Print Friendly, PDF & Email

ōṃ śrī paramātmanē namaḥ
atha ēkādaśō’dhyāyaḥ
viśvarūpasandarśanayōgaḥ

arjuna uvācha
madanugrahāya paramaṃ guhyamadhyātmasañjñitam ।
yattvayōktaṃ vachastēna mōhō’yaṃ vigatō mama ॥1॥

bhavāpyayau hi bhūtānāṃ śrutau vistaraśō mayā ।
tvattaḥ kamalapatrākṣa māhātmyamapi chāvyayam ॥2॥

ēvamētadyathā”ttha tvam ātmānaṃ paramēśvara ।
draṣṭumichChāmi tē rūpam aiśvaraṃ puruṣōttama ॥3॥

manyasē yadi tachChakyaṃ mayā draṣṭumiti prabhō ।
yōgēśvara tatō mē tvaṃ darśayātmānamavyayam ॥4॥

śrī bhagavānuvācha
paśya mē pārtha rūpāṇi śataśō’tha sahasraśaḥ ।
nānāvidhāni divyāni nānāvarṇākṛtīni cha ॥5॥

paśyādityānvasūnrudrān aśvinau marutastathā ।
bahūnyadṛṣṭapūrvāṇi paśyāścharyāṇi bhārata ॥6॥

ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacharācharam ।
mama dēhē guḍākēśa yachchānyat draṣṭumichChasi ॥7॥

na tu māṃ śakyasē draṣṭum anēnaiva svachakṣuṣā ।
divyaṃ dadāmi tē chakṣuḥ paśya mē yōgamaiśvaram ॥8॥

sañjaya uvācha
ēvamuktvā tatō rājan mahāyōgēśvarō hariḥ ।
darśayāmāsa pārthāya paramaṃ rūpamaiśvaram ॥9॥

anēkavaktranayanam anēkādbhutadarśanam ।
anēkadivyābharaṇaṃ divyānēkōdyatāyudham ॥10॥

divyamālyāmbaradharaṃ divyagandhānulēpanam ।
sarvāścharyamayaṃ dēvam anantaṃ viśvatōmukham ॥11॥

divi sūryasahasrasya bhavēdyugapadutthitā ।
yadi bhāḥ sadṛśī sā syāt bhāsastasya mahātmanaḥ ॥12॥

tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanēkadhā ।
apaśyaddēvadēvasya śarīrē pāṇḍavastadā ॥13॥

tataḥ sa vismayāviṣṭaḥ hṛṣṭarōmā dhanañjayaḥ ।
praṇamya śirasā dēvaṃ kṛtāñjalirabhāṣata ॥14॥

arjuna uvācha
paśyāmi dēvāṃstava dēva dēhē sarvāṃstathā bhūtaviśēṣasaṅghān ।
brahmāṇamīśaṃ kamalāsanastham ṛṣīṃścha sarvānuragāṃścha divyān ॥15॥

anēkabāhūdaravaktranētraṃ paśyāmi tvā sarvatō’nantarūpam ।
nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśvēśvara viśvarūpa ॥16॥

kirīṭinaṃ gadinaṃ chakriṇaṃ cha tējōrāśiṃ sarvatō dīptimantam ।
paśyāmi tvāṃ durnirīkṣyaṃ samantāt dīptānalārkadyutimapramēyam ॥17॥

tvamakṣaraṃ paramaṃ vēditavyaṃ tvamasya viśvasya paraṃ nidhānam ।
tvamavyayaḥ śāśvatadharmagōptā sanātanastvaṃ puruṣō matō mē ॥18॥

anādimadhyāntamanantavīryam anantabāhuṃ śaśisūryanētram ।
paśyāmi tvāṃ dīptahutāśavaktraṃ svatējasā viśvamidaṃ tapantam ॥19॥

dyāvāpṛthivyōridamantaraṃ hi vyāptaṃ tvayaikēna diśaścha sarvāḥ ।
dṛṣṭvādbhutaṃ rūpamidaṃ tavōgraṃ lōkatrayaṃ pravyathitaṃ mahātman ॥20॥

