MANTRA PUSHPAM

bha̠dra-ṅkarṇē̍bhi-śśṛṇu̠yāma̍ dēvāḥ । bha̠dra-mpa̍śyēmā̠kṣabhi̠ryaja̍trāḥ । sthi̠rairaṅgai̎stuṣṭu̠vāgṃsa̍sta̠nūbhi̍ḥ । vyaśē̍ma dē̠vahi̍ta̠ṃ yadāyu̍ḥ ॥ sva̠sti na̠ indrō̍ vṛ̠ddhaśra̍vāḥ । sva̍sti na̍ḥ pū̠ṣā vi̠śvavē̍dāḥ । sva̠̠stina̠stārkṣyō̠ ari̍ṣṭanēmiḥ । sva̠sti nō̠ bṛha̠spati̍rdadhātu ॥ ōṃ śānti̠-śśānti̠-śśānti̍ḥ…

Read more

NARAYANA SUKTAM

ōṃ sa̠ha nā̍vavatu । sa̠ha nau̍ bhunaktu । sa̠ha vī̠rya̍-ṅkaravāvahai ।tē̠ja̠svinā̠vadhī̍tamastu̠ mā vi̍dviṣā̠vahai̎ ॥ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥ ōm ॥ sa̠ha̠sra̠śīr̍​ṣa-ndē̠vaṃ̠ vi̠śvākṣa̍ṃ vi̠śvaśa̍mbhuvam ।viśva̍-nnā̠rāya̍ṇa-ndē̠va̠ma̠kṣara̍-mpara̠ma-mpadam । vi̠śvata̠ḥ para̍mānni̠tya̠ṃ vi̠śva-nnā̍rāya̠ṇagṃ ha̍rim ।viśva̍mē̠vēda-mpuru̍ṣa̠-stadviśva-mupa̍jīvati । pati̠ṃ…

Read more

PURUSHA SUKTAM

ō-ntachCha̠ṃ yōrāvṛ̍ṇīmahē । gā̠tuṃ ya̠jñāya̍ । gā̠tuṃ ya̠jñapa̍tayē । daivī̎ sva̠stira̍stu naḥ । sva̠stirmānu̍ṣēbhyaḥ । ū̠rdhva-ñji̍gātu bhēṣa̠jam । śa-nnō̍ astu dvi̠padē̎ । śa-ñchatu̍ṣpadē । ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥ sa̠hasra̍śīr​ṣā̠ puru̍ṣaḥ ।…

Read more

GAYATRI MANTRAM GHANAPATHAM

ō-mbhūrbhuva̠ssuva̠ḥ tathsa̍vi̠turvarē̎ṇyaṃ̠ bhargō̍ dē̠vasya̍ dhīmahi । dhiyō̠ yō na̍ḥ prachōdayā̎t ॥ ō-ntathsa̍vi̠tu – ssavi̠tu – statta̠thsa̍vi̠turvarē̎ṇya̠ṃ varē̎ṇyagṃ savi̠tu stattathsa̍vi̠turvarē̎ṇyam । sa̠vi̠turvarē̎ṇya̠ṃ varē̎ṇyagṃ savi̠tu-ssa̍vi̠turvarē̎ṇya-mbhargō̠ bhargō̠ varē̎ṇyagṃ savi̠tu-ssa̍vitu̠rvarē̎ṇya̠-mbharga̍ḥ । varē̎ṇya̠-mbhargō̠ bhargō̠ varē̎ṇya̠ṃ…

Read more

GANAPATI PRARTHANA GHANAPATHAM

ōṃ śrī gurubhyō namaḥ । hariḥ ōm ॥ ga̠ṇānā̎-ntvā tvā ga̠ṇānā̎-ṅga̠ṇānā̎-ntvā ga̠ṇapa̍ti-ṅga̠ṇapa̍ti-ntvā ga̠ṇānā̎-ṅga̠ṇānā̎-ntvā ga̠ṇapa̍tim ॥ tvā̠ ga̠ṇapa̍ti-ṅga̠ṇapa̍ti-ntvātvā ga̠ṇapa̍tigṃ havāmahē havāmahē ga̠ṇapa̍ti-ntvātvā gaṇapa̍tigṃ havāmahē । ga̠ṇapa̍tigṃ havāmahē havāmahē ga̠ṇapa̍ti-ṅga̠ṇapa̍tigṃ havāmahē ka̠vinka̠vigṃ…

Read more