Print Friendly, PDF & Email

taittirīya āraṇyaka 1

ō-mbha̠dra-ṅkarṇē̍bhi-śśṛṇu̠yāma̍ dēvāḥ । bha̠dra-mpa̍śyēmā̠kṣabhi̠-ryaja̍trāḥ । sthi̠rairaṅgai̎stuṣṭu̠vāgṃ sa̍sta̠nūbhi̍ḥ । vyaśē̍ma dē̠vahi̍ta̠ṃ yadāyu̍ḥ । sva̠sti na̠ indrō̍ vṛ̠ddhaśra̍vāḥ । sva̠sti na̍ḥ pū̠ṣā vi̠śvavē̍dāḥ । sva̠sti na̠stārkṣyō̠ ari̍ṣṭanēmiḥ । sva̠sti nō̠ bṛha̠spati̍-rdadhātu ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

anuvākaḥ 1
bha̠dra-ṅkarṇē̍bhi-śśṛṇu̠yāma̍ dēvāḥ । bha̠dra-mpa̍śyēmā̠kṣabhi̠-ryaja̍trāḥ । sthi̠rairaṅgai̎stuṣṭu̠vāgṃ sa̍sta̠nūbhi̍ḥ । vyaśē̍ma dē̠vahi̍ta̠ṃ yadāyu̍ḥ । sva̠sti na̠ indrō̍ vṛ̠ddhaśra̍vāḥ । sva̠sti na̍ḥ pū̠ṣā vi̠śvavē̍dāḥ । sva̠sti na̠stārkṣyō̠ ari̍ṣṭanēmiḥ । sva̠sti nō̠ bṛha̠spati̍-rdadhātu । āpa̍māpāma̠pa-ssarvā̎ḥ । a̠smā-da̠smā-di̠tō-‘muta̍ḥ ॥ 1 ॥
a̠gnirvā̠yuścha̠ sūrya̍ścha । sa̠ha sa̍ñcha-ska̠rardhi̍yā । vā̠yvaśvā̍ raśmi̠pata̍yaḥ । marī̎chyātmānō̠ adru̍haḥ । dē̠vī-rbhu̍vana̠ sūva̍rīḥ । pu̠tra̠va̠tvāya̍ mē suta । mahānāmnī-rma̍hāmā̠nāḥ । ma̠ha̠sō ma̍hasa̠-ssva̍ḥ । dē̠vīḥ pa̍rjanya̠ sūva̍rīḥ । pu̠tra̠va̠tvāya̍ mē suta ॥ 2 ॥
a̠pāśnyu̍ṣṇi-ma̠pā rakṣa̍ḥ । a̠pāśnyu̍ṣṇi-ma̠pā ragha̎m । apā̎ghrā̠mapa̍ chā̠varti̎m । apa̍ dē̠vīri̠tō hi̍ta । vajra̍-ndē̠vīrajī̍tāg​ścha । bhuva̍na-ndēva̠sūva̍rīḥ । ā̠di̠tyānadi̍ti-ndē̠vīm । yōni̍nōrdhva-mu̠dīṣa̍ta । śi̠vā na̠-śśanta̍mā bhavantu । di̠vyā āpa̠ ōṣa̍dhayaḥ । su̠mṛ̠ḍī̠kā sara̍svati । mā tē̠ vyō̍ma sa̠ndṛśi̍ ॥ 3 ॥
(a̠muta̍ḥ – su̠ – tauṣa̍dhayō̠ dvē cha̍ )

anuvākaḥ 2
smṛti̍ḥ pra̠tyakṣa̍-maiti̠hya̎m । anu̍māna-śchatuṣṭa̠yam । ē̠tairādi̍tya maṇḍalam । sarvai̍rēva̠ vidhā̎syatē । sūryō̠ marī̍chi̠māda̍ttē । sarvasmā̎-dbhuva̍nāda̠dhi । tasyāḥ pāka vi̍śēṣē̠ṇa । smṛ̠ta-ṅkā̍la vi̠śēṣa̍ṇam ॥ na̠dīva̠ prabha̍vā-tkā̠chit । a̠kṣayyā̎-thsyanda̠tē ya̍thā ॥ 4 ॥
tānnadyō-‘bhi sa̍māya̠nti । sō̠ru-ssatī̍ na ni̠varta̍tē । ē̠vannā̠nā sa̍mutthā̠nāḥ । kā̠lā-ssa̍ṃvathsa̠ragg​ śri̍tāḥ । aṇuśaścha ma̍haśa̠ścha । sarvē̍ samava̠yantri̍ tam । sa tai̎-ssa̠rvai-ssa̍māvi̠ṣṭaḥ । ū̠ru-ssa̍nna ni̠varta̍tē । adhisaṃvathsa̍raṃ vi̠dyāt । tadēva̍ lakṣa̠ṇē ॥ 5 ॥
aṇubhiścha ma̍hadbhi̠ścha । sa̠mārū̍ḍhaḥ pra̠dṛśya̍tē । saṃvathsaraḥ pra̍tyakṣē̠ṇa । nā̠dhisa̍vaḥ pra̠dṛśya̍tē । pa̠ṭarō̍ vikli̍dhaḥ pi̠ṅgaḥ । ē̠ta-dva̍ruṇa̠ lakṣa̍ṇam । yatraita̍-dupa̠dṛśya̍tē । sa̠hasra̍-ntatra̠ nīya̍tē । ēkagṃ hi śirō nā̍nā mu̠khē । kṛ̠thsna-nta̍dṛta̠ lakṣa̍ṇam ॥ 6 ॥
ubhayata-ssaptē̎mdriyā̠ṇi । ja̠lpita̍-ntvēva̠ dihya̍tē । śuklakṛṣṇē saṃva̍thsara̠sya । dakṣiṇa vāma̍yōḥ pā̠r​śvayōḥ । tasyai̠ṣā bhava̍ti ॥ śu̠kra-ntē̍ a̠nyadya̍ja̠ta-ntē̍ a̠nyat । viṣu̍rūpē̠ aha̍nī̠ dyauri̍vāsi । viśvā̠ hi mā̠yā ava̍si svadhāvaḥ । bha̠drā tē̍ pūṣanni̠ha rā̠tira̠stviti̍ । nātra̠ bhuva̍nam । na pū̠ṣā । na pa̠śava̍ḥ । nāditya-ssaṃvathsara ēva pratyakṣēṇa priyata̍maṃ vi̠dyāt । ētadvai saṃvathsarasya priyata̍magṃ rū̠pam । yō-‘sya mahānartha utpathsyamā̍nō bha̠vati । ida-mpuṇya-ṅku̍ruṣvē̠ti । tamāhara̍ṇa-nda̠dyāt ॥ 7 ॥
(ya̠thā̠ – la̠kṣa̠ṇa – ṛ̍tu̠lakṣa̍ṇa̠ṃ – bhuva̍nagṃ sa̠pta cha̍)

anuvākaḥ 3
sā̠ka̠ñjānāgṃ̍ sa̠ptatha̍māhu-rēka̠jam । ṣaḍu̍dya̠mā ṛṣa̍yō dēva̠jā iti̍ । tēṣā̍mi̠ṣṭāni̠ vihi̍tāni dhāma̠śaḥ । sthā̠trē rē̍jantē̠ vikṛ̍tāni rūpa̠śaḥ । kōnu̍ maryā̠ ami̍thitaḥ । sakhā̠ sakhā̍yamabravīt । jahā̍kō a̠smadī̍ṣatē । yasti̠tyāja̍ sakhi̠vida̠gṃ̠ sakhā̍yam । na tasya̍ vā̠chyapi̍ bhā̠gō a̍sti । yadīgṃ̍ śṛ̠ṇōtya̠lakagṃ̍ śṛṇōti ॥ 8 ॥
na hi pra̠vēda̍ sukṛ̠tasya̠ panthā̠miti̍ । ṛ̠tur-ṛ̍tunā nu̠dyamā̍naḥ । vina̍nādā̠bhidhā̍vaḥ । ṣaṣṭiścha trigṃśa̍kā va̠lgāḥ । śu̠klakṛ̍ṣṇau cha̠ ṣāṣṭi̍kau । sā̠rā̠ga̠va̠strai-rja̠rada̍kṣaḥ । va̠sa̠ntō vasu̍bhi-ssa̠ha । sa̠ṃva̠thsa̠rasya̍ savi̠tuḥ । prai̠ṣa̠kṛ-tpra̍tha̠ma-ssmṛ̍taḥ । a̠mūnā̠daya̍-tētya̠nyān ॥ 9 ॥
a̠mūg​ścha̍ pari̠rakṣa̍taḥ । ē̠tā vā̠chaḥ pra̍yujya̠ntē । yatrai ta̍dupa̠dṛśya̍tē ॥ ē̠tadē̠va vi̍jānī̠yāt । pra̠māṇa̍-ṅkāla̠parya̍yē । vi̠śē̠ṣa̠ṇa-ntu̍ vakṣyā̠maḥ । ṛ̠tūnā̎-ntanni̠bōdha̍ta ॥ śuklavāsā̍ rudra̠gaṇaḥ । grī̠ṣmēṇā̍varta̠tē sa̍ha । ni̠jaha̍-npṛthi̍vīgṃ sa̠rvām ॥ 10 ॥
jyō̠tiṣā̎ ‘prati̠khyēna̍ saḥ । vi̠śva̠rū̠pāṇi̍ vāsā̠gṃ̠si । ā̠di̠tyānā̎-nni̠bōdha̍ta । saṃvathsarīṇa̍-ṅkarma̠phalam । var​ṣābhi-rda̍datā̠gṃ̠ saha । aduḥkhō̍ duḥkha cha̍kṣuri̠va । tadmā̍ pīta iva̠ dṛśya̍tē । śītēnā̎ vyatha̍yanni̠va । ru̠ruda̍kṣa iva̠ dṛśya̍tē ॥ hlādayatē̎ jvala̍taśchai̠va । śā̠myata̍śchāsya̠ chakṣu̍ṣī । yāvai prajā bhra̍gg​śya̠ntē । saṃvathsarāttā bhra̍gg​śya̠ntē ॥ yā̠ḥ prati̍tiṣṭha̠nti । saṃvathsarē tāḥ prati̍tiṣṭha̠nti । va̠r̠ṣābhya̍ itya̠rthaḥ ॥ 11 ॥
(śṛ̠ṇō̠ – tya̠nyānth – sa̠rvā – mē̠va ṣaṭcha̍)

anuvākaḥ 4
akṣi̍du̠ḥkhōtthi̍tasyai̠va । vi̠prasa̍nnē ka̠nīni̍kē । āṅktē chādga̍ṇa-nnā̠sti । ṛ̠bhūṇā̎-ntanni̠bōdha̍ta । ka̠na̠kā̠bhāni̍ vāsā̠gṃ̠si । a̠hatā̍ni ni̠bōdha̍ta । annamaśrnīta̍ mṛjmī̠ta । a̠haṃ vō̍ jīva̠napra̍daḥ । ē̠tā vā̠chaḥ pra̍yujya̠ntē । śa̠radya̍trōpa̠ dṛśya̍tē ॥ 12 ॥
abhidhūnvantō-‘bhighna̍nta i̠va । vā̠tava̍ntō ma̠rudga̍ṇāḥ । amutō jētumiṣumu̍khami̠va । sannaddhā-ssaha da̍dṛśē̠ ha । apaddhvastai-rvastiva̍rṇairi̠va । vi̠śi̠khāsa̍ḥ kapa̠rdinaḥ ।akruddhasya yōthsya̍māna̠sya । kṛ̠ddhasyē̍va̠ lōhi̍nī । hēmataśchakṣu̍ṣī vi̠dyāt । a̠kṣṇayō̎ḥ, kṣipa̠ṇōri̍va ॥ 13 ॥
durbhikṣa-ndēva̍lōkē̠ṣu । ma̠nūnā̍muda̠ka-ṅgṛ̍hē । ē̠tā vā̠chaḥ pra̍vada̠ntīḥ । vai̠dyutō̍ yānti̠ śaiśi̍rīḥ । tā a̠gniḥ pava̍mānā̠ anvai̎kṣata । i̠ha jī̍vi̠kāma-pa̍ripaśyann । tasyai̠ṣā bhava̍ti । i̠hēha va̍-ssvata̠pasaḥ । maru̍ta̠-ssūrya̍tvachaḥ । śarma̍ sa̠prathā̠ āvṛ̍ṇē ॥ 14 ॥
(dṛśya̍ta – i̠vā – vṛ̍ṇē)

anuvākamj 5
ati̍ tā̠mrāṇi̍ vāsā̠gṃ̠si । a̠ṣṭiva̍jri śa̠taghni̍ cha । viśvē dēvā vipra̍hara̠nti । a̠gniji̍hva a̠saścha̍ta । naiva dēvō̍ na ma̠rtyaḥ । na rājā va̍ruṇō̠ vibhuḥ । nāgni-rnēndrō na pa̍vamā̠naḥ । mā̠tṛkka̍chcha na̠ vidya̍tē । di̠vyasyaikā̠ dhanu̍rārtniḥ । pṛ̠thi̠vyāmapa̍rā śri̠tā ॥ 15 ॥
tasyēndrō vamri̍rūpē̠ṇa । dha̠nurjyā̍-maChi̠nathsva̍yam । tadi̍ndra̠dhanu̍ritya̠jyam । a̠bhrava̍rṇēṣu̠ chakṣa̍tē । ētadēva śaṃyō-rbār​ha̍spatya̠sya । ē̠ta-dru̍drasya̠ dhanuḥ । ru̠drasya̍ tvēva̠ dhanu̍rārtniḥ । śira̠ utpi̍pēṣa । sa pra̍va̠rgyō̍-‘bhavat । tasmā̠-dya-ssapra̍va̠rgyēṇa̍ ya̠jñēna̠ yaja̍tē । ru̠drasya̠ sa śira̠ḥ prati̍dadhāti । nainagṃ̍ ru̠dra āru̍kō bhavati । ya ē̠vaṃ vēda̍ ॥ 16 ॥
(śri̠tā – yaja̍tē̠ trīṇi̍ cha)

