Print Friendly, PDF & Email

ōṃ śrī paramātmanē namaḥ
atha dvādaśō’dhyāyaḥ
bhaktiyōgaḥ

arjuna uvācha
ēvaṃ satatayuktā yē bhaktāstvāṃ paryupāsatē ।
yē chāpyakṣaramavyaktaṃ tēṣāṃ kē yōgavittamāḥ ॥1॥

śrī bhagavānuvācha
mayyāvēśya manō yē māṃ nityayuktā upāsatē ।
śraddhayā parayōpētāḥ tē mē yuktatamā matāḥ ॥2॥

yē tvakṣaramanirdēśyam avyaktaṃ paryupāsatē ।
sarvatragamachintyaṃ cha kūṭasthamachalaṃ dhruvam ॥3॥

sanniyamyēndriyagrāmaṃ sarvatra samabuddhayaḥ ।
tē prāpnuvanti māmēva sarvabhūtahitē ratāḥ ॥4॥

klēśō’dhikatarastēṣām avyaktāsaktachētasām ।
avyaktā hi gatirduḥkhaṃ dēhavadbhiravāpyatē ॥5॥

yē tu sarvāṇi karmāṇi mayi sannyasya matparāḥ ।
ananyēnaiva yōgēna māṃ dhyāyanta upāsatē ॥6॥

tēṣāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt ।
bhavāmi nachirātpārtha mayyāvēśitachētasām ॥7॥

mayyēva mana ādhatsva mayi buddhiṃ nivēśaya ।
nivasiṣyasi mayyēva ata ūrdhvaṃ na saṃśayaḥ ॥8॥

atha chittaṃ samādhātuṃ na śaknōṣi mayi sthiram ।
abhyāsayōgēna tataḥ māmichChāptuṃ dhanañjaya ॥9॥

abhyāsē’pyasamarthō’si matkarmaparamō bhava ।
madarthamapi karmāṇi kurvansiddhimavāpsyasi ॥10॥

athaitadapyaśaktō’si kartuṃ madyōgamāśritaḥ ।
sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān ॥11॥

śrēyō hi jñānamabhyāsāt jñānāddhyānaṃ viśiṣyatē ।
dhyānātkarmaphalatyāgaḥ tyāgāchChāntiranantaram ॥12॥

advēṣṭā sarvabhūtānāṃ maitraḥ karuṇa ēva cha ।
nirmamō nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī ॥13॥

santuṣṭaḥ satataṃ yōgī yatātmā dṛḍhaniśchayaḥ ।
mayyarpitamanōbuddhiḥ yō madbhaktaḥ sa mē priyaḥ ॥14॥

yasmānnōdvijatē lōkaḥ lōkānnōdvijatē cha yaḥ ।
harṣāmarṣabhayōdvēgaiḥ muktō yaḥ sa cha mē priyaḥ ॥15॥

anapēkṣaḥ śuchirdakṣaḥ udāsīnō gatavyathaḥ ।
sarvārambhaparityāgī yō madbhaktaḥ sa mē priyaḥ ॥16॥

yō na hṛṣyati na dvēṣṭi na śōchati na kāṅkṣati ।
śubhāśubhaparityāgī bhaktimānyaḥ sa mē priyaḥ ॥17॥

samaḥ śatrau cha mitrē cha tathā mānāpamānayōḥ ।
śītōṣṇasukhaduḥkhēṣu samaḥ saṅgavivarjitaḥ ॥18॥

tulyanindāstutirmaunī santuṣṭō yēna kēnachit ।
anikētaḥ sthiramatiḥ bhaktimānmē priyō naraḥ ॥19॥

yē tu dharmyāmṛtamidaṃ yathōktaṃ paryupāsatē ।
śraddadhānā matparamāḥ bhaktāstē’tīva mē priyāḥ ॥20॥

॥ ōṃ tatsaditi śrīmadbhagavadgītāsu upaniṣatsu brahmavidyāyāṃ yōgaśāstrē
śrīkṛṣṇārjunasaṃvādē bhaktiyōgō nāma dvādaśō’dhyāyaḥ ॥