmadhuguttamaḥ ॥ 65 ॥

gaṇapaḥ kēśavō bhrātā pitā mātā’tha mārutiḥ ।
sahasramūrdhā sahasrāsyaḥ sahasrākṣaḥ sahasrapāt ॥ 66 ॥

kāmajit kāmadahanaḥ kāmaḥ kāmyaphalapradaḥ ।
mudrōpahārī rakṣōghnaḥ kṣitibhāraharō balaḥ ॥ 67 ॥

nakhadaṃṣṭrāyudhō viṣṇubhaktō bhaktābhayapradaḥ ।
darpahā darpadō daṃṣṭrāśatamūrtiramūrtimān ॥ 68 ॥

mahānidhirmahābhāgō mahābhargō mahardhidaḥ ।
mahākārō mahāyōgī mahātējā mahādyutiḥ ॥

mahākarmā mahānādō mahāmantrō mahāmatiḥ ।
mahāśamō mahōdārō mahādēvātmakō vibhuḥ ॥ 70 ॥

rudrakarmā krūrakarmā ratnanābhaḥ kṛtāgamaḥ ।
ambhōdhilaṅghanaḥ siddhaḥ satyadharmā pramōdanaḥ ॥ 71 ॥

jitāmitrō jayaḥ sōmō vijayō vāyuvāhanaḥ ।
jīvō dhātā sahasrāṃśurmukundō bhūridakṣiṇaḥ ॥ 72 ॥

siddhārthaḥ siddhidaḥ siddhaḥ saṅkalpaḥ siddhihētukaḥ ।
saptapātālacharaṇaḥ saptarṣigaṇavanditaḥ ॥ 73 ॥

saptābdhilaṅghanō vīraḥ saptadvīpōrumaṇḍalaḥ ।
saptāṅgarājyasukhadaḥ saptamātṛniṣēvitaḥ ॥ 74 ॥

saptalōkaikamakuṭaḥ saptahōtraḥ svarāśrayaḥ ।
saptasāmōpagītaścha saptapātālasaṃśrayaḥ ॥ 75 ॥

saptachChandōnidhiḥ saptachChandaḥ saptajanāśrayaḥ ।
mēdhādaḥ kīrtidaḥ śōkahārī daurbhāgyanāśanaḥ ॥ 76 ॥

sarvavaśyakarō garbhadōṣahā putrapautradaḥ ।
prativādimukhastambhō ruṣṭachittaprasādanaḥ ॥ 77 ॥

parābhichāraśamanō duḥkhahā bandhamōkṣadaḥ ।
navadvārapurādhārō navadvāranikētanaḥ ॥ 78 ॥

naranārāyaṇastutyō navanāthamahēśvaraḥ ।
mēkhalī kavachī khaḍgī bhrājiṣṇurjiṣṇusārathiḥ ॥

bahuyōjanavistīrṇapuchChaḥ puchChahatāsuraḥ ।
duṣṭahantā niyamitā piśāchagrahaśātanaḥ ॥ 80 ॥

bālagrahavināśī cha dharmanētā kṛpākaraḥ ।
ugrakṛtyaśchōgravēga ugranētraḥ śatakratuḥ ॥ 81 ॥

śatamanyustutaḥ stutyaḥ stutiḥ stōtā mahābalaḥ ।
samagraguṇaśālī cha vyagrō rakṣōvināśanaḥ ॥ 82 ॥

rakṣō’gnidāvō brahmēśaḥ śrīdharō bhaktavatsalaḥ ।
mēghanādō mēgharūpō mēghavṛṣṭinivāraṇaḥ ॥ 83 ॥

mēghajīvanahētuścha mēghaśyāmaḥ parātmakaḥ ।
samīratanayō dhātā tattvavidyāviśāradaḥ ॥ 84 ॥

amōghō’mōghavṛṣṭiśchābhīṣṭadō’niṣṭanāśanaḥ ।
arthō’narthāpahārī cha samarthō rāmasēvakaḥ ॥ 85 ॥

arthī dhanyō’surārātiḥ puṇḍarīkākṣa ātmabhūḥ ।
saṅkarṣaṇō viśuddhātmā vidyārāśiḥ surēśvaraḥ ॥ 86 ॥

achalōddhārakō nityaḥ sētukṛdrāmasārathiḥ ।
ānandaḥ paramānandō matsyaḥ kūrmō nidhiḥ śayaḥ ॥ 87 ॥

varāhō nārasiṃhaścha vāmanō jamadagnijaḥ ।
rāmaḥ kṛṣṇaḥ śivō buddhaḥ kalkī rāmāśrayō hariḥ ॥ 88 ॥

nandī bhṛṅgī cha chaṇḍī cha gaṇēśō gaṇasēvitaḥ ।
karmādhyakṣaḥ surārāmō viśrāmō jagatīpatiḥ ॥

