Print Friendly, PDF & Email

ōṃ śrī paramātmanē namaḥ
atha chaturdaśō’dhyāyaḥ
guṇatrayavibhāgayōgaḥ

śrī bhagavānuvācha
paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam ।
yajjñātvā munayaḥ sarvē parāṃ siddhimitō gatāḥ ॥1॥

idaṃ jñānamupāśritya mama sādharmyamāgatāḥ ।
sargē’pi nōpajāyantē pralayē na vyathanti cha ॥2॥

mama yōnirmahadbrahma tasmingarbhaṃ dadhāmyaham ।
sambhavaḥ sarvabhūtānāṃ tatō bhavati bhārata ॥3॥

sarvayōniṣu kauntēya mūrtayaḥ sambhavanti yāḥ ।
tāsāṃ brahma mahadyōniḥ ahaṃ bījapradaḥ pitā ॥4॥

sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ ।
nibadhnanti mahābāhō dēhē dēhinamavyayam ॥5॥

tatra sattvaṃ nirmalatvāt prakāśakamanāmayam ।
sukhasaṅgēna badhnāti jñānasaṅgēna chānagha ॥6॥

rajō rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam ।
tannibadhnāti kauntēya karmasaṅgēna dēhinam ॥7॥

tamastvajñānajaṃ viddhi mōhanaṃ sarvadēhinām ।
pramādālasyanidrābhiḥ tannibadhnāti bhārata ॥8॥

sattvaṃ sukhē sañjayati rajaḥ karmaṇi bhārata ।
jñānamāvṛtya tu tamaḥ pramādē sañjayatyuta ॥9॥

rajastamaśchābhibhūya sattvaṃ bhavati bhārata ।
rajaḥ sattvaṃ tamaśchaiva tamaḥ sattvaṃ rajastathā ॥10॥

sarvadvārēṣu dēhē’smin prakāśa upajāyatē ।
jñānaṃ yadā tadā vidyāt vivṛddhaṃ sattvamityuta ॥11॥

lōbhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā ।
rajasyētāni jāyantē vivṛddhē bharatarṣabha ॥12॥

aprakāśō’pravṛttiścha pramādō mōha ēva cha ।
tamasyētāni jāyantē vivṛddhē kurunandana ॥13॥

yadā sattvē pravṛddhē tu pralayaṃ yāti dēhabhṛt ।
tadōttamavidāṃ lōkān amalānpratipadyatē ॥14॥

rajasi pralayaṃ gatvā karmasaṅgiṣu jāyatē ।
tathā pralīnastamasi mūḍhayōniṣu jāyatē ॥15॥

karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam ।
rajasastu phalaṃ duḥkham ajñānaṃ tamasaḥ phalam ॥16॥

sattvātsañjāyatē jñānaṃ rajasō lōbha ēva cha ।
pramādamōhau tamasaḥ bhavatō’jñānamēva cha ॥17॥

ūrdhvaṃ gachChanti sattvasthāḥ madhyē tiṣṭhanti rājasāḥ ।
jaghanyaguṇavṛttisthāḥ adhō gachChanti tāmasāḥ ॥18॥

nānyaṃ guṇēbhyaḥ kartāraṃ yadā draṣṭā’nupaśyati ।
guṇēbhyaścha paraṃ vētti madbhāvaṃ sō’dhigachChati ॥19॥

guṇānētānatītya trīn dēhī dēhasamudbhavān ।
janmamṛtyujarāduḥkhaiḥ vimuktō’mṛtamaśnutē ॥20॥

arjuna uvācha
kairliṅgaistrīnguṇānētān atītō bhavati prabhō ।
kimāchāraḥ kathaṃ chaitān trīnguṇānativartatē ॥21॥

śrī bhagavānuvācha
prakāśaṃ cha pravṛttiṃ cha mōhamēva cha pāṇḍava ।
na dvēṣṭi sampravṛttāni na nivṛttāni kāṅkṣati ॥22॥

udāsīnavadāsīnaḥ guṇairyō na vichālyatē ।
guṇā vartanta ityēva yō’vatiṣṭhati nēṅgatē ॥23॥

samaduḥkhasukhaḥ svasthaḥ samalōṣṭāśmakāñchanaḥ ।
tulyapriyāpriyō dhīraḥ tulyanindātmasaṃstutiḥ ॥24॥

mānāpamānayōstulyaḥ tulyō mitrāripakṣayōḥ ।
sarvārambhaparityāgī guṇātītaḥ sa uchyatē ॥25॥

māṃ cha yō’vyabhichārēṇa bhaktiyōgēna sēvatē ।
sa guṇānsamatītyaitān brahmabhūyāya kalpatē ॥26॥

brahmaṇō hi pratiṣṭhā’ham amṛtasyāvyayasya cha ।
śāśvatasya cha dharmasya sukhasyaikāntikasya cha ॥27॥

॥ ōṃ tatsaditi śrīmadbhagavadgītāsu upaniṣatsu brahmavidyāyāṃ
yōgaśāstrē śrīkṛṣṇārjunasaṃvādē guṇatrayavibhāgayōgō chaturdaśō’dhyāyaḥ ॥