janaka uvācha ॥

kāyakṛtyāsahaḥ pūrvaṃ tatō vāgvistarāsahaḥ ।
atha chintāsahastasmād ēvamēvāhamāsthitaḥ ॥ 12-1॥

prītyabhāvēna śabdādēradṛśyatvēna chātmanaḥ ।
vikṣēpaikāgrahṛdaya ēvamēvāhamāsthitaḥ ॥ 12-2॥

samādhyāsādivikṣiptau vyavahāraḥ samādhayē ।
ēvaṃ vilōkya niyamamēvamēvāhamāsthitaḥ ॥ 12-3॥ ।
hēyōpādēyavirahād ēvaṃ harṣaviṣādayōḥ ।
abhāvādadya hē brahmann ēvamēvāhamāsthitaḥ ॥ 12-4॥

āśramānāśramaṃ dhyānaṃ chittasvīkṛtavarjanam ।
vikalpaṃ mama vīkṣyaitairēvamēvāhamāsthitaḥ ॥ 12-5॥

karmānuṣṭhānamajñānād yathaivōparamastathā ।
budhvā samyagidaṃ tattvamēvamēvāhamāsthitaḥ ॥ 12-6॥

achintyaṃ chintyamānō’pi chintārūpaṃ bhajatyasau ।
tyaktvā tadbhāvanaṃ tasmād ēvamēvāhamāsthitaḥ ॥ 12-7॥

ēvamēva kṛtaṃ yēna sa kṛtārthō bhavēdasau ।
ēvamēva svabhāvō yaḥ sa kṛtārthō bhavēdasau ॥ 12-8॥