Print Friendly, PDF & Email

aparādhasahasrāṇi kriyantē’harniśaṃ mayā ।
dāsō’yamiti māṃ matvā kṣamasva paramēśvari ॥ 1 ॥

āvāhanaṃ na jānāmi na jānāmi visarjanam ।
pūjāṃ chaiva na jānāmi kṣamyatāṃ paramēśvari ॥ 2 ॥

mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ surēśvari ।
yatpūjitaṃ mayā dēvi paripūrṇaṃ tadastu mē ॥ 3 ॥

aparādhaśataṃ kṛtvā jagadambēti chōchcharēt ।
yāṃ gatiṃ samavāpnōti na tāṃ brahmādayaḥ surāḥ ॥ 4 ॥

sāparādhō’smi śaraṇaṃ prāptastvāṃ jagadambikē ।
idānīmanukampyō’haṃ yathēchChasi tathā kuru ॥ 5 ॥

ajñānādvismṛtērbhrāntyā yannyūnamadhikaṃ kṛtam ।
viparītaṃ cha tatsarvaṃ kṣamasva paramēśvari ॥ 6 ॥

kāmēśvari jaganmātaḥ sachchidānandavigrahē ।
gṛhāṇārchāmimāṃ prītyā prasīda paramēśvari ॥ 7 ॥

yadakṣarapadabhraṣṭaṃ mātrāhīnaṃ cha yadbhavēt ।
tatsarvaṃ kṣamyatāṃ dēvi prasīda paramēśvari ॥ 8 ॥

guhyātiguhyagōptrī tvaṃ gṛhāṇāsmatkṛtaṃ japam ।
siddhirbhavatu mē dēvi tvatprasādānmahēśvari ॥ 9 ॥

sarvarūpamayī dēvī sarvaṃ dēvīmayaṃ jagat ।
atō’haṃ viśvarūpāṃ tvāṃ namāmi paramēśvarīm ॥ 10 ॥

iti aparādhakṣamāpaṇastōtraṃ samāptam ॥