anuvākaḥ 6
a̠tyū̠rdhvā̠kṣō-‘ti̍raśchāt । śiśi̍raḥ pra̠dṛśya̍tē । naiva rūpa-nna̍ vāsā̠gṃ̠si । na chakṣu̍ḥ prati̠dṛśya̍tē । a̠nyōnya̠-ntu na̍ higg​srā̠taḥ । sa̠ta sta̍-ddēva̠lakṣa̍ṇam । lōhitō-‘kṣṇi śā̍raśī̠r​ṣṇiḥ । sū̠ryasyō̍daya̠na-mpra̍ti । tva-ṅkarōṣi̍ nyañja̠likām । tva̠-ṅkarō̍ṣi ni̠jānu̍kām ॥ 17 ॥
nijānukāmē̎ nyañja̠likā । amī vācha-mupāsa̍tāmi̠ti । tasmai sarva ṛtavō̍ nama̠ntē । maryādā karatvā-tpra̍purō̠dhām । brāhmaṇa̍ āpnō̠ti । ya ē̍vaṃ vē̠da । sa khalu saṃvathsara ētai-ssēnānī̍bhi-ssa̠ha । indrāya sarvān-kāmāna̍bhiva̠hati । sa dra̠phsaḥ । tasyai̠ṣā bhava̍ti ॥ 18 ॥
ava̍ dra̠phsō agṃ̍śa̠matī̍matiṣṭhat । i̠yā̠naḥ kṛ̠ṣṇō da̠śabhi̍-ssa̠hasrai̎ḥ । āva̠rta-mindra̠-śśachyā̠ dhama̍ntam । upasnuhi ta-nnṛmaṇā-matha̍drāmi̠ti । ētayai vēndra-ssalā vṛ̍kyā sa̠ha । asurā-npa̍rivṛ̠śchati । pṛthi̍vya̠gṃ̠ śuma̍tī । tāma̠nva-va̍sthita-ssaṃvathsa̠rō di̠vañcha̍ । naivaṃ viduṣā-”chāryā̎-ntēvā̠sinau । anyōnyasmai̎ druhyā̠tām । yō dru̠hyati । bhraśyatē sva̍rgā-llō̠kāt । ityṛtu ma̍ṇḍalā̠ni । sūrya maṇḍalā̎ nyākhyā̠yikāḥ । ata ūrdhvagṃsa̍nirva̠chanāḥ ॥ 19 ॥
(ni̠jānu̍kā̠ṃ – bhava̍ti – druhyā̠tā-mpañcha̍ cha)

anuvākaḥ 7
ārōgō bhrājaḥ paṭara̍ḥ pata̠ṅgaḥ । svarṇarō jyōtiṣīmān̍. vibhā̠saḥ । tē asmai sarvē divamā̍tapa̠nti । ūrja-nduhānā anapasphura̍nta i̠ti । kaśya̍pō-‘ṣṭa̠maḥ । sa mahāmēru-nna̍ jahā̠ti । tasyai̠ṣā bhava̍ti । yattē̠ śilpa̍-ṅkaśyapa rōcha̠nāva̍t । i̠ndri̠yāva̍-tpuṣka̠la-ñchi̠trabhā̍nu । yasmi̠-nthsūryā̠ arpi̍tā-ssa̠pta sā̠kam ॥ 20 ॥
tasmi-nrājāna-madhiviśrayē̍mami̠ti । tē asmai sarvē kaśyapā-jjyōti̍-rlabha̠ntē । tān​thsōmaḥ kaśyapādadhi̍ nirdha̠mati । bhrastā karma kṛ̍divai̠vam ॥ prāṇō jīvānīndriya̍ jīvā̠ni । sapta śīr​ṣa̍ṇyāḥ prā̠ṇāḥ । sūryā i̍tyāchā̠ryāḥ । apaśyamaha mētān-thsapta sū̎ryāni̠ti । pañchakarṇō̍ vāthsyā̠yanaḥ । saptakarṇa̍ścha plā̠kṣiḥ ॥ 21 ॥
ānuśravika ēva nau kaśya̍pa i̠ti । ubhau̍ vēda̠yitē । na hi śēkumiva mahāmē̍ru-ṅga̠ntum । apaśyamahamēta-thsūryamaṇḍala-mpariva̍rtamā̠nam । gā̠rgyaḥ prā̍ṇatrā̠taḥ । gachChanta ma̍hāmē̠rum । ēka̍ñchāja̠hatam । bhrājapaṭara pata̍ṅgā ni̠hanē । tiṣṭhannā̍tapa̠nti । tasmā̍di̠ha taptri̍ tapāḥ ॥ 22 ॥
a̠mutrē̠tarē । tasmā̍di̠hā taptri̍ tapāḥ । tēṣā̍mēṣā̠ bhava̍ti । sa̠pta sūryā̠ diva̠-manu̠ pravi̍ṣṭāḥ । tāna̠nvēti̍ pa̠thibhi̍-rdakṣi̠ṇāvān̍ । tē asmai sarvē ghṛtamā̍tapa̠nti । ūrja-nduhānā anapasphura̍nta i̠ti ॥ saptartvija-ssūryā i̍tyāchā̠ryāḥ । tēṣā̍mēṣā̠ bhava̍ti । sa̠pta diśō̠ nānā̍ sūryāḥ ॥ 23 ॥
sa̠pta hōtā̍ra ṛ̠tvija̍ḥ । dēvā ādityā̍ yē sa̠pta । tēbhi-ssōmābhī rakṣa̍ṇa i̠ti । tada̍pyāmnā̠yaḥ । digbhrāja ṛtū̎n karō̠ti । ēta̍yaivā̠vṛtā ”sahasrasūryatāyā iti vai̍śampā̠yanaḥ । tasyai̠ṣā bhava̍ti । yaddyāva̍ indra tē śa̠tagṃ śa̠ta-mbhūmī̎ḥ । u̠ta syuḥ । na tvā̍ vajrin​-thsa̠hasra̠gṃ̠ sūryā̎ḥ । 24 ॥
anu na jātamaṣṭa rōda̍sī i̠ti । nānā liṅgatvā-dṛtūnā-nnānā̍ sūrya̠tvam ॥ aṣṭau tu vyavasi̍tā i̠ti । sūryamaṇḍalā-nyaṣṭā̍ta ū̠rdhvam । tēṣā̍mēṣā̠ bhava̍ti ॥ chi̠tra-ndē̠vānā̠-muda̍gā̠danī̍kam । chakṣu̍-rmi̠trasya̠ varu̍ṇasyā̠gnēḥ । ā-‘prā̠ dyāvā̍ pṛthi̠vī a̠ntari̍kṣam । sūrya ātmā jagatastasthu̍ṣaśchē̠ti ॥ 25 ॥
(sā̠kaṃ – plā̠kṣi – staptri̍tapā̠ – nānā̍sūryā̠ḥ – sūryā̠ – +nava̍ cha)

anuvākaḥ 8
kvēdamabhra̍-nnivi̠śatē । kvāyagṃ̍ saṃvathsa̠rō mi̍thaḥ । kvāhaḥ kvēya-ndē̍va rā̠trī । kva māsā ṛ̍tava̠-śśritāḥ ॥ ardhamāsā̍ muhū̠rtāḥ । nimēṣāstu̍ṭibhi̠ḥ (nimēṣāstra̍ṭibhi̠ḥ) saha । kvēmā āpō ni̍viśa̠ntē । ya̠dītō̍ yānti̠ sampra̍ti ॥ kālā aphsu ni̍viśa̠ntē । ā̠pa-ssūryē̍ sa̠māhi̍tāḥ । 26 ।
abhrā̎ṇya̠paḥ pra̍padya̠ntē । vi̠dyuthsūryē̍ sa̠māhi̍tā । anavarṇē i̍mē bhū̠mī । i̠yañchā̍sau cha̠ rōda̍sī । kigg​ svidatrānta̍rā bhū̠tam । yē̠nēmē vi̍dhṛtē̠ ubhē । vi̠ṣṇunā̍ vidhṛ̍tē bhū̠mī । i̠ti va̍thsasya̠ vēda̍nā । irā̍vatī dhēnu̠matī̠ hi bhū̠tam । sū̠ya̠va̠sinī̠ manu̍ṣē daśa̠syē̎ । 27 ।
vya̍ṣṭabhnā̠-drōda̍sī̠ viṣṇa̍vē̠tē । dā̠dhartha̍ pṛthi̠vī-ma̠bhitō̍ ma̠yūkhai̎ḥ । kinta-dviṣṇō rbala̍mā̠huḥ । kā̠ dīpti̍ḥ ki-mpa̠rāya̍ṇam । ēkō̍ ya̠ddhā-ra̍ya ddē̠vaḥ । rē̠jatī̍ rōda̠sī u̍bhē । vātādviṣṇō-rba̍la mā̠huḥ । a̠kṣarā̎-ddīpti̠ ruchya̍tē । tri̠padā̠ddhāra̍ya-ddē̠vaḥ । yadviṣṇō̍rēka̠-mutta̍mam ॥ 28 ॥
a̠gnayō̍ vāya̍vaśchai̠va । ē̠tada̍sya pa̠rāya̍ṇam । pṛchChāmi tvā pa̍ra-mmṛ̠tyum । a̠vama̍-mmaddhya̠mañcha̍tum । lō̠kañcha̠ puṇya̍pāpā̠nām । ē̠ta-tpṛ̍chChāmi̠ sampra̍ti ॥ a̠mumā̍huḥ pa̍ra-mmṛ̠tyum । pa̠vamā̍na-ntu̠ maddhya̍mam । a̠gnirē̠vāva̍mō mṛ̠tyuḥ । cha̠ndramā̎-śchatu̠ruchya̍tē ॥ 29 ॥
a̠nā̠bhō̠gāḥ pa̍ra-mmṛ̠tyum । pā̠pā-ssa̍ṃyanti̠ sarva̍dā । ābhōgāstvēva̍ saṃya̠nti । ya̠tra pu̍ṇyakṛ̠tō ja̍nāḥ । tatō̍ ma̠ddhyama̍māya̠nti । cha̠tuma̍gniñcha̠ sampra̍ti । pṛchChāmi tvā̍ pāpa̠kṛtaḥ । ya̠tra yā̍taya̠tē ya̍maḥ । tvannasta–dbrahma̍-nprabrū̠hi । ya̠di vē̎tthā-‘sa̠tō gṛ̍hān ॥ 30 ॥
ka̠śyapā̍ dudi̍tā-ssū̠ryāḥ । pā̠pānni̍rghnanti̠ sarva̍dā । rōdasyōranta̍-rdēśē̠ṣu । tatra nyasyantē̍ vāsa̠vaiḥ । tē ‘śarīrāḥ pra̍padya̠ntē । ya̠thā ‘pu̍ṇyasya̠ karma̍ṇaḥ । apā̎ṇya̠pāda̍ kēśā̠saḥ । ta̠tra tē̍-‘yōni̠jā ja̍nāḥ । mṛtvā punarmṛtyu-mā̍padya̠ntē । a̠dyamā̍nā-ssva̠karma̍bhiḥ । 31 ।
āśātikāḥ krima̍ya i̠va । tataḥ pūyantē̍ vāsa̠vaiḥ । apai̍ta-mmṛ̠tyu-ñja̍yati । ya ē̠vaṃ vēda̍ । sa khalvaiva̍ṃ vidbrā̠hmaṇaḥ । dī̠rghaśru̍ttamō̠ bhava̍ti । kaśya̍pa̠syāti̍thi̠-ssiddhaga̍mana̠-ssiddhāga̍manaḥ । tasyai̠ṣā bhava̍ti ॥ āyasmin̎-thsa̠pta vā̍sa̠vāḥ । rōha̍nti pū̠rvyā̍ ruha̍ḥ । 32 ।
ṛṣi̍r​ha dīrgha̠śrutta̍maḥ । indrasya gharmō ati̍thiri̠ti । kaśyapaḥ paśya̍kō bha̠vati । yathsarva-mparipaśyatī̍ti sau̠kṣmyāt । athāgnē̍raṣṭapu̍ruṣa̠sya । tasyai̠ṣā bhava̍ti । agnē̠ naya̍ su̠pathā̍ rā̠yē a̠smān । viśvā̍ni dēva va̠yunā̍ni vi̠dvān । yu̠yō̠ddhya̍sma-jju̍hurā̠ṇamēna̍ḥ । bhūyiṣṭhāntē nama uktiṃ vi̍dhēmē̠ti ॥ 33 ॥
(sa̠māhi̍tā – daśa̠syē̍ – utta̍ma̠-muchya̍tē-gṛhān-thsva̠karma̍bhiḥ-pū̠rvyā̍ ruha̍-i̠ti)