jagannāthaḥ kapīśaścha sarvāvāsaḥ sadāśrayaḥ ।
sugrīvādistutō dāntaḥ sarvakarmā plavaṅgamaḥ ॥ 90 ॥

nakhadāritarakṣaścha nakhayuddhaviśāradaḥ ।
kuśalaḥ sudhanaḥ śēṣō vāsukistakṣakastathā ॥ 91 ॥

svarṇavarṇō balāḍhyaścha purujētā’ghanāśanaḥ ।
kaivalyadīpaḥ kaivalyō garuḍaḥ pannagō guruḥ ॥ 92 ॥

klīklīrāvahatārātigarvaḥ parvatabhēdanaḥ ।
vajrāṅgō vajravaktraścha bhaktavajranivārakaḥ ॥ 93 ॥

nakhāyudhō maṇigrīvō jvālāmālī cha bhāskaraḥ ।
prauḍhapratāpastapanō bhaktatāpanivārakaḥ ॥ 94 ॥

śaraṇaṃ jīvanaṃ bhōktā nānāchēṣṭō’tha chañchalaḥ ।
svasthastvasvāsthyahā duḥkhaśātanaḥ pavanātmajaḥ ॥ 95 ॥

pavanaḥ pāvanaḥ kāntō bhaktāṅgaḥ sahanō balaḥ ।
mēghanādaripurmēghanādasaṃhṛtarākṣasaḥ ॥ 96 ॥

kṣarō’kṣarō vinītātmā vānarēśaḥ satāṅgatiḥ ।
śrīkaṇṭhaḥ śitikaṇṭhaścha sahāyaḥ sahanāyakaḥ ॥ 97 ॥

asthūlastvanaṇurbhargō dēvasaṃsṛtināśanaḥ ।
adhyātmavidyāsāraśchāpyadhyātmakuśalaḥ sudhīḥ ॥ 98 ॥

akalmaṣaḥ satyahētuḥ satyadaḥ satyagōcharaḥ ।
satyagarbhaḥ satyarūpaḥ satyaḥ satyaparākramaḥ ॥ 99 ॥

añjanāprāṇaliṅgaṃ cha vāyuvaṃśōdbhavaḥ śrutiḥ ।
bhadrarūpō rudrarūpaḥ surūpaśchitrarūpadhṛk ॥ 100 ॥

mainākavanditaḥ sūkṣmadarśanō vijayō jayaḥ ।
krāntadiṅmaṇḍalō rudraḥ prakaṭīkṛtavikramaḥ ॥ 101 ॥

kambukaṇṭhaḥ prasannātmā hrasvanāsō vṛkōdaraḥ ।
lambōṣṭhaḥ kuṇḍalī chitramālī yōgavidāṃ varaḥ ॥ 102 ॥

vipaśchit kavirānandavigrahō’nalpanāśanaḥ ।
phālgunīsūnuravyagrō yōgātmā yōgatatparaḥ ॥ 103 ॥

yōgavidyōgakartā cha yōgayōnirdigambaraḥ ।
akārādikṣakārāntavarṇanirmitavigrahaḥ ॥ 104 ॥

ulūkhalamukhaḥ siddhasaṃstutaḥ paramēśvaraḥ ।
śliṣṭajaṅghaḥ śliṣṭajānuḥ śliṣṭapāṇiḥ śikhādharaḥ ॥ 105 ॥

suśarmā’mitadharmā cha nārāyaṇaparāyaṇaḥ ।
jiṣṇurbhaviṣṇū rōchiṣṇurgrasiṣṇuḥ sthāṇurēva cha ॥ 106 ॥

harī rudrānukṛdvṛkṣakampanō bhūmikampanaḥ ।
guṇapravāhaḥ sūtrātmā vītarāgaḥ stutipriyaḥ ॥ 107 ॥

nāgakanyābhayadhvaṃsī kṛtapūrṇaḥ kapālabhṛt ।
anukūlō’kṣayō’pāyō’napāyō vēdapāragaḥ ॥ 108 ॥

akṣaraḥ puruṣō lōkanāthastryakṣaḥ prabhurdṛḍhaḥ ।
aṣṭāṅgayōgaphalabhūḥ satyasandhaḥ puruṣṭutaḥ ॥ 109 ॥