amī hi tvā surasaṅghā viśanti kēchidbhītāḥ prāñjalayō gṛṇanti ।
svastītyuktvā maharṣisiddhasaṅghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ ॥21॥

rudrādityā vasavō yē cha sādhyāḥ viśvē’śvinau marutaśchōṣmapāścha ।
gandharvayakṣāsurasiddhasaṅghāḥ vīkṣantē tvāṃ vismitāśchaiva sarvē ॥22॥

rūpaṃ mahattē bahuvaktra nētraṃ mahābāhō bahubāhūrupādam ।
bahūdaraṃ bahudaṃṣṭrākarālaṃ dṛṣṭvā lōkāḥ pravyathitāstathā’ham ॥23॥

nabhaḥ spṛśaṃ dīptamanēkavarṇaṃ vyāttānanaṃ dīptaviśālanētram ।
dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ cha viṣṇō ॥24॥

daṃṣṭrākarālāni cha tē mukhāni dṛṣṭvaiva kālānalasannibhāni ।
diśō na jānē na labhē cha śarma prasīda dēvēśa jagannivāsa ॥25॥

amī cha tvāṃ dhṛtarāṣṭrasya putrāḥ sarvē sahaivāvanipālasaṅghaiḥ ।
bhīṣmō drōṇaḥ sūtaputrastathā’sau sahāsmadīyairapi yōdhamukhyaiḥ ॥26॥

vaktrāṇi tē tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni ।
kēchidvilagnā daśanāntarēṣu sandṛśyantē chūrṇitairuttamāṅgaiḥ ॥27॥

yathā nadīnāṃ bahavō’mbuvēgāḥ samudramēvābhimukhā dravanti ।
tathā tavāmī naralōkavīrāḥ viśanti vaktrāṇyabhivijvalanti ॥28॥

yathā pradīptaṃ jvalanaṃ pataṅgāḥ viśanti nāśāya samṛddhavēgāḥ ।
tathaiva nāśāya viśanti lōkāḥ tavāpi vaktrāṇi samṛddhavēgāḥ ॥29॥

lēlihyasē grasamānaḥ samantāt lōkānsamagrānvadanairjvaladbhiḥ ।
tējōbhirāpūrya jagatsamagraṃ bhāsastavōgrāḥ pratapanti viṣṇō ॥30॥

ākhyāhi mē kō bhavānugrarūpaḥ namō’stu tē dēvavara prasīda ।
vijñātumichChāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim ॥31॥

śrī bhagavānuvācha
kālō’smi lōkakṣayakṛtpravṛddhaḥ lōkānsamāhartumiha pravṛttaḥ ।
ṛtē’pi tvā na bhaviṣyanti sarvē yē’vasthitāḥ pratyanīkēṣu yōdhāḥ ॥32॥

tasmāttvamuttiṣṭha yaśō labhasva jitvā śatrūnbhuṅkṣva rājyaṃ samṛddham ।
mayaivaitē nihatāḥ pūrvamēva nimittamātraṃ bhava savyasāchin ॥33॥

drōṇaṃ cha bhīṣmaṃ cha jayadrathaṃ cha karṇaṃ tathānyānapi yōdhavīrān ।
mayā hatāṃstvaṃ jahi mā vyathiṣṭhāḥ yudhyasva jētāsi raṇē sapatnān ॥34॥

sañjaya uvācha
ētachChrutvā vachanaṃ kēśavasya kṛtāñjalirvēpamānaḥ kirīṭī ।
namaskṛtvā bhūya ēvāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya ॥35॥

arjuna uvācha
sthānē hṛṣīkēśa tava prakīrtyā jagatprahṛṣyatyanurajyatē cha ।
rakṣāṃsi bhītāni diśō dravanti sarvē namasyanti cha siddhasaṅghāḥ ॥36॥

kasmāchcha tē na namēranmahātman garīyasē brahmaṇō’pyādikartrē ।
ananta dēvēśa jagannivāsa tvamakṣaraṃ sadasattatparaṃ yat ॥37॥

tvamādidēvaḥ puruṣaḥ purāṇaḥ tvamasya viśvasya paraṃ nidhānam ।
vēttā’si vēdyaṃ cha paraṃ cha dhāma tvayā tataṃ viśvamanantarūpa ॥38॥