anuvākaḥ 9
agniścha jāta̍vēdā̠ścha । sahōjā a̍jirā̠prabhuḥ । vaiśvānarō na̍ryāpā̠ścha । pa̠ṅktirā̍dhāścha̠ sapta̍maḥ । visarpēvā-‘ṣṭa̍mō-‘gnī̠nām । ētē-‘ṣṭau vasavaḥ, kṣi̍tā i̠ti । yathartvē-vāgnē-rarchirvarṇa̍ viśē̠ṣāḥ । nīlārchiścha pītakā̎rchiśchē̠ti । atha vāyō-rēkādaśa-puruṣasyaikādaśa̍strīka̠sya । prabhrājamānā vya̍vadā̠tāḥ ॥ 34 ॥
yāścha vāsu̍ki vai̠dyutāḥ । rajatāḥ paru̍ṣā-śśyā̠māḥ । kapilā a̍tilō̠hitāḥ । ūrdhvā avapa̍tantā̠ścha । vaidyuta i̍tyēkā̠daśa । nainaṃ vaidyutō̍ hina̠sti । ya ē̍vaṃ vē̠da । sa hōvācha vyāsaḥ pā̍rāśa̠ryaḥ । vidyudvadhamēvāha-mmṛtyumai̎chChami̠ti । na tvakā̍magṃ ha̠nti ॥ 35 ॥
ya ē̍vaṃ vē̠da । atha ga̍ndharva̠gaṇāḥ । svāna̠ bhrāṭ । aṅghā̍ri̠-rbambhā̍riḥ । hasta̠-ssuha̍staḥ । kṛśā̍nur​vi̠śvāva̍suḥ । mūrdhanvān-thsū̎ryava̠rchāḥ । kṛtirityēkādaśa ga̍ndharva̠gaṇāḥ । dēvāścha ma̍hādē̠vāḥ । raśmayaścha dēvā̍ gara̠giraḥ ॥ 36 ॥
naina-ṅgarō̍ hina̠sti । ya ē̍vaṃ vē̠da । gau̠rī mi̍māya sali̠lāni̠ takṣa̍tī । ēka̍padī dvi̠padī̠ sā chatu̍ṣpadī । a̠ṣṭāpa̍dī̠ nava̍padī babhū̠vuṣī̎ । sahasrākṣarā paramē vyō̍manni̠ti । vāchō̍ viśē̠ṣaṇam । atha nigada̍vyākhyā̠tāḥ । tānanukra̍miṣyā̠maḥ । va̠rāhava̍ḥ-svata̠pasaḥ ॥ 37 ॥
vi̠dyu-nma̍hasō̠ dhūpa̍yaḥ । śvāpayō gṛhamēdhā̎śchētyē̠tē । yē̠ chēmē-‘śi̍mivi̠dviṣaḥ । parjanyā-ssapta pṛthivīmabhiva̍r​ṣa̠nti । vṛṣṭi̍bhiri̠ti । ētayaiva vibhakti vi̍parī̠tāḥ । sa̠ptabhi̠rvātai̍ rudī̠ritāḥ । amūṃ lōkā-nabhiva̍r​ṣa̠nti । tēṣā̍mēṣā̠ bhava̍ti । sa̠mā̠na-mē̠taduda̍kam ॥ 38 ॥
u̠chchaitya̍va̠ chāha̍bhiḥ । bhūmi̍-mpa̠rjanyā̠ jinva̍nti । diva-ñjinvan-tyagna̍ya i̠ti । yadakṣa̍ra-mbhū̠takṛ̍tam । viśvē̍ dēvā u̠pāsa̍tē । ma̠har​ṣi̍masya gō̠ptāra̎m । ja̠mada̍gni̠-maku̍rvata । ja̠mada̍gni̠-rāpyā̍yatē । Chandō̍bhi-śchaturutta̠raiḥ । rājña̠-ssōma̍sya tṛ̠ptāsa̍ḥ ॥ 39 ॥
brahma̍ṇā vī̠ryā̍vatā । śi̠vā na̍ḥ pra̠diśō̠ diśa̍ḥ ॥ tachCha̠ṃyōrā vṛ̍ṇīmahē । gā̠tuṃ ya̠jñāya̍ । gā̠tuṃ ya̠jñapa̍tayē । daivī̎ sva̠stira̍stu naḥ । sva̠sti-rmānu̍ṣēbhyaḥ । ū̠rdhva-ñji̍gātu bhēṣa̠jam । śannō̍ astu dvi̠padē̎ । śañchatu̍ṣpadē । sōmapā(3) asōmapā(3) iti nigada̍vyākhyā̠tāḥ ॥ 40 ॥
(vya̠va̠dā̠tā – ha̠nti-ga̍ra̠gira – sta̠pasa – uda̍kaṃ – tṛptāsa̠ – śvatu̍ṣpada̠ ēka̍-ñcha)

anuvākaḥ 10
sa̠ha̠sra̠vṛdi̍ya-mbhū̠miḥ । pa̠raṃ vyō̍ma sa̠hasra̍vṛt । a̠śvinā̍ bhujyū̍ nāsa̠tyā । vi̠śvasya̍ jaga̠taspa̍tī ॥ jāyā bhūmiḥ pa̍tirvyō̠ma । mi̠thuna̍ntā a̠turya̍thuḥ । putrō bṛhaspa̍tī ru̠draḥ । sa̠ramā̍ iti̍ strīpu̠mam ॥ śu̠kraṃ vā̍ma̠nyadya̍ja̠taṃ vā̍ma̠nyat । viṣu̍rūpē̠ aha̍nī̠ dyauri̍va sthaḥ ॥ 41 ॥
viśvā̠ hi mā̠yā ava̍tha-ssvadhāvantau । bha̠drā vā̎-mpūṣaṇāvi̠ha rā̠tira̍stu । vāsā̎tyau chi̠trau jaga̍tō ni̠dhānau̎ । dyāvā̍bhūmī cha̠ratha̍-ssa̠gṃ̠ sakhā̍yau । tāva̠śvinā̍ rā̠sabhā̎śvā̠ hava̍-mmē । śu̠bha̠spa̠tī̠ ā̠gatagṃ̍ sū̠ryayā̍ sa̠ha । tyugrō̍ ha bhu̠jyu-ma̍śvinōda mē̠ghē । ra̠yinna kaśchi̍-nmamṛ̠vā~ṃ(2) avā̍hāḥ । tamū̍hathu-rnau̠bhirā̎tma̠n-vatī̍bhiḥ । a̠nta̠ri̠kṣa̠ pruḍbhi̠ra-pō̍dakābhiḥ ॥ 42 ॥
ti̠sraḥ, kṣapa̠strirahā̍ ‘ti̠vraja̍dbhiḥ । nāsa̍tyā bhu̠jyumū̍hathuḥ pata̠ṅgaiḥ । sa̠mu̠drasya̠ dhanva̍nnā̠rdrasya̍ pā̠rē । tri̠bhī rathai̎-śśa̠tapa̍dbhi̠-ṣṣaḍa̍śvaiḥ । sa̠vi̠tāra̠ṃ vita̍nvantam । anu̍baddhnāti śāmba̠raḥ । āpapūr​ṣaṃ-ba̍raśchai̠va । sa̠vitā̍ ‘rēpa̠sō̍ ‘bhavat । tyagṃ sutṛptaṃ vi̍ditvai̠va । ba̠husō̍ma gi̠raṃ va̍śī ॥ 43 ॥
anvēti tugrō va̍kriyā̠ntam । āyasūyān-thsōma̍tṛphsu̠ṣu । sa saṅgrāma-stamō̎dyō-‘tyō̠taḥ । vāchō gāḥ pi̍pāti̠ tat । sa tadgōbhi-sstavā̎ ‘tyētya̠nyē । ra̠kṣasā̍ ‘nanvi̠tāścha̍ yē । a̠nvēti̠ pari̍vṛttyā̠-‘staḥ । ē̠vamē̠tau sthō̍ aśvinā । tē ē̠tē dyu̍ḥ pṛthi̠vyōḥ । aha̍raha̠-rgarbha̍ndadhāthē ॥ 44 ॥
tayō̍ rē̠tau va̠thsā va̍hōrā̠trē । pṛ̠thi̠vyā aha̍ḥ । di̠vō rātri̍ḥ । tā avi̍sṛṣṭau । dampa̍tī ē̠va bha̍vataḥ ॥ tayō̍ rē̠tau va̠thsau । a̠gniśchā̍-di̠tyaścha̍ । rā̠trērva̠thsaḥ । śvē̠ta ā̍di̠tyaḥ । ahnō̠-‘gniḥ ॥ 45 ॥
tā̠mrō a̍ru̠ṇaḥ । tā avi̍sṛṣṭau । dampa̍tī ē̠va bha̍vataḥ ॥ tayō̍ rē̠tau va̠thsau । vṛ̠traścha̍ vaidyu̠taścha̍ । a̠gnērvṛ̠traḥ । vai̠dyuta̍ ādi̠tyasya̍ । tā avi̍sṛṣṭau । dampa̍tī ē̠va bha̍vataḥ ॥ tayō̍ rē̠tau va̠thsau ॥ 46 ॥
u̠ṣmā cha̍ nīhā̠raścha̍ । vṛ̠trasyō̠ṣmā । vai̠dyu̠tasya̍ nīhā̠raḥ । tau tāvē̠va prati̍padyētē ॥ sēyagṃ rātrī̍ ga̠rbhiṇī̍ pu̠trēṇa̠ saṃva̍sati । tasyā̠ vā ē̠tadu̠lbaṇa̎m । yadrātrau̍ ra̠śmaya̍ḥ । yathā̠ gōrga̠rbhiṇyā̍ u̠lbaṇa̎m । ē̠vamē̠tasyā̍ u̠lbaṇa̎m । prajayiṣṇuḥ prajayā cha paśubhi̍ścha bha̠vati । ya ē̍vaṃ vē̠da । ētamudyanta-mapiya̍ntañchē̠ti । ādityaḥ puṇya̍sya va̠thsaḥ । atha pavi̍trāṅgi̠rasaḥ ॥ 47 ॥
(sthō – ‘pō̍dakābhi–r vaśī – dadhāthē – a̠gni – stayō̍ rē̠tau va̠thsau – bha̠vati cha̠tvāri̍ cha)

anuvākaḥ 11
pa̠vitra̍vanta̠ḥ pari̠vāja̠māsa̍tē । pi̠taiṣā̎-mpra̠tnō a̠bhira̍kṣati vra̠tam । ma̠hassa̍mu̠draṃ varu̍ṇa sti̠rōda̍dhē । dhīrā̍ ichChēku̠r​ddharu̍ṇēṣvā̠rabha̎m । pa̠vitra̍-ntē̠ vita̍ta̠-mbrahma̍ṇa̠spatē̎ । prabhu̠rgātrā̍ṇi̠ paryē̍ṣi vi̠śvata̍ḥ । ata̍ptatanū̠-rna tadā̠mō a̍śnutē । śṛ̠tāsa̠ idvaha̍n-ta̠sta-thsamā̍śata । bra̠hmā dē̠vānā̎m । asa̍ta-ssa̠dyē tata̍kṣuḥ ॥ 48 ॥
ṛṣa̍ya-ssa̠ptātri̍ścha̠ yat । sarvē-‘trayō a̍gastya̠ścha । nakṣa̍trai̠-śśaṅkṛ̍tō ‘vasann । atha̍ savitu̠-śśyāvāśva̠syā ‘varti̍kāmasya । a̠mī ya ṛkṣā̠ nihi̍tā sa u̠chchā । nakta̠-ndadṛ̍śrē̠ kuha̍chi̠ddivē̍yuḥ । ada̍bdhāni̠ varu̍ṇasya vra̠tāni̍ । vi̠chā̠kaśa̍-chcha̠ndramā̠ nakṣa̍tramēti । ta-thsa̍vi̠tu-rvarē̎ṇyam । bhargō̍ dē̠vasya̍ dhīmahi ॥ 49 ।
dhiyō̠ yō na̍ḥ prachō̠dayā̎t ॥ tathsa̍vi̠tu-rvṛ̍ṇīmahē । va̠ya-ndē̠vasya̠ bhōja̍nam । śrēṣṭhagṃ̍ sarva̠dhāta̍mam । tura̠-mbhaga̍sya dhīmahi । apā̍gūhata savitā̠ tṛbhīn̍ । sarvā̎-ndi̠vō andha̍saḥ । nakta̍nta;̠tānya̍bhava-ndṛ̠śē । asthya̠sthnā sambha̍viṣyāmaḥ ॥ nāma̠ nāmai̠va nā̠ma mē̎ ॥ 50 ॥
napugṃsa̍ka̠-mpumā̠g̠strya̍smi । sthāva̍rō-‘smyatha̠ jaṅga̍maḥ । ya̠jē-‘yakṣi̠ yaṣṭā̠hē cha̍ । mayā̍ bhū̠tānya̍yakṣata । pa̠śavō̍ mama̍ bhūtā̠ni । anūbandhyō ‘smya̍haṃ vi̠bhuḥ । striya̍-ssa̠tīḥ । tā u̍ mē pu̠gṃ̠sa ā̍huḥ । paśya̍dakṣa̠ṇvānna-vichē̍tada̠ndhaḥ । ka̠viryaḥ pu̠tra-ssa i̠mā chi̍kēta ॥ 51 ॥
yastā vi̍jā̠nā-thsa̍vi̠tuḥ pi̠tā-‘sa̍t । a̠ndhō maṇima̍vindat । tama̍naṅguli̠-rāva̍yat । a̠grī̠vaḥ pratya̍muñchat । tamaji̍hva a̠saścha̍ta । ūrdhvamūla-ma̍vākChā̠kham । vṛ̠kṣaṃ yā̍ vēda̠ sampra̍ti । na sa jātu jana̍-śśradda̠ddhyāt । mṛ̠tyurmā̍ māra̠yādi̍tiḥ । hasitagṃ rudi̍taṅgī̠tam ॥ 52 ॥
vīṇā̍ paṇa va̠lāsi̍tam । mṛ̠tañjī̠vañcha̍ yatki̠ñchit । a̠ṅgāni̍ snēva̠ viddhi̍ tat । atṛ̍ṣya̠gg̠stṛṣya̍ dhyāyat । a̠smājjā̠tā mē̍ mithū̠ charann̍ । putrō nir-ṛtyā̍ vaidē̠haḥ । a̠chētā̍ yaścha̠ chēta̍naḥ । sa̠ ta-mmaṇima̍vindat । sō̍-‘naṅguli̠rāva̍yat । sō̠-‘grī̠vaḥ pratya̍munchat ॥ 53 ।
sō-‘ji̍hvō a̠saścha̍ta । naitamṛṣiṃ viditvā naga̍ra-mpra̠viśēt । ya̍di pra̠viśēt । mi̠thau chari̍tvā pra̠viśēt । tathsambhava̍sya vra̠tam । ā̠ tama̍gnē ra̠thanti̍ṣṭha । ēkā̎śvamēka̠ yōja̍nam । ēkachakra̍-mēka̠dhuram । vā̠ta dhrā̍ji ga̠tiṃ vi̍bhō । na̠ ri̠ṣyati̍ na vya̠thatē ॥ 54 ॥
nā̠syākṣō̍ yātu̠ sajja̍ti । yachChvētā̎-nrōhi̍tāg​śchā̠gnēḥ । ra̠thē yu̍ktvā-‘dhi̠tiṣṭha̍ti । ēkayā cha daśabhiścha̍ svabhū̠tē । dvābhyā miṣṭayē vigṃ̍śatyā̠ cha । tisṛbhiścha vahasē trigṃ̍śatā̠ cha । niyudbhi-rvāyaviha tā̍ vimu̠ñcha ॥ 55 ॥
(tata̍kṣu–r dhīmahi – nā̠ma mē̍ – chikēta – gī̠taṃ – pratya̍muñcha-d- vya̠thatē – +sa̠pta cha̍)

