Print Friendly, PDF & Email

ōṃ asya śrī āpaduddhāraka hanumat stōtra mahāmantra kavachasya, vibhīṣaṇa ṛṣiḥ, hanumān dēvatā, sarvāpaduddhāraka śrīhanumatprasādēna mama sarvāpannivṛttyarthē, sarvakāryānukūlya siddhyarthē japē viniyōgaḥ ।

dhyānam ।
vāmē karē vairibhidaṃ vahantaṃ
śailaṃ parē śṛṅkhalahāriṭaṅkam ।
dadhānamachChachChaviyajñasūtraṃ
bhajē jvalatkuṇḍalamāñjanēyam ॥ 1 ॥

saṃvītakaupīna mudañchitāṅguḻiṃ
samujjvalanmauñjimathōpavītinam ।
sakuṇḍalaṃ lambiśikhāsamāvṛtaṃ
tamāñjanēyaṃ śaraṇaṃ prapadyē ॥ 2 ॥

āpannākhilalōkārtihāriṇē śrīhanūmatē ।
akasmādāgatōtpāta nāśanāya namō namaḥ ॥ 3 ॥

sītāviyuktaśrīrāmaśōkaduḥkhabhayāpaha ।
tāpatritayasaṃhārin āñjanēya namō’stu tē ॥ 4 ॥

ādhivyādhi mahāmārī grahapīḍāpahāriṇē ।
prāṇāpahartrēdaityānāṃ rāmaprāṇātmanē namaḥ ॥ 5 ॥

saṃsārasāgarāvarta kartavyabhrāntachētasām ।
śaraṇāgatamartyānāṃ śaraṇyāya namō’stu tē ॥ 6 ॥

vajradēhāya kālāgnirudrāyā’mitatējasē ।
brahmāstrastambhanāyāsmai namaḥ śrīrudramūrtayē ॥ 7 ॥

rāmēṣṭaṃ karuṇāpūrṇaṃ hanūmantaṃ bhayāpaham ।
śatrunāśakaraṃ bhīmaṃ sarvābhīṣṭapradāyakam ॥ 8 ॥

kārāgṛhē prayāṇē vā saṅgrāmē śatrusaṅkaṭē ।
jalē sthalē tathā”kāśē vāhanēṣu chatuṣpathē ॥ 9 ॥

gajasiṃha mahāvyāghra chōra bhīṣaṇa kānanē ।
yē smaranti hanūmantaṃ tēṣāṃ nāsti vipat kvachit ॥ 10 ॥

sarvavānaramukhyānāṃ prāṇabhūtātmanē namaḥ ।
śaraṇyāya varēṇyāya vāyuputrāya tē namaḥ ॥ 11 ॥

pradōṣē vā prabhātē vā yē smarantyañjanāsutam ।
arthasiddhiṃ jayaṃ kīrtiṃ prāpnuvanti na saṃśayaḥ ॥ 12 ॥

japtvā stōtramidaṃ mantraṃ prativāraṃ paṭhēnnaraḥ ।
rājasthānē sabhāsthānē prāptē vādē labhējjayam ॥ 13 ॥

vibhīṣaṇakṛtaṃ stōtraṃ yaḥ paṭhēt prayatō naraḥ ।
sarvāpadbhyō vimuchyēta nā’tra kāryā vichāraṇā ॥ 14 ॥

mantraḥ ।
markaṭēśa mahōtsāha sarvaśōkanivāraka ।
śatrūn saṃhara māṃ rakṣa śriyaṃ dāpaya bhō harē ॥ 15

iti vibhīṣaṇakṛtaṃ sarvāpaduddhāraka śrīhanumat stōtram ॥