vāyuryamō’gnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaścha ।
namō namastē’stu sahasrakṛtvaḥ punaścha bhūyō’pi namō namastē ॥39॥

namaḥ purastādatha pṛṣṭhatastē namō’stu tē sarvata ēva sarva ।
anantavīryāmitavikramastvaṃ sarvaṃ samāpnōṣi tatō’si sarvaḥ ॥40॥

sakhēti matvā prasabhaṃ yaduktaṃ hē kṛṣṇa hē yādava hē sakhēti ।
ajānatā mahimānaṃ tavēdaṃ mayā pramādātpraṇayēna vā’pi ॥41॥

yachchāpahāsārthamasatkṛtō’si vihāraśayyāsanabhōjanēṣu ।
ēkō’thavāpyachyuta tatsamakṣaṃ tatkṣāmayē tvāmahamapramēyam ॥42॥

pitāsi lōkasya charācharasya tvamasya pūjyaścha gururgarīyān ।
na tvatsamō’styabhyadhikaḥ kutō’nyaḥ lōkatrayē’pyapratimaprabhāva ॥43॥

tasmātpraṇamya praṇidhāya kāyaṃ prasādayē tvāmahamīśamīḍyam ।
pitēva putrasya sakhēva sakhyuḥ priyaḥ priyāyārhasi dēva sōḍhum ॥44॥

adṛṣṭapūrvaṃ hṛṣitō’smi dṛṣṭvā bhayēna cha pravyathitaṃ manō mē ।
tadēva mē darśaya dēvarūpaṃ prasīda dēvēśa jagannivāsa ॥45॥

kirīṭinaṃ gadinaṃ chakrahastam ichChāmi tvāṃ draṣṭumahaṃ tathaiva ।
tēnaiva rūpēṇa chaturbhujēna sahasrabāhō bhava viśvamūrtē ॥46॥

śrī bhagavānuvācha –
mayā prasannēna tavārjunēdaṃ rūpaṃ paraṃ darśitamātmayōgāt ।
tējōmayaṃ viśvamanantamādyaṃ yanmē tvadanyēna na dṛṣṭapūrvam ॥47॥

na vēdayajñādhyayanairna dānaiḥ na cha kriyābhirna tapōbhirugraiḥ ।
ēvaṃrūpaḥ śakya ahaṃ nṛlōkē draṣṭuṃ tvadanyēna kurupravīra ॥48॥

mā tē vyathā mā cha vimūḍhabhāvaḥ dṛṣṭvā rūpaṃ ghōramīdṛṅmamēdam ।
vyapētabhīḥ prītamanāḥ punastvaṃ tadēva mē rūpamidaṃ prapaśya ॥49॥

sañjaya uvācha
ityarjunaṃ vāsudēvastathōktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ ।
āśvāsayāmāsa cha bhītamēnaṃ bhūtvā punaḥ saumyavapurmahātmā ॥50॥

arjuna uvācha
dṛṣṭvēdaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana ।
idānīmasmi saṃvṛttaḥ sachētāḥ prakṛtiṃ gataḥ ॥51॥

śrī bhagavānuvācha
sudurdarśamidaṃ rūpaṃ dṛṣṭavānasi yanmama ।
dēvā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ ॥52॥

nāhaṃ vēdairna tapasā na dānēna na chējyayā ।
śakya ēvaṃvidhō draṣṭuṃ dṛṣṭavānasi māṃ yathā ॥53॥

bhaktyā tvananyayā śakyaḥ ahamēvaṃvidhō’rjuna ।
jñātuṃ draṣṭuṃ cha tattvēna pravēṣṭuṃ cha parantapa ॥54॥

matkarmakṛnmatparamaḥ madbhaktaḥ saṅgavarjitaḥ ।
nirvairaḥ sarvabhūtēṣu yaḥ sa māmēti pāṇḍava ॥55॥

॥ ōṃ tatsaditi śrīmadbhagavadgītāsu upaniṣatsu brahmavidyāyāṃ
yōgaśāstrē śrīkṛṣṇārjunasaṃvādē viśvarūpasandarśanayōgō nāma ēkādaśō’dhyāyaḥ ॥