anuvākaḥ 12
āta̍nuṣva̠ prata̍nuṣva । u̠ddhamādha̍ma̠ sandha̍ma । ādityē chandra̍varṇā̠nām । garbha̠ mā dhē̍hi̠ yaḥ pumān̍ । i̠ta-ssi̠ktagṃ sūrya̍gatam । cha̠ndrama̍sē̠ rasa̍ṅkṛdhi । vārāda-ñjana̍yā-grē̠-‘gnim । ya ēkō̍ rudra̠ uchya̍tē । a̠sa̠-ṅkhyā̠tā-ssa̍hasrā̠ṇi । sma̠ryatē̍ na cha̠ dṛśya̍tē ॥ 56 ॥
ē̠vamē̠tanni̍bōdhata । ā ma̠ndrai-ri̍ndra̠ hari̍bhiḥ । yā̠ hi ma̠yūra̍-rōmabhiḥ । mātvā kēchinniyē muri̍nna pā̠śinaḥ । da̠dha̠nvēva̠ tā i̍hi । mā ma̠ndrai-ri̍ndra̠ hari̍bhiḥ । yā̠mi ma̠yūra̍ rōmabhiḥ । mā mā kēchinniyē muri̍nna pā̠śinaḥ । ni̠dha̠nvēva̠ tā~ṃ(2) i̍mi । aṇubhiścha ma̍hadbhi̠ścha ॥ 57 ॥
ni̠ghṛṣvai̍ rasa̠māyu̍taiḥ । kālair-haritva̍māpa̠nnaiḥ । indrāyā̍hi sa̠hasra̍ yuk । a̠gni-rvi̠bhrāṣṭi̍ vasanaḥ । vā̠yu-śśvēta̍sikadru̠kaḥ । sa̠ṃva̠thsa̠rō vi̍ṣū̠ varṇai̎ḥ । nityā̠stē ‘nucha̍rāsta̠va । subrahmaṇyōgṃ subrahmaṇyōgṃ su̍brahma̠ṇyōm । indrāgachCha hariva āgachCha mē̍dhāti̠thēḥ । mēṣa vṛṣaṇaśva̍sya mē̠nē ॥ 58 ॥
gaurāvaskandinna-halyā̍yai jā̠ra । kauśika-brāhmaṇa gautama̍bruvā̠ṇa । a̠ru̠ṇāśvā̍ i̠hāga̍tāḥ । vasa̍vaḥ pṛthivi̠ kṣita̍ḥ । a̠ṣṭau di̠gvāsa̍sō̠ ‘gnaya̍ḥ । agniścha jātavēdā̎śchētyē̠tē । tāmrāśvā̎-stāmra̠rathāḥ । tāmravarṇā̎ stathā̠-‘sitāḥ । daṇḍahastā̎ḥ khāda̠gdataḥ । itō rudrā̎ḥ parā̠ṅgatāḥ । 59 ।
uktagg​ sthāna-mpramāṇañcha̍ pura̠ ita । bṛha̠spati̍ścha savi̠tā cha̍ । vi̠śvarū̍pai-ri̠hāga̍tām । rathē̍nōdaka̠vartma̍nā । a̠phsuṣā̍ iti̠ taddva̍yōḥ । uktō vēṣō̍ vāsā̠gṃ̠si cha । kālāvayavānā-mita̍ḥ pratī̠jyā । vāsātyā̍ itya̠śvinōḥ । kō-‘ntarikṣē śabdaṅka̍rōtī̠ti । vāsiṣṭha rauhiṇō mīmāgṃ̍sā-ñcha̠krē । tasyai̠ṣā bhava̍ti ॥ vā̠śrēva̍ vi̠dyuditi̍ ॥ brahma̍ṇa u̠dara̍ṇamasi । brahma̍ṇa udī̠raṇa̍masi ।brahma̍ṇa ā̠stara̍ṇamasi । brahma̍ṇa upa̠stara̍ṇamasi ॥ 60 ॥
(dṛśya̍tē̠ – cha – mē̠nē – pa̍rā̠-ṅgatā – ścha̠krē ṣaṭ cha̍)

anuvākaḥ 13 [apa̍krāmata garbhi̠ṇya̍ḥ ]
a̠ṣṭayō̍nī-ma̠ṣṭapu̍trām । a̠ṣṭapa̍tnī-mi̠mā-mmahī̎m । a̠haṃ vēda̠ na mē̍ mṛtyuḥ । na chāmṛ̍tyura̠ghāha̍rat । a̠ṣṭayō̎nya̠ṣṭa pu̍tram । a̠ṣṭapa̍di̠da-ma̠ntari̍kṣam । a̠haṃ vēda̠ na mē̍ mṛtyuḥ । na chāmṛ̍tyura̠ghāha̍rat । a̠ṣṭayō̍nī-ma̠ṣṭapu̍trām । a̠ṣṭapa̍tnī-ma̠mūndiva̎m ॥ 61 ॥
a̠haṃ vēda̠ na mē̍ mṛtyuḥ । na chāmṛ̍tyura̠ghāha̍rat । su̠trāmā̍ṇa-mma̠hīmū̠ṣu । adi̍ti̠rdyau-radi̍ti-ra̠ntari̍kṣam । adi̍ti rmā̠tā sa pi̠tā sa pu̠traḥ । viśvē̍ dē̠vā adi̍ti̠ḥ pañcha̠ janā̎ḥ । adi̍ti-rjā̠ta-madi̍ti̠-rjani̍tvam । a̠ṣṭau pu̠trāsō̠ adi̍tēḥ । yē jā̠tā sta̠nva̍ḥ pari̍ । dē̠vā~ṃ (2) upa̍prai-thsa̠ptabhi̍ḥ ॥ 62 ॥
pa̠rā̠ mā̠rtā̠ṇḍamāsya̍t । sa̠ptabhi̍ḥ pu̠trai-radi̍tiḥ । upa̠ prai-tpū̠rvya̍ṃ yuga̎m । pra̠jāyai̍ mṛ̠tyavē ta̍t । pa̠rā̠ mā̠rtā̠ṇḍa-mābha̍ra̠diti̍ । tānanukra̍miṣyā̠maḥ । mi̠traścha̠ varu̍ṇaścha । dhā̠tā chā̎rya̠mā cha̍ । agṃśa̍ścha̠ bhaga̍ścha । indraścha vivasvāg̍śchētyē̠tē । hi̠ra̠ṇya̠ga̠rbhō ha̠gṃ̠sasśu̍chi̠ṣat । brahma̍ jajñā̠na-ntadi-tpa̠damiti̍ । ga̠rbhaḥ prā̍jāpa̠tyaḥ । atha̠ puru̍ṣa-ssa̠ptapuru̍ṣaḥ ॥ 63 ॥
[ ya̠thā̠sthā̠na-ṅga̍rbhi̠ṇya̍ḥ ]
(a̠mū-ndivagṃ̍ – sa̠ptabhi̍ – rē̠tē cha̠tvāri̍ cha)

anuvākaḥ 14
yō-‘sau̍ ta̠pannu̠dēti̍ । sa sarvē̍ṣā-mbhū̠tānā̎-mprā̠ṇānā̠dāyō̠dēti̍ । mā mē̎ pra̠jāyā̠ mā pa̍śū̠nām । mā mama̍ prā̠ṇānā̠dāyōda̍gāḥ । a̠sau yō̎ ‘sta̠mēti̍ । sa sarvē̍ṣā-mbhū̠tānā̎-mprā̠ṇānā̠dāyā̠stamēti̍ । mā mē̎ pra̠jāyā̠ mā pa̍śū̠nām । mā mama̍ prā̠ṇānā̠dāyā sta̍ṅgāḥ । a̠sau ya ā̠pūrya̍ti । sa sarvē̍ṣā-mbhū̠tānā̎-mprā̠ṇai rā̠pūrya̍ti । 64 ।
mā mē̎ pra̠jāyā̠ mā pa̍śū̠nām । mā mama̍ prā̠ṇai-rā̠pūri̍ṣṭhāḥ । a̠sau yō̍-‘pa̠kṣīya̍ti । sa sarvē̍ṣā-mbhū̠tānā̎-mprā̠ṇai-rapa̍kṣīyati । mā mē̎ pra̠jāyā̠ mā pa̍śū̠nām । mā mama̍ prā̠ṇai-rapa̍kṣēṣṭhāḥ । a̠mūni̠ nakṣa̍trāṇi । sarvē̍ṣā-mbhū̠tānā̎-mprā̠ṇairapa̍ prasarpanti̠ chōthsa̍rpanti cha । mā mē̎ pra̠jāyā̠ mā pa̍śū̠nām । mā mama̍ prā̠ṇairapa̍ prasṛpata̠ mōthsṛ̍pata ॥ 65 ॥
i̠mē māsā̎-śchārdhamā̠sāścha̍ । sarvē̍ṣā-mbhū̠tānā̎-mprā̠ṇairapa̍ prasarpanti̠ chōthsa̍rpanti cha । mā mē̎ pra̠jāyā̠ mā pa̍śū̠nām । mā mama̍ prā̠ṇairapa̍ prasṛpata̠ mōthsṛ̍pata । i̠ma ṛ̠tava̍ḥ । sarvē̍ṣā-mbhū̠tānā̎-mprā̠ṇairapa̍ prasarpanti̠ chōthsa̍rpanti cha । mā mē̎ pra̠jāyā̠ mā pa̍śū̠nām । mā mama̍ prā̠ṇairapa̍ prasṛpata̠ mōthsṛ̍pata । a̠yagṃ sa̍ṃvathsa̠raḥ । sarvē̍ṣā-mbhū̠tānā̎-mprā̠ṇairapa̍ prasarpati̠ chōthsa̍rpati cha ॥ 66 ॥
mā mē̎ pra̠jāyā̠ mā pa̍śū̠nām । mā mama̍ prā̠ṇairapa̍ prasṛpa̠ mōthsṛ̍pa । i̠damaha̍ḥ । sarvē̍ṣā-mbhū̠tānā̎-mprā̠ṇai-rapa̍ prasarpati̠ chōthsa̍rpati cha । mā mē̎ pra̠jāyā̠ mā pa̍śū̠nām । mā mama̍ prā̠ṇairapa̍ prasṛpa̠ mōthsṛ̍pa । i̠yagṃ rātri̍ḥ । sarvē̍ṣā-mbhū̠tānā̎-mprā̠ṇai-rapa̍ prasarpati̠ chōthsa̍rpati cha । mā mē̎ pra̠jāyā̠ mā pa̍śū̠nām । mā mama̍ prā̠ṇairapa̍ prasṛpa̠ mōthsṛ̍pa । au-mbhūrbhuva̠ssva̍ḥ । ētadvō mithuna-mmā nō mithu̍nagṃ rī̠ḍhvam ॥ 67 ॥
(prā̠ṇairā̠pūrya̍ti̠-mōthsṛ̍pata̠-chōthsa̍rpati cha̠ – mōthsṛ̍pa̠ dvē cha̍)