śmaśānasthānanilayaḥ prētavidrāvaṇakṣamaḥ ।
pañchākṣaraparaḥ pañchamātṛkō rañjanō dhvajaḥ ॥ 110 ॥

yōginīvṛndavandyaśrīḥ śatrughnō’nantavikramaḥ ।
brahmachārīndriyavapurdhṛtadaṇḍō daśātmakaḥ ॥ 111 ॥

aprapañchaḥ sadāchāraḥ śūrasēnō vidārakaḥ ।
buddhaḥ pramōda ānandaḥ saptajihvapatirdharaḥ ॥ 112 ॥

navadvārapurādhāraḥ pratyagraḥ sāmagāyanaḥ ।
ṣaṭchakradhāmā svarlōkabhayahṛnmānadō madaḥ ॥ 113 ॥

sarvavaśyakaraḥ śaktiranantō’nantamaṅgaḻaḥ ।
aṣṭamūrtidharō nētā virūpaḥ svarasundaraḥ ॥ 114 ॥

dhūmakēturmahākētuḥ satyakēturmahārathaḥ ।
nandīpriyaḥ svatantraścha mēkhalī ḍamarupriyaḥ ॥ 115 ॥

lōhitāṅgaḥ samidvahniḥ ṣaḍṛtuḥ śarva īśvaraḥ ।
phalabhuk phalahastaścha sarvakarmaphalapradaḥ ॥ 116 ॥

dharmādhyakṣō dharmaphalō dharmō dharmapradō’rthadaḥ ।
pañchaviṃśatitattvajñastārakō brahmatatparaḥ ॥ 117 ॥

trimārgavasatirbhīmaḥ sarvaduṣṭanibarhaṇaḥ ।
ūrjaḥsvāmī jalasvāmī śūlī mālī niśākaraḥ ॥ 118 ॥

raktāmbaradharō raktō raktamālyavibhūṣaṇaḥ ।
vanamālī śubhāṅgaścha śvētaḥ śvētāmbarō yuvā ॥ 119 ॥

jayō’jēyaparīvāraḥ sahasravadanaḥ kaviḥ ।
śākinīḍākinīyakṣarakṣōbhūtaprabhañjanaḥ ॥ 120 ॥

sadyōjātaḥ kāmagatirjñānamūrtiryaśaskaraḥ ।
śambhutējāḥ sārvabhaumō viṣṇubhaktaḥ plavaṅgamaḥ ॥ 121 ॥

chaturṇavatimantrajñaḥ paulastyabaladarpahā ।
sarvalakṣmīpradaḥ śrīmānaṅgadapriyavardhanaḥ ॥ 122 ॥

smṛtibījaṃ surēśānaḥ saṃsārabhayanāśanaḥ ।
uttamaḥ śrīparīvāraḥ śrībhūrugraścha kāmadhuk ॥ 123 ॥

sadāgatirmātariśvā rāmapādābjaṣaṭpadaḥ ।
nīlapriyō nīlavarṇō nīlavarṇapriyaḥ suhṛt ॥ 124 ॥

rāmadūtō lōkabandhurantarātmā manōramaḥ ।
śrīrāmadhyānakṛdvīraḥ sadā kimpuruṣastutaḥ ॥ 125 ॥

rāmakāryāntaraṅgaścha śuddhirgatiranāmayaḥ ।
puṇyaślōkaḥ parānandaḥ parēśapriyasārathiḥ ॥ 126 ॥

lōkasvāmī muktidātā sarvakāraṇakāraṇaḥ ।
mahābalō mahāvīraḥ pārāvāragatirguruḥ ॥ 127 ॥

tārakō bhagavāṃstrātā svastidātā sumaṅgaḻaḥ ।
samastalōkasākṣī cha samastasuravanditaḥ ।
sītāsamētaśrīrāmapādasēvādhurandharaḥ ॥ 128 ॥

idaṃ nāmasahasraṃ tu yō’dhītē pratyahaṃ naraḥ ।
duḥkhaughō naśyatē kṣipraṃ sampattirvardhatē chiram ।
vaśyaṃ chaturvidhaṃ tasya bhavatyēva na saṃśayaḥ ॥ 129 ॥

rājānō rājaputrāścha rājakīyāścha mantriṇaḥ ।
trikālaṃ paṭhanādasya dṛśyantē cha tripakṣataḥ ॥ 130 ॥

aśvatthamūlē japatāṃ nāsti vairikṛtaṃ bhayam ।
trikālapaṭhanādasya siddhiḥ syāt karasaṃsthitā ॥ 131 ॥

brāhmē muhūrtē chōtthāya pratyahaṃ yaḥ paṭhēnnaraḥ ।
aihikāmuṣmikān sō’pi labhatē nātra saṃśayaḥ ॥ 132 ॥

saṅgrāmē sanniviṣṭānāṃ vairividrāvaṇaṃ bhavēt ।
jvarāpasmāraśamanaṃ gulmādivyādhivāraṇam ॥ 133 ॥

sāmrājyasukhasampattidāyakaṃ japatāṃ nṛṇām ।
ya idaṃ paṭhatē nityaṃ pāṭhayēdvā samāhitaḥ ।
sarvān kāmānavāpnōti vāyuputraprasādataḥ ॥ 134 ॥

iti śrīāñjanēya sahasranāma stōtram ।