Print Friendly, PDF & Email

ōṃ śrī paramātmanē namaḥ
atha trayōdaśō’dhyāyaḥ
kṣētrakṣētrajñavibhāgayōgaḥ

arjuna uvācha
prakṛtiṃ puruṣaṃ chaiva kṣētraṃ kṣētrajñamēva cha ।
ētat vēditumichChāmi jñānaṃ jñēyaṃ cha kēśava ॥0॥

śrī bhagavānuvācha
idaṃ śarīraṃ kauntēya kṣētramityabhidhīyatē ।
ētadyō vētti taṃ prāhuḥ kṣētrajña iti tadvidaḥ ॥1॥

kṣētrajñaṃ chāpi māṃ viddhi sarvakṣētrēṣu bhārata ।
kṣētrakṣētrajñayōrjñānaṃ yattajjñānaṃ mataṃ mama ॥2॥

tatkṣētraṃ yachcha yādṛkcha yadvikāri yataścha yat ।
sa cha yō yatprabhāvaścha tatsamāsēna mē śṛṇu ॥3॥

ṛṣibhirbahudhā gītaṃ Chandōbhirvividhaiḥ pṛthak ।
brahmasūtrapadaiśchaiva hētumadbhirviniśchitaiḥ ॥4॥

mahābhūtānyahaṅkāraḥ buddhiravyaktamēva cha ।
indriyāṇi daśaikaṃ cha pañcha chēndriyagōcharāḥ ॥5॥

ichChā dvēṣaḥ sukhaṃ duḥkhaṃ saṅghātaśchētanā dhṛtiḥ ।
ētatkṣētraṃ samāsēna savikāramudāhṛtam ॥6॥

amānitvamadambhitvam ahiṃsā kṣāntirārjavam ।
āchāryōpāsanaṃ śauchaṃ sthairyamātmavinigrahaḥ ॥7॥

indriyārthēṣu vairāgyam anahaṅkāra ēva cha ।
janmamṛtyujarāvyādhi-duḥkhadōṣānudarśanam ॥8॥

asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu ।
nityaṃ cha samachittatvam iṣṭāniṣṭōpapattiṣu ॥9॥

mayi chānanyayōgēna bhaktiravyabhichāriṇī ।
viviktadēśasēvitvam aratirjanasaṃsadi ॥10॥

adhyātmajñānanityatvaṃ tattvajñānārthadarśanam ।
ētajjñānamiti prōktam ajñānaṃ yadatō’nyathā ॥11॥

jñēyaṃ yattatpravakṣyāmi yajjñātvā’mṛtamaśnutē ।
anādimatparaṃ brahma na sattannāsaduchyatē ॥12॥

sarvataḥ pāṇipādaṃ tat sarvatō’kṣiśirōmukham ।
sarvataḥ śrutimallōkē sarvamāvṛtya tiṣṭhati ॥13॥

sarvēndriyaguṇābhāsaṃ sarvēndriyavivarjitam ।
asaktaṃ sarvabhṛchchaiva nirguṇaṃ guṇabhōktṛ cha ॥14॥

bahirantaścha bhūtānām acharaṃ charamēva cha ।
sūkṣmatvāttadavijñēyaṃ dūrasthaṃ chāntikē cha tat ॥15॥

avibhaktaṃ cha bhūtēṣu vibhaktamiva cha sthitam ।
bhūtabhartṛ cha tajjñēyaṃ grasiṣṇu prabhaviṣṇu cha ॥16॥

jyōtiṣāmapi tajjyōtiḥ tamasaḥ paramuchyatē ।
jñānaṃ jñēyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam ॥17॥

iti kṣētraṃ tathā jñānaṃ jñēyaṃ chōktaṃ samāsataḥ ।
madbhakta ētadvijñāya madbhāvāyōpapadyatē ॥18॥

prakṛtiṃ puruṣaṃ chaiva viddhyanādī ubhāvapi ।
vikārāṃścha guṇāṃśchaiva viddhi prakṛtisambhavān ॥19॥

kāryakaraṇakartṛtvē hētuḥ prakṛtiruchyatē ।
puruṣaḥ sukhaduḥkhānāṃ bhōktṛtvē hēturuchyatē ॥20॥

puruṣaḥ prakṛtisthō hi bhuṅktē prakṛtijānguṇān ।
kāraṇaṃ guṇasaṅgō’sya sadasadyōnijanmasu ॥21॥

upadraṣṭā’numantā cha bhartā bhōktā mahēśvaraḥ ।
paramātmēti chāpyuktaḥ dēhē’sminpuruṣaḥ paraḥ ॥22॥

ya ēvaṃ vētti puruṣaṃ prakṛtiṃ cha guṇaiḥ saha ।
sarvathā vartamānō’pi na sa bhūyō’bhijāyatē ॥23॥

dhyānēnātmani paśyanti kēchidātmānamātmanā ।
anyē sāṅkhyēna yōgēna karmayōgēna chāparē ॥24॥

anyē tvēvamajānantaḥ śrutvā’nyēbhya upāsatē ।
tē’pi chātitarantyēva mṛtyuṃ śrutiparāyaṇāḥ ॥25॥

yāvatsañjāyatē kiñchit sattvaṃ sthāvarajaṅgamam ।
kṣētrakṣētrajñasaṃyōgāt tadviddhi bharatarṣabha ॥26॥

samaṃ sarvēṣu bhūtēṣu tiṣṭhantaṃ paramēśvaram ।
vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati ॥27॥

samaṃ paśyanhi sarvatra samavasthitamīśvaram ।
na hinastyātmanā”tmānaṃ tatō yāti parāṃ gatim ॥28॥

prakṛtyaiva cha karmāṇi kriyamāṇāni sarvaśaḥ ।
yaḥ paśyati tathā”tmānam akartāraṃ sa paśyati ॥29॥

yadā bhūtapṛthagbhāvam ēkasthamanupaśyati ।
tata ēva cha vistāraṃ brahma sampadyatē tadā ॥30॥

anāditvānnirguṇatvāt paramātmāyamavyayaḥ ।
śarīrasthō’pi kauntēya na karōti na lipyatē ॥31॥

yathā sarvagataṃ saukṣmyāt ākāśaṃ nōpalipyatē ।
sarvatrāvasthitō dēhē tathā”tmā nōpalipyatē ॥32॥

yathā prakāśayatyēkaḥ kṛtsnaṃ lōkamimaṃ raviḥ ।
kṣētraṃ kṣētrī tathā kṛtsnaṃ prakāśayati bhārata ॥33॥

kṣētrakṣētrajñayōrēvam antaraṃ jñānachakṣuṣā ।
bhūtaprakṛtimōkṣaṃ cha yē viduryānti tē param ॥34॥

॥ ōṃ tatsaditi śrīmadbhagavadgītāsu upaniṣatsu brahmavidyāyāṃ
yōgaśāstrē śrīkṛṣṇārjunasaṃvādē kṣētrakṣētrajñavibhāgayōgō nāma trayōdaśō’dhyāyaḥ ॥