anuvākaḥ 15
athādityasyāṣṭa pu̍ruṣa̠sya । vasūnā mādityānāg​ sthānē svatēja̍sā bhā̠ni । rudrāṇā-mādityānāg​ sthānē svatēja̍sā bhā̠ni । ādityānā-mādityānāg​ sthānē svatēja̍sā bhā̠ni । satāgṃ̍satyā̠nām । ādityānāg​ sthānē svatēja̍sā bhā̠ni । abhidhūnvatā̍-mabhi̠ghnatām । vātava̍tā-mma̠rutām । ādityānāg​ sthānē svatēja̍sā bhā̠ni । ṛbhūṇā-mādityānāg​ sthānē svatēja̍sā bhā̠ni । viśvēṣā̎-ndēvā̠nām । ādityānāg​ sthānē svatēja̍sā bhā̠ni । saṃvathsara̍sya sa̠vituḥ । ādityasya sthānē svatēja̍sā bhā̠ni । au-mbhūrbhuva̠ssva̍ḥ । raśmayō vō mithuna-mmā nō mithu̍nagṃ rī̠ḍhvam ॥ 68 ॥
(ṛbhūṇāmādityānāg​ sthānē svatēja̍sā bhā̠ni ṣaṭcha̍)

anuvākaḥ 16
ārōgasya sthānē svatēja̍sā bhā̠ni । bhrājasya sthānē svatēja̍sā bhā̠ni । paṭarasya sthānē svatēja̍sā bhā̠ni । pataṅgasya sthānē svatēja̍sā bhā̠ni । svarṇarasya sthānē svatēja̍sā bhā̠ni । jyōtiṣīmatasya sthānē svatēja̍sā bhā̠ni । vibhāsasya sthānē svatēja̍sā bhā̠ni । kaśyapasya sthānē svatēja̍sā bhā̠ni । au-mbhūrbhuva̠ssva̍ḥ । āpō vō mithuna-mmā nō mithu̍nagṃ rī̠ḍhvam ॥ 69 ॥
(ārōgasya daśa̍)

anuvākaḥ 17
atha vāyō-rēkādaśa-puruṣasyaikādaśa̍-strīka̠sya ।
prabhrājamānānāgṃ rudrāṇāg​ sthānē svatēja̍sā bhā̠ni ।
vyavadātānāgṃ rudrāṇāg​ sthānē svatēja̍sā bhā̠ni ।
vāsukivaidyutānāgṃ rudrāṇāg​ sthānē svatēja̍sā bhā̠ni ।
rajatānāgṃ rudrāṇāg​ sthānē svatēja̍sā bhā̠ni ।
paruṣāṇāgṃ rudrāṇāg​ sthānē svatēja̍sā bhā̠ni ।
śyāmānāgṃ rudrāṇāg​ sthānē svatēja̍sā bhā̠ni ।
kapilānāgṃ rudrāṇāg​ sthānē svatēja̍sā bhā̠ni ।
atilōhitānāgṃ rudrāṇāg​ sthānē svatēja̍sā bhā̠ni ।
ūrdhvānāgṃ rudrāṇāg​ sthānē svatēja̍sā bhā̠ni ॥ 70 ॥
avapatantānāgṃ rudrāṇāg​ sthānē svatēja̍sā bhā̠ni ।
vaidyutānāgṃ rudrāṇāg​ sthānē svatēja̍sā bhā̠ni ।
prabhrājamānīnāgṃ rudrāṇīnāg​ sthānē svatēja̍sā bhā̠ni ।
vyavadātīnāgṃ rudrāṇīnāg​ sthānē svatēja̍sā bhā̠ni ।
vāsukivaidyutīnāgṃ rudrāṇīnāg​ sthānē svatēja̍sā bhā̠ni ।
rajatānāgṃ rudrāṇīnāg​ sthānē svatēja̍sā bhā̠ni ।
paruṣāṇāgṃ rudrāṇīnāg​ sthānē svatēja̍sā bhā̠ni ।
śyāmānāgṃ rudrāṇīnāg​ sthānē svatēja̍sā bhā̠ni ।
kapilānāgṃ rudrāṇīnāg​ sthānē svatēja̍sā bhā̠ni ।
atilōhitīnāgṃ rudrāṇīnāg​ sthānē svatēja̍sā bhā̠ni ।
ūrdhvānāgṃ rudrāṇīnāg​ sthānē svatēja̍sā bhā̠ni ।
avapatantīnāgṃ rudrāṇīnāg​ sthānē svatēja̍sā bhā̠ni ।
vaidyutīnāgṃ rudrāṇīnāg​ sthānē svatēja̍sā bhā̠ni ।
au-mbhūrbhuva̠ssva̍ḥ ।
rūpāṇi vō mithuna-mmā nō mithu̍nagṃ rī̠ḍhvam ॥ 71 ॥
(ūrdhvānāgṃ rudrāṇāg​ sthānē svatēja̍sā bhā̠ – nyatilōhitīnāgṃ rudrāṇīnāg​ sthānē svatēja̍sā bhā̠ni pañcha̍ cha)

anuvākaḥ 18
athāgnē̍raṣṭa pu̍ruṣa̠sya ॥ agnēḥ pūrva-diśyasya sthānē svatēja̍sā bhā̠ni ।
jātavēdasa upadiśyasya sthānē svatēja̍sā bhā̠ni ।
sahōjasō dakṣiṇa-diśyasya sthānē svatēja̍sā bhā̠ni ।
ajirāprabhava upadiśyasya sthānē svatēja̍sā bhā̠ni ।
vaiśvānarasyāparadiśyasya sthānē svatēja̍sā bhā̠ni ।
naryāpasa upadiśyasya sthānē svatēja̍sā bhā̠ni ।
paṅktirādhasa udag​diśyasya sthānē svatēja̍sā bhā̠ni ।
visarpiṇa upadiśyasya sthānē svatēja̍sā bhā̠ni ।
au-mbhūrbhuva̠ssva̍ḥ ।
diśō vō mithuna-mmā nō mithu̍nagṃ rī̠ḍhvam ॥ 72 ॥
(sva̍rēka̍-ñcha)

anuvākaḥ 19
dakṣiṇapūrva-syāndiśi visa̍rpī na̠rakaḥ । tasmānnaḥ pa̍ripā̠hi । dakṣiṇā-parasyā-ndiśya visa̍rpī na̠rakaḥ । tasmānnaḥ pa̍ripā̠hi । uttara-pūrvasyā-ndiśi viṣā̍dī na̠rakaḥ । tasmānnaḥ pa̍ripā̠hi । uttarā-parasyā-ndiśya viṣā̍dī na̠rakaḥ । tasmānnaḥ pa̍ripā̠hi । ā yasminth​sapta vāsavā indriyāṇi śatakrata̍ vityē̠tē ॥ 73 ॥
(dakṣiṇapūrvasyā-nnava̍)

anuvākaḥ 20
i̠ndra̠ ghō̠ṣā vō̠ vasu̍bhiḥ pu̠rastā̠-dupa̍dadhatām ।
manō̍javasō vaḥ pi̠tṛbhi̍-rdakṣiṇa̠ta upa̍dadhatām ।
prachē̍tā vō ru̠draiḥ pa̠śchā-dupa̍dadhatām ।
vi̠śvaka̍rmā va ādi̠tyai-ru̍ttara̠ta upa̍dadhatām ।
tvaṣṭā̍ vō rū̠pai-ru̠pari̍ṣṭā̠-dupa̍dadhatām । s
añjñānaṃ vaḥ pa̍śchādi̠ti । ā̠di̠tya-ssarvō̠-‘gniḥ pṛ̍thi̠vyām । vā̠yura̠ntari̍kṣē । sūryō̍ di̠vi । cha̠ndramā̍ di̠kṣu । nakṣa̍trāṇi̠ svalō̠kē । ē̠vā hyē̍va । ē̠vā hya̍gnē । ē̠vā hi vā̍yō । ē̠vā hī̎mdra । ē̠vā hi pū̍ṣann । ē̠vā hi dē̍vāḥ ॥ 74 ॥
(di̠kṣu sa̠pta cha̍)

anuvākaḥ 21
āpa̍māpāma̠pa-ssarvā̎ḥ । a̠smā-da̠smādi̠tō-‘muta̍ḥ । a̠gnirvā̠yuścha̠ sūrya̍ścha । sa̠ha sa̍ñchaska̠rardhi̍yā । vā̠yvaśvā̍ raśmi̠ pata̍yaḥ । marī̎chyātmānō̠ adru̍haḥ । dē̠vī rbhu̍vana̠ sūva̍rīḥ । pu̠tra̠va̠vāya̍ mē suta । mahānāmnī-rma̍hāmā̠nāḥ । ma̠ha̠sō ma̍hasa̠ssva̍ḥ ॥ 75 ॥
dē̠vīḥ pa̍rjanya̠ sūva̍rīḥ । pu̠tra̠va̠vāya̍ mē suta । a̠pāśnyu̍ṣṇi-ma̠pā rakṣa̍ḥ । a̠pāśnyu̍ṣṇi-ma̠pā ragha̎m । apā̎ghrā̠mapa̍ chā̠varti̎m । apa̍ dē̠vīri̠tō hi̍ta । vajra̍-ndē̠vīrajī̍tāg​ścha । bhuva̍na-ndēva̠ sūva̍rīḥ । ā̠di̠tyānadi̍ti-ndē̠vīm । yōni̍nōrdhva-mu̠dīṣa̍ta ॥ 76 ॥
bha̠dra-ṅkarṇē̍bhi-śśṛṇu̠yāma̍ dēvāḥ । bha̠dra-mpa̍śyēmā̠kṣabhi̠-ryaja̍trāḥ । sthi̠rairaṅgai̎ stuṣṭu̠vāgṃ sa̍sta̠nūbhi̍ḥ । vyaśē̍ma dē̠vahi̍ta̠ṃ yadāyu̍ḥ । sva̠sti na̠ indrō̍ vṛ̠ddhaśra̍vāḥ । sva̠sti na̍ḥ pū̠ṣā vi̠śvavē̍dāḥ । sva̠sti na̠stārkṣyō̠ ari̍ṣṭanēmiḥ । sva̠sti nō̠ bṛha̠spati̍-rdadhātu । kē̠tavō̠ aru̍ṇāsaścha । ṛ̠ṣa̠yō vāta̍raśa̠nāḥ। pra̠ti̠ṣṭhāgṃ śa̠tadhā̍ hi । sa̠māhi̍tāsō sahasra̠dhāya̍sam ॥ śi̠vā na̠-śśanta̍mā bhavantu । di̠vyā āpa̠ ōṣa̍dhayaḥ ॥ su̠mṛ̠ḍī̠kā sara̍svati । mātē̠ vyō̍ma sa̠ndṛśi̍ ॥ 77 ॥
(sva̍ – ru̠dīṣa̍ta̠ – vāta̍raśa̠nā-ṣṣaṭcha̍)

anuvākaḥ 22
yō̍-‘pā-mpuṣpa̠ṃ vēda̍ । puṣpa̍vā-npra̠jāvā̎-npaśu̠mā-nbha̍vati । cha̠ndramā̠ vā a̠pā-mpuṣpa̎m । puṣpa̍vā-npra̠jāvā̎-npaśu̠mā-nbha̍vati । ya ē̠vaṃ vēda̍ ॥ yō̍-‘pāmā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navā-nbhavati । a̠gnirvā a̠pāmā̠yata̍nam । ā̠yata̍navā-nbhavati । yō̎-‘gnērā̠yata̍na̠ṃ vēda̍ ॥ 78 ॥
ā̠yata̍navā-nbhavati । āpō̠ vā a̠gnērā̠yata̍nam । ā̠yata̍navā-nbhavati । ya ē̠vaṃ vēda̍ । yō̍-‘pāmā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navā-nbhavati । vā̠yurvā a̠pāmā̠yata̍nam । ā̠yata̍navā-nbhavati । yō vā̠yōrā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navā-nbhavati ॥ 79 ॥
āpō̠ vai vā̠yōrā̠yata̍nam । ā̠yata̍navā-nbhavati । ya ē̠vaṃ vēda̍ ॥ yō̍-‘pāmā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navā-nbhavati । a̠sau vai tapa̍nna̠pā-mā̠yata̍nam । ā̠yata̍navā-nbhavati । yō̍-‘muṣya̠-tapa̍ta ā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navā-nbhavati । āpō̠vā a̠muṣya̠-tapa̍ta ā̠yata̍nam ॥ 80 ॥
ā̠yata̍navā-nbhavati । ya ē̠vaṃ vēda̍ । yō̍-‘pāmā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navā-nbhavati । cha̠ndramā̠ vā a̠pāmā̠yata̍nam । ā̠yata̍navā-nbhavati । yaścha̠ndrama̍sa ā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navā-nbhavati । āpō̠ vai cha̠ndrama̍sa ā̠yata̍nam । ā̠yata̍navā-nbhavati ॥ 81 ॥
ya ē̠vaṃ vēda̍ ॥ yō̍-‘pāmā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navā-nbhavati । nakṣa̍trāṇi̠ vā a̠pāmā̠yata̍nam । ā̠yata̍navā-nbhavati । yō nakṣa̍trāṇā-mā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navā-nbhavati । āpō̠ vai nakṣa̍trāṇā-mā̠yata̍nam । ā̠yata̍navā-nbhavati । ya ē̠vaṃ vēda̍ ॥ 82 ॥
yō̍-‘pāmā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navā-nbhavati । pa̠rjanyō̠ vā a̠pāmā̠yata̍nam । ā̠yata̍navā-nbhavati । yaḥ pa̠rjanya̍-syā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navā-nbhavati । āpō̠ vai pa̠rjanya̍-syā̠yata̍nam । ā̠yata̍navā-nbhavati । ya ē̠vaṃ vēda̍ । yō̍-‘pāmā̠yata̍na̠ṃ vēda̍ ॥ 83 ॥
ā̠yata̍navā-nbhavati । sa̠ṃva̠thsa̠rō vā a̠pāmā̠yata̍nam । ā̠yata̍navā-nbhavati । ya-ssa̍ṃvathsa̠ra-syā̠yata̍na̠ṃ vēda̍ । ā̠yata̍navā-nbhavati । āpō̠ vai sa̍ṃvathsa̠ra-syā̠yata̍nam । ā̠yata̍navā-nbhavati । ya ē̠vaṃ vēda̍ । yō̎-‘phsu nāva̠-mprati̍ṣṭhitā̠ṃ vēda̍ । pratyē̠va ti̍ṣṭhati । 84 ।
i̠mē vai lō̠kā a̠phsu prati̍ṣṭhitāḥ । tadē̠ṣā-‘bhyanū̎ktā ।
a̠pāgṃ rasa̠muda̍yagṃsann । sūryē̍ śu̠kragṃ sa̠mābhṛ̍tam । a̠pāgṃ rasa̍sya̠ yō rasa̍ḥ । taṃ vō̍ gṛhṇā-myutta̠mamiti̍ । i̠mē vai lō̠kā a̠pāgṃ rasa̍ḥ । tē̍-‘muṣmi̍-nnādi̠tyē sa̠mābha̍tāḥ । jā̠nu̠da̠ghnī-mu̍ttara-vē̠dīṅkhā̠tvā । a̠pā-mpū̍rayi̠tvā gu̍lphada̠ghnam ॥ 85 ।
puṣkaraparṇaiḥ puṣkaradaṇḍaiḥ puṣkaraiścha̍ sagg​stī̠rya । tasmi̍n. vihā̠yasē । a̠gni-mpra̠ṇīyō̍pa-samā̠dhāya̍ । bra̠hma̠vā̠dinō̍ vadanti । kasmā̎-tpraṇī̠tē-‘ya-ma̠gniśchī̠yatē̎ । sāppra̍ṇī̠tē-‘yama̠phsu hyaya̍ñchī̠yatē̎ । a̠sau bhuva̍nē̠-‘pya-nā̍hitāgni-rē̠tāḥ । tama̠bhita̍ ē̠tā a̠bhīṣṭa̍kā̠ upa̍dadhāti । a̠gni̠hō̠trē da̍r​śapūrṇa-mā̠sayō̎ḥ । pa̠śu̠ba̠ndhē chā̍turmā̠syēṣu̍ ॥ 86 ॥
athō̍ āhuḥ । sarvē̍ṣu yajñakra̠tuṣviti̍ । ē̠taddha̍ sma̠ vā ā̍hu-śśaṇḍi̠lāḥ । kama̠gniñchi̍nutē । sa̠tri̠ya-ma̠gniñchi̍nvā̠naḥ । sa̠ṃva̠thsa̠ra-mpra̠tyakṣē̍ṇa । kama̠gniñchi̍nutē । sā̠vi̠tra-ma̠gniñchi̍nvā̠naḥ । a̠mumā̍di̠tya-mpra̠tyakṣē̍ṇa ॥ kama̠gniñchi̍nutē ॥ 87 ।
nā̠chi̠kē̠ta-ma̠gniñchi̍nvā̠naḥ । prā̠ṇā-npra̠tyakṣē̍ṇa । kama̠gniñchi̍nutē । chā̠tu̠r̠hō̠tri̠ya-ma̠gniñchi̍nvā̠naḥ । brahma̍ pra̠tyakṣē̍ṇa ॥ kama̠gniñchi̍nutē । vai̠śva̠sṛ̠ja-ma̠gniñchi̍nvā̠naḥ । śarī̍ra-mpra̠tyakṣē̍ṇa । kama̠gniñchi̍nutē । u̠pā̠nu̠vā̠kya̍mā̠śu-ma̠gniñchi̍nvā̠naḥ ॥ 88 ॥
i̠mā-~ṃllō̠kā-npra̠tyakṣē̍ṇa ॥ kama̠gniñchi̍nutē । i̠mamā̍ruṇa-kētuka-ma̠gniñchi̍nvā̠na iti̍ । ya ē̠vāsau । i̠taśchā̠-muta̍śchā-vyatīpā̠tī । tamiti̍ ॥ yō̎-‘gnērmi̍thū̠yā vēda̍ । mi̠thu̠na̠vā-nbha̍vati । āpō̠ vā a̠gnērmi̍thū̠yāḥ । mi̠thu̠na̠vā-nbha̍vati । ya ē̠vaṃ vēda̍ ॥ 89 ॥
(vēda̍ – bhava – tyā̠yata̍naṃ – bhavati̠ – vēda̠ – vēda̍ – tiṣṭhati – gulphada̠ghnaṃ – chā̍turmā̠syē – ṣva̠mumā̍di̠tya-mpra̠tyakṣē̍ṇa̠ kama̠gni-ñchi̍nuta – upānuvā̠kya̍mā̠śuma̠gni-ñchi̍nvā̠nō – mi̍thū̠yā mi̍thuna̠vā-nbha̍va̠tyēka̍-ñcha)

anuvākaḥ 23
āpō̠ vā i̠damā̍san-thsali̠lamē̠va । sa pra̠jāpa̍ti̠rēka̍ḥ puṣkarapa̠rṇē sama̍bhavat । tasyānta̠-rmana̍si kāma̠-ssama̍vartata । i̠dagṃ sṛ̍jēya̠miti̍ । tasmā̠dya-tpuru̍ṣō̠ mana̍sā-‘bhi̠gachCha̍ti । tadvā̠chā va̍dati । tatkarma̍ṇā karōti । tadē̠ṣā ‘bhyanū̎ktā । kāma̠stadagrē̠ sama̍varta̠tādhi̍ । mana̍sō̠ rēta̍ḥ pratha̠maṃ yadāsī̎t ॥ 90 ॥
sa̠tō bandhu̠masa̍ti̠ nira̍vindann । hṛ̠di pra̠tīṣyā̍ ka̠vayō̍ manī̠ṣēti̍ । upai̍na̠ntadupa̍namati । ya-tkā̍mō̠ bhava̍ti । ya ē̠vaṃ vēda̍ । sa tapō̍-‘tapyata । sa tapa̍sta̠ptvā । śarī̍ramadhūnuta । tasya̠ ya-nmā̠gṃ̠samāsī̎t । tatō̍-‘ru̠ṇāḥ kē̠tavō̠ vāta̍raśa̠nā ṛṣa̍ya̠ uda̍tiṣṭhann ॥ 91 ॥
yē nakhā̎ḥ । tē vai̍khāna̠sāḥ । yē vālā̎ḥ । tē vā̍lakhi̠lyāḥ । yō rasa̍ḥ । sō̍-‘pām । a̠nta̠ra̠taḥ kū̠rma-mbhū̠tagṃ sarpa̍ntam । tama̍bravīt । mama̠ vai tvaṃ-mā̠gṃ̠sā । sama̍bhūt ॥ 92 ॥
nētya̍bravīt । pūrva̍mē̠vāha-mi̠hāsa̠miti̍ । tatpuru̍ṣasya puruṣa̠tvam । sa sa̠hasra̍śīr​ṣā̠ puru̍ṣaḥ । sa̠ha̠srā̠kṣa-ssa̠hasra̍pāt । bhū̠tvōda̍tiṣṭhat । tama̍bravīt । tvaṃ vai pūrvagṃ̍ sama̍bhūḥ । tvami̠da-mpūrva̍ḥ kuru̠ṣvēti̍ । sa i̠ta ā̠dāyāpa̍ḥ ॥ 93 ॥
a̠ñja̠linā̍ pu̠rastā̍-du̠pāda̍dhāt । ē̠vā hyē̠vēti̍ । tata̍ ādi̠tya uda̍tiṣṭhat । sā prāchī̠ dik । athā̍ru̠ṇaḥ kē̠tu-rda̍kṣiṇa̠ta u̠pāda̍dhāt । ē̠vā hyagna̠ iti̍ । tatō̠ vā a̠gniruda̍tiṣṭhat । sā da̍kṣi̠ṇā dik । athā̍ru̠ṇaḥ kē̠tuḥ pa̠śchādu̠pāda̍dhāt । ē̠vā hi vāyō̠ iti̍ ॥ 94 ॥
tatō̍ vā̠yuruda̍tiṣṭhat । sā pra̠tīchī̠ dik । athā̍ru̠ṇaḥ kē̠tu-ru̍ttara̠ta u̠pāda̍dhāt । ē̠vā hīndrēti̍ । tatō̠ vā indra̠ uda̍tiṣṭhat । sōdī̍chī̠ dik । athā̍ru̠ṇaḥ kē̠tu-rmaddhya̍ u̠pāda̍dhāt । ē̠vā hi pūṣa̠nniti̍ । tatō̠ vai pū̠ṣōda̍tiṣṭhat । sēyandik । 95 ।
athā̍ru̠ṇaḥ kē̠turu̠pari̍ṣṭā-du̠pāda̍dhāt । ē̠vā hi dēvā̠ iti̍ । tatō̍ dēva manu̠ṣyāḥ pi̠tara̍ḥ । ga̠ndha̠rvā̠-phsa̠rasa̠ śchōda̍-tiṣṭhann । sōrdhvā dik । yā vi̠pruṣō̍ vi̠parā̍patann । tābhyō-‘su̍rā̠ rakṣāgṃ̍si piśā̠chāśchō-da̍tiṣṭhann । tasmā̠ttē parā̍bhavann । vi̠pruḍbhyō̠ hi tē sama̍bhavann । tadē̠ṣā-‘bhyanū̎ktā ॥ 96 ॥
āpō̍ ha̠ ya-dbṛ̍ha̠tī-rgarbha̠māyann̍ । dakṣa̠-ndadhā̍nā ja̠naya̍ntī-ssvaya̠mbhum । tata̍ i̠mē-‘ddhya-sṛ̍jyanta̠ sargā̎ḥ । adbhyō̠ vā i̠dagṃ sama̍bhūt । tasmā̍di̠dagṃ sarva̠-mbrahma̍ svaya̠bhvinti̍ । tasmā̍di̠dagṃ sarva̠gṃ̠ śithi̍la-mi̠vā dhruva̍-mivābhavat । pra̠jāpa̍ti̠-rvāva tat । ā̠tmanā̠-”tmāna̍ṃ vi̠dhāya̍ । tadē̠vānu̠ prāvi̍śat ॥ tadē̠ṣā-‘bhyanū̎ktā ॥ 97 ॥
vi̠dhāya̍ lō̠kān. vi̠dhāya̍ bhū̠tāni̍ । vi̠dhāya̠ sarvā̎ḥ pra̠diśō̠ diśa̍ścha । pra̠jāpa̍tiḥ prathama̠jā ṛ̠tasya̍ । ā̠tmanā̠-”tmā-na̍ma̠bhi-saṃvi̍vē̠śēti̍ । sarva̍mē̠vēdamā̠ptvā । sarva̍-mava̠ruddhya̍ । tadē̠vānu̠ pravi̍śati । ya ē̠vaṃ vēda̍ ॥ 98 ॥
(āsī̍ – datiṣṭhan – nabhū̠ – dapō̠ – vāyō̠ iti – sēya-ndiga̠ – bhyanū̎ktā̠ – ‘bhyanū̎ktā̠ -+-‘ṣṭau cha̍)

anuvākaḥ 24
chatu̍ṣṭayya̠ āpō̍ gṛhṇāti । cha̠tvāri̠ vā a̠pāgṃ rū̠pāṇi̍ । mēghō̍ vi̠dyut । sta̠na̠yi̠tnu-rvṛ̠ṣṭiḥ । tānyē̠vā va̍rundhē । ā̠tapa̍ti̠ var​ṣyā̍ gṛhṇāti । tāḥ pu̠rastā̠-dupa̍dadhāti । ē̠tā vai bra̍hmavarcha̠syā āpa̍ḥ । mu̠kha̠ta ē̠va bra̍hmavarcha̠sa-mava̍rundhē । tasmā̎-nmukha̠tō bra̍hmavarcha̠sita̍raḥ ॥ 99 ॥
kūpyā̍ gṛhṇāti । tā da̍kṣiṇa̠ta upa̍dadhāti । ē̠tā vai tē̍ja̠svinī̠rāpa̍ḥ । tēja̍ ē̠vāsya̍ dakṣiṇa̠tō da̍dhāti । tasmā̠-ddakṣi̠ṇōrdha̍ ‘stēja̠svita̍raḥ । sthā̠va̠rā gṛ̍hṇāti । tāḥ pa̠śchādupa̍dadhāti । prati̍ṣṭhitā̠ vai sthā̍va̠rāḥ । pa̠śchādē̠va prati̍tiṣṭhati । vaha̍ntī-rgṛhṇāti ॥ 100 ॥
tā u̍ttara̠ta upa̍dadhāti । ōja̍sā̠ vā ē̠tā vaha̍ntīri̠vō-dga̍tīri̠va ākūja̍tīri̠va dhāva̍ntīḥ । ōja̍ ē̠vāsyō̎ttara̠tō da̍dhāti । tasmā̠dutta̠rō-‘ddha̍ ōja̠svita̍raḥ ॥ sa̠bhā̠ṃryā gṛ̍hṇāti । tā maddhya̠ upa̍dadhāti । i̠yaṃ vai sa̍bhā̠ṃryāḥ । a̠syāmē̠va prati̍tiṣṭhati । pa̠lva̠lyā gṛ̍hṇāti । tā u̠pari̍ṣṭā-du̠pāda̍dhāti ॥ 101 ।
a̠sau vai pa̍lva̠lyāḥ । a̠muṣyā̍mē̠va prati̍tiṣṭhati । di̠kṣūpa̍dadhāti । di̠kṣu vā āpa̍ḥ । anna̠ṃ vā āpa̍ḥ । a̠dbhyō vā anna̍ñjāyatē । yadē̠vādbhyō-‘nna̠-ñjāya̍tē । tadava̍rundhē । taṃ vā ē̠tama̍ru̠ṇāḥ kē̠tavō̠ vāta̍raśa̠nā ṛṣa̍yō-‘chinvann । tasmā̍-dāruṇa kē̠tuka̍ḥ ॥tadē̠ṣā-‘bhyanū̎ktā ॥ kē̠tavō̠ aru̍ṇāsaścha । ṛ̠ṣa̠yō vāta̍raśa̠nāḥ । pra̠ti̠ṣṭhāgṃ śa̠tadhā̍ hi । sa̠māhi̍tāsō sahasra̠dhāya̍sa̠miti̍ । śa̠taśa̍śchai̠va ‘sa̠hasra̍śaścha̠ prati̍tiṣṭhati । ya ē̠tama̠gniñchi̍nu̠tē । ya u̍chainamē̠vaṃ vēda̍ ॥ 102 ॥
(bra̠hma̠va̠rcha̠sita̍rō̠ – vaha̍ntī-rgṛhṇāti̠ – tā u̠pari̍ṣṭādu̠pāda̍dhā – tyāruṇakē̠tukō̠-‘ṣṭau cha̍)

anuvākaḥ 25
jā̠nu̠da̠ghnī-mu̍ttaravē̠dīṅkhā̠tvā । a̠pā-mpū̍rayati । a̠pāgṃ sa̍rva̠tvāya̍ । pu̠ṣka̠ra̠pa̠rṇagṃ ru̠kma-mpuru̍ṣa̠-mityupa̍dadhāti । tapō̠ vai pu̍ṣkarapa̠rṇam । sa̠tyagṃ ru̠kmaḥ । a̠mṛta̠-mpuru̍ṣaḥ । ē̠tāva̠dvā vā̎sti । yāva̍dē̠tat । yāva̍dē̠vāsti̍ ॥ 103 ॥
tadava̍rundhē । kū̠rmamupa̍dadhāti । a̠pāmē̠va mēdha̠mava̍rundhē । athō̎ sva̠rgasya̍ lō̠kasya̠ sama̍ṣṭyai । āpa̍māpāma̠pa-ssarvā̎ḥ । a̠smāda̠smā di̠tō-‘muta̍ḥ । a̠gnirvā̠yuścha̠ sūrya̍ścha । sa̠ha sa̍ñchaska̠rardhi̍yā̠ iti̍ । vā̠yvaśva̍ raśmi̠pata̍yaḥ । lō̠ka-mpṛ̍ṇachChi̠dra-mpṛ̍ṇa ॥ 104 ॥
yāsti̠sraḥ pa̍rama̠jāḥ । i̠ndra̠ghō̠ṣā vō̠ vasu̍bhirē̠vā hyē̠vēti̍ । pañcha̠ chita̍ya̠ upa̍dadhāti । pāṅkta̠-‘gniḥ । yāvā̍nē̠vāgniḥ । tañchi̍nutē । lō̠ka-mpṛ̍ṇayā dvi̠tīyā̠-mupa̍dadhāti । pañcha̍padā̠ vai vi̠rāṭ । tasyā̠ vā i̠ya-mpāda̍ḥ । a̠ntari̍kṣa̠-mpāda̍ḥ । dyauḥ pāda̍ḥ । diśa̠ḥ pāda̍ḥ । pa̠rōra̍jā̠ḥ pāda̍ḥ । vi̠rājyē̠va prati̍tiṣṭhati । ya ē̠tama̠gniñchi̍nu̠tē । ya u̍chainamē̠vaṃ vēda̍ ॥ 105 ॥
(asti̍ – pṛṇā̠ – ntari̍kṣa̠-mpāda̠-ṣṣaṭcha̍)

anuvākaḥ 26
a̠gni-mpra̠ṇīyō̍pa-samā̠dhāya̍ । tama̠bhita̍ ē̠tā a̠bhīṣṭa̍kā̠ upa̍dadhāti । a̠gni̠hō̠trē da̍r​śapūrṇa-mā̠sayō̎ḥ । pa̠śu̠ba̠ndhē chā̍turmā̠syēṣu̍ । athō̍ āhuḥ । sarvē̍ṣu yajñakra̠tuṣviti̍ । atha̍ hasmā hāru̠ṇa-ssvā̍ya̠mbhuva̍ḥ । sā̠vi̠tra-ssarvō̠-‘gni-rityana̍nuṣaṅga-mmanyāmahē । nānā̠ vā ē̠tēṣā̎ṃ vī̠ryā̍ṇi ॥ kama̠gniñchi̍nutē ॥ 106 ॥
sa̠tri̠ya ma̠gniñchi̍nvā̠naḥ । kama̠gniñchi̍nutē । sā̠vi̠tra ma̠gniñchi̍nvā̠naḥ । kama̠gniñchi̍nutē । nā̠chi̠kē̠ta ma̠gniñchi̍nvā̠naḥ । kama̠gniñchi̍nutē । chā̠tu̠r̠ hō̠tri̠ya-ma̠gniñchi̍nvā̠naḥ । kama̠gniñchi̍nutē । vai̠śva̠sṛ̠ja ma̠gniñchi̍nvā̠naḥ । kama̠gniñchi̍nutē ॥ 107 ॥
u̠pā̠nu̠vā̠kya̍-mā̠śu ma̠gniñchi̍nvā̠naḥ । kama̠gniñchi̍nutē । i̠mamā̍ruṇa-kētuka ma̠gniñchi̍nvā̠na iti̍ ॥ vṛṣā̠ vā a̠gniḥ । vṛṣā̍ṇau̠ sagg​sphā̍layēt । ha̠nyētā̎sya ya̠jñaḥ । tasmā̠nnānu̠ṣajya̍ḥ ॥ sōtta̍ravē̠diṣu̍ kra̠tuṣu̍ chinvīta । u̠tta̠ra̠vē̠dyāg​ hya̍gniśchī̠yatē̎ ॥ pra̠jākā̍maśchinvīta । 108 ।
prā̠jā̠pa̠tyō vā ē̠ṣō̎-‘gniḥ । prā̠jā̠pa̠tyāḥ pra̠jāḥ । pra̠jāvā̎-nbhavati । ya ē̠vaṃ vēda̍ । pa̠śukā̍maśchinvīta । sa̠ñjñāna̠ṃ vā ē̠ta-tpa̍śū̠nām । yadāpa̍ḥ । pa̠śū̠nāmē̠va sa̠jñānnē̠ ‘gniñchi̍nutē । pa̠śu̠mā-nbha̍vati । ya ē̠vaṃ vēda̍ ॥ 109 ॥
vṛṣṭi̍kāmaśchinvīta । āpō̠ vai vṛṣṭi̍ḥ । pa̠rjanyō̠ var​ṣu̍kō bhavati । ya ē̠vaṃ vēda̍ । ā̠ma̠yā̠vī chi̍nvīta । āpō̠ vai bhē̍ṣa̠jam । bhē̠ṣa̠ja-mē̠vāsmai̍ karōti । sarva̠māyu̍rēti । a̠bhi̠charagg̍ śchinvīta । vajrō̠ vā āpa̍ḥ ॥ 110 ॥
vajra̍mē̠va bhrātṛ̍vyēbhya̠ḥ praha̍rati । stṛ̠ṇu̠ta ē̍nam । tēja̍skāmō̠ yaśa̍skāmaḥ । bra̠hma̠va̠rcha̠sakā̍ma-ssva̠rgakā̍maśchinvīta । ē̠tā va̠dvā vā̎sti । yāva̍dē̠tat । yāva̍dē̠vāsti̍ । tadava̍rundhē । tasyai̠ tadvra̠tam । var​ṣa̍ti̠ na dhā̍vēt ॥ 111 ॥
a̠mṛta̠ṃ vā āpa̍ḥ । a̠mṛta̠syā-na̍ntarityai ॥ nāphsu-mūtra̍purī̠ṣaṅku̍ryāt । na niṣṭhī̍vēt । na vi̠vasa̍na-ssnāyāt । guhyō̠ vā ē̠ṣō̎-‘gniḥ । ē̠tasyā̠gnē rana̍ti dāhāya ॥ na pu̍ṣkarapa̠rṇāni̠ hira̍ṇya̠ṃ vā-‘dhi̠tiṣṭhē̎t । ē̠tasyā̠gnē-rana̍bhyārōhāya ॥ na kūrma̠syāśñī̍yāt । nōda̠kasyā̠-ghātu̍kā̠nyēna̍-mōda̠kāni̍ bhavanti । a̠ghātu̍kā̠ āpa̍ḥ । ya ē̠tama̠gniñchi̍nu̠tē । ya u̍chainamē̠vaṃ vēda̍ ॥ 112 ॥
(chi̠nu̠tē̠ – chi̠nu̠tē̠ – pra̠jākā̍maśchinvīta̠-ya ē̠vaṃ vēdā-pō̍-dhāvē̠-daśñī̍yāchcha̠tvāri̍ cha)

anuvākaḥ 27
i̠mā nu̍ka̠-mbhuva̍nā sīṣadhēma । indra̍ścha̠ viśvē̍cha dē̠vāḥ । ya̠jñañcha̍ nasta̠nvañcha̍ pra̠jāñcha̍ । ā̠di̠tyairinda̍-ssa̠ha sī̍ṣadhātu । ā̠di̠tyairindra̠-ssaga̍ṇō-ma̠rudbhi̍ḥ । a̠smāka̍-mbhūtvavi̠tā ta̠nūnā̎m ॥ āpla̍vasva̠ prapla̍vasva । ā̠ṇḍī bha̍va ja̠ mā mu̠huḥ । sukhādīndu̍ḥ khani̠dhanām । prati̍muñchasva̠ svā-mpu̠ram ॥ 113 ॥
marī̍chaya-ssvāyambhu̠vāḥ । yē śa̍rī̠rāṇya̍ kalpayann । tē tē̍ dē̠haṅka̍lpayantu । mā cha̍ tē̠ khyā sma̍ tīriṣat । utti̍ṣṭhata̠ mā sva̍pta । a̠gni-mi̍chChaddhva̠-mbhāra̍tāḥ । rājña̠-ssōma̍sya tṛ̠ptāsa̍ḥ । sūryē̍ṇa sa̠yujō̍ṣasaḥ ॥ yuvā̍ su̠vāsā̎ḥ । a̠ṣṭācha̍krā̠ nava̍dvārā ॥ 114 ॥
dē̠vānā̠-mpūra̍yō̠ddhyā । tasyāgṃ̍ hiraṇma̍yaḥ kō̠śaḥ । sva̠rgō lō̠kō jyōti̠ṣā ”vṛ̍taḥ । yō vai tā̎-mbrahma̍ṇō vē̠da । a̠mṛtē̍nāvṛ̠tā-mpu̍rīm । tasmai̎ brahma cha̍ brahmā̠ cha । ā̠yuḥ kīrti̍-mpra̠jānda̍duḥ ॥ vi̠bhrāja̍mānā̠gṃ̠ hari̍ṇīm । ya̠śasā̍ sampa̠rīvṛ̍tām । puragṃ̍ hiraṇma̍yī-mbra̠hmā ॥ 115 ॥
vi̠vēśā̍pa̠rāji̍tā ॥ parāṅgētya̍ (parāṃatya̍) jyāma̠yī । parāṅgētya̍ (parāṃatya̍) nāśa̠kī । i̠ha chā̍mutra̍ chānvē̠ti । vi̠dvā-ndē̍vāsu̠rānu̍bha̠yān । yatku̍mā̠rī ma̠ndraya̍tē । ya̠dyō̠ṣidya-tpa̍ti̠vratā̎ । ari̍ṣṭa̠ṃ yatkiñcha̍ kri̠yatē̎ । a̠gni-stadanu̍ vēdhati । a̠śṛtā̍sa-śśṛ̍tāsa̠ścha ॥ 116 ॥
ya̠jvānō̠ yē-‘pya̍ya̠jvana̍ḥ । sva̍ryantō̠ nāpē̎kṣantē । indra̍-ma̠gniñcha̍ yē vi̠duḥ । sika̍tā iva sa̠ṃyanti̍ । ra̠śmibhi̍ḥ-samu̠dīri̍tāḥ । a̠smā-llō̠kāda̍-muṣmā̠chcha । ṛ̠ṣibhi̍-radāt-pṛ̠śnibhi̍ḥ । apē̍ta̠ vīta̠ vi cha̍ sarpa̠tāta̍ḥ । yē-‘tra̠ stha pu̍rā̠ṇā yē cha̠ nūta̍nāḥ । ahō̍bhi-ra̠dbhi-ra̠ktubhi̠-rvya̍ktam ॥ 117 ॥
ya̠mō da̍dātva-va̠sāna̍masmai । nṛ mu̍ṇantu nṛ pā̠tvarya̍ḥ । a̠kṛ̠ṣṭā yē cha̠ kṛṣṭa̍jāḥ । ku̠mārī̍ṣu ka̠nīnī̍ṣu । jā̠riṇī̍ṣu cha̠ yē hi̠tāḥ । rēta̍ḥ pītā̠ āṇḍa̍pītāḥ । aṅgā̍rēṣu cha̠ yē hu̠tāḥ । u̠bhayā̎-nputra̍ pautra̠kān । yu̠vē̠-‘haṃ ya̠marāja̍gān । śa̠taminnu śa̠rada̍ḥ । adō̠ yadbrahma̍ vila̠bam । pi̠tṛ̠ṇāñcha̍ ya̠masya̍ cha । varu̍ṇa̠-syāśvi̍nō-ra̠gnēḥ । ma̠rutā̎mcha vi̠hāya̍sām । kā̠ma̠pra̠yava̍ṇa-mmē astu । sa hyē̍vāsmi̍ sa̠nāta̍naḥ । iti nākō brahmiśravō̍ rāyō̠ dhanam । pu̠trānāpō̍ dē̠vīri̠hāhi̍tā ॥ 118 ॥
(pu̠raṃ – nava̍dvārā – bra̠hmā – cha – vya̍ktagṃ – śa̠radō̠-‘ṣṭau cha̍)

anuvākaḥ 28
viśī̎r​ṣṇī̠-ṅgṛddhra̍-śīr​ṣṇīñcha । apētō̍ nir-ṛ̠tigṃ ha̍thaḥ । paribādhagg​ śvē̍taku̠kṣam । ni̠jaṅghagṃ̍ śaba̠lōda̍ram । sa̠ tān. vā̠chyāya̍yā sa̠ha । agnē̠ nāśa̍ya sa̠ndṛśa̍ḥ । ī̠r​ṣyā̠sū̠yē bu̍bhu̠kṣām । ma̠nyu-ṅkṛ̠tyā-ñcha̍ dīdhirē । rathē̍na kigṃśu̠kāva̍tā । agnē̠ nāśa̍ya sa̠ndṛśa̍ḥ ॥ 119 ॥
(viśī̎r​ṣṇī̠-ndaśa̍)

anuvākaḥ 29
pa̠rjanyā̍ya̠ pragā̍yata । di̠vaspu̠trāya̍ mī̠ḍhuṣē̎ । sa nō̍ ya̠vasa̍michChatu । i̠daṃ vacha̍ḥ pa̠rjanyā̍ya sva̠rājē̎ । hṛ̠dō a̠stvanta̍ra̠nta-dyu̍yōta । ma̠yō̠bhūrvātō̍ vi̠śvakṛ̍ṣṭaya-ssantva̠smē । su̠pi̠ppa̠lā ōṣa̍dhī-rdē̠vagō̍pāḥ । yō garbha̠-mōṣa̍dhīnām । gavā̎mkṛ̠ṇōtyarva̍tām । pa̠rjanya̍ḥ puru̠ṣīṇā̎m ॥ 120 ॥
(pa̠rjanyā̍ya̠ daśa̍)

anuvākaḥ 30
puna̍rmāmaitvindri̠yam । puna̠rāyu̠ḥ puna̠rbhaga̍ḥ । puna̠-rbrāhma̍ṇa-maitu mā । puna̠-rdravi̍ṇa maitu mā । yanmē̠-‘dya rēta̍ḥ pṛthi̠vīmaskān̍ । yadōṣa̍dhīra̠pyasa̍ra̠-dyadāpa̍ḥ । i̠danta-tpuna̠rāda̍dē । dī̠rghā̠yu̠tvāya̠ varcha̍sē । yanmē̠ rēta̠ḥ prasi̍chyatē । yanma̠ ājā̍yatē̠ puna̍ḥ । tēna̍ māma̠mṛta̍-ṅkuru । tēna̍ supra̠jasa̍ṅkuru ॥ 121 ॥
(puna̠rdvē cha̍)

anuvākaḥ 31
a̠dbhaya-stirō̠dhā jā̍yata । tava̍ vaiśrava̠ṇa-ssa̍dā । tirō̍ dhēhi sapa̠tnānna̍ḥ । yē apō̠-‘śnanti̍ kēcha̠na । tvā̠ṣṭrī-mmā̠yāṃ va̎śrava̠ṇaḥ । rathagṃ̍ sahasra̠ vandhu̍ram । pu̠ru̠ścha̠kragṃ saha̍srāśvam । āsthā̠ yāyā̍hi nō ba̠lim । yasmai̍ bhū̠tāni̍ ba̠limāva̍hanti । dhana̠ṅgāvō̠ hasti̠ hira̍ṇya̠maśvān̍ ॥ 122 ॥
asā̍ma suma̠tau ya̠jñiya̍sya । śriya̠-mbibhra̠tō ‘nna̍mukhīṃ vi̠rāja̎m । su̠da̠r̠śa̠nē cha̍ krau̠ñchē cha̍ । mai̠nā̠gē cha̍ ma̠hāgi̍rau । śa̠tadvā̠ṭṭara̍gama̠ntā (sa̠tadvā̠ṭṭara̍gama̠ntā) । sa̠gṃ̠hārya̠-nnaga̍ra̠-ntava̍ । iti mantrā̎ḥ । kalpō̍-‘ta ū̠rdhvam ॥ yadi̠ bali̠gṃ̠ harē̎t । hi̠ra̠ṇya̠nā̠bhayē̍ vitu̠dayē̍ kaubē̠rāyā̠ya-mba̍liḥ ॥ 123 ॥
sarvabhūtādhipatayē na̍ma i̠ti । atha baligṃ hṛtvōpa̍tiṣṭhē̠ta । kṣa̠tra-ṅkṣa̠traṃ vai̎śrava̠ṇaḥ । brāhmaṇā̍ vaya̠gg̠ smaḥ । nama̍stē astu̠ mā mā̍ higṃsīḥ । asmā-tpraviśyānna̍maddhī̠ti । atha tamagni-mā̍dadhī̠ta । yasminnē tatkarma pra̍yuñjī̠ta । ti̠rōdhā̠ bhūḥ । ti̠rōdhā̠ bhuva̍ḥ ॥ 124 ॥
ti̠rōdhā̠-ssva̍ḥ । ti̠rōdhā̠ bhūrbhuva̠ssva̍ḥ । sarvēṣāṃ lōkānā-mādhipatyē̍ sīdē̠ti । atha tamagni̍-mindhī̠ta । yasminnē tatkarma pra̍yuñjī̠ta । ti̠rōdhā̠ bhū-ssvāhā̎ । ti̠rōdhā̠ bhuva̠-ssvāhā̎ । ti̠rōdhā̠-ssva̍-ssvāhā̎ । ti̠rōdhā̠ bhūrbhuva̠ssva̍ssvāhā̎ । yasminnasya kālē sarvā āhutīr-hutā̍ bhavē̠yuḥ ॥ 125 ॥
api brāhmaṇa̍mukhī̠nāḥ । tasminnahnaḥ kālē pra̍yuñjī̠ta । para̍-ssu̠ptaja̍nādvē̠pi । mā sma pramādyanta̍ māddhyā̠payēt । sarvārthā̎-ssiddhya̠ntē । ya ē̍vaṃ vē̠da । kṣuddhya-nnida̍majā̠natām । sarvārthā na̍ siddhya̠ntē । yastē̍ vi̠ghātu̍kō bhrā̠tā । mamāntar-hṛ̍dayē̠ śritaḥ ॥ 126 ॥
tasmā̍ i̠mamagra̠ piṇḍa̍ñjuhōmi । sa mē̎-‘rthā̠-nmā viva̍dhīt । mayi̠ svāhā̎ ॥ rā̠jā̠dhi̠rā̠jāya̍ prasahya sā̠hinē̎ । namō̍ va̠yaṃ vai̎śrava̠ṇāya̍ kurmahē । sa mē̠ kāmā̠n kāma̠ kāmā̍ya̠ mahya̎m । kā̠mē̠śva̠rō vai̎śrava̠ṇō da̍dātu । ku̠bē̠rāya̍ vaiśrava̠ṇāya̍ । ma̠hā̠rā̠jāya̠ nama̍ḥ । kē̠tavō̠ aru̍ṇāsaścha । ṛ̠ṣa̠yō vāta̍raśa̠nāḥ । pra̠ti̠ṣṭhāgṃ śa̠tadhā̍ hi । sa̠māhi̍tāsō sahasra̠dhāya̍sam । śi̠vā na̠-śśanta̍mā bhavantu । di̠vyā āpa̠ ōṣa̍dhayaḥ । su̠mṛ̠ḍī̠kā sara̍svati । mā tē̠ vyō̍ma sa̠ndṛśi̍ ॥ 127 ॥
(aśvā̎n-bali̠-rbhuvō̍ – bhavē̠yuḥ – śrita – ścha̍ sa̠pta cha̍)

anuvākaḥ 32
saṃvathsaramēta̍-dvrata̠ñcharēt । dvau̍ vā mā̠sau । niyama-ssa̍māsē̠na । tasmi-nniyama̍ viśē̠ṣāḥ । triṣavaṇa-mudakō̍paspa̠r̠śī । chaturtha kālapāna̍bhakta̠-ssyāt । aharaharvā bhaikṣa̍maśna̠yāt । audumbarībhi-ssamidbhi-ragni̍-mpari̠charēt । punarmā maitvindriya-mityētēnā-‘nu̍vākē̠na । uddhṛta paripūtābhiradbhiḥ kārya̍-ṅkurvī̠ta ॥ 128 ॥
a̍sañcha̠yavān । agnayē vāyavē̍ sūryā̠ya । brahmaṇē pra̍jāpa̠tayē । chandramasē na̍kṣatrē̠bhyaḥ । ṛtubhya-ssaṃva̍thsarā̠ya । varuṇā-yāruṇāyēti vra̍tahō̠māḥ । pra̠va̠rgyava̍dādē̠śaḥ । aruṇāḥ kā̎ṇḍa ṛ̠ṣayaḥ ॥ araṇyē̍-‘dhīyī̠rann । bhadraṅkarṇēbhiriti dvē̍ japi̠tvā ॥ 129 ॥
mahānāmnībhi-rudakagṃ sagg̍spa̠r​śya । tamāchā̎ryō da̠dyāt । śivāna-śśantamē-tyōṣadhī̍rāla̠bhatē । sumṛḍīkē̍ti bhū̠mim । ēvama̍pava̠rgē । dhē̍nu-rda̠kṣiṇā । kagṃ saṃvāsa̍ścha kṣau̠mam । anya̍dvā śu̠klam । ya̍thā śa̠kti vā । ēvagg​ svāddhyāya̍ dharmē̠ṇa । araṇyē̍-‘dhīyī̠ta । tapasvī puṇyō bhavati tapasvī pu̍ṇyō bha̠vati ॥ 130 ॥
(ku̠rvī̠ta – ja̍pi̠tvā – svāddhyāya̍dharmē̠ṇa dvē cha̍)

anuvākāni
(bha̠dragg​ – smṛti̍ḥ – sāka̠jānnā̠ – makṣya- ti̍tā̠mrā – ṇya̍tyurdhvā̠kṣa – ārōgaḥ – kvēda – magniścha – sa̍hasra̠vṛt – pa̠vitra̍vanta̠ -āta̍nuṣvā̠ -ṣṭayō̍nī̠ṃ – ~ṃyō-‘sā̠ – vathāditya – syārōga-syātha vāyō- rathāgnē̠–r dakṣiṇapūrvasyā – mi̍ndraghō̠ṣā va̠-āpa̍māpā̠ṃyō̍-‘pā – māpō̠ vai – chatu̍ṣṭayyō – jānuda̠ghnī – ma̠gni-mpra̠ṇīyē̠ – mā nu̍ ka̠ṃ – ~ṃviśī̎r​ṣṇīṃ – pa̠rjanyā̍ya̠ – puna̍ – ra̠dbhyaḥ -saṃvathsara-ndvātrigṃ̍śat)

(bhadraṃ – tapasvī puṇyō bhavati tapasvī pu̍ṇyō bha̠vati)

॥ hari̍ḥ ōm ॥
॥ kṛṣṇa yajurvēdīya taittirīya āraṇyakē prathamaḥ prapāṭhakaḥ (aruṇapraśnaḥ) samāptaḥ ॥