Print Friendly, PDF & Email

ōṃ śrī paramātmanē namaḥ
atha pañchadaśō’dhyāyaḥ
puruṣōttamaprāptiyōgaḥ

śrī bhagavānuvācha
ūrdhvamūlamadhaḥśākham aśvatthaṃ prāhuravyayam ।
Chandāṃsi yasya parṇāni yastaṃ vēda sa vēdavit ॥1॥

adhaśchōrdhvaṃ prasṛtāstasya śākhāḥ guṇapravṛddhā viṣayapravālāḥ ।
adhaścha mūlānyanusantatāni karmānubandhīni manuṣyalōkē ॥2॥

na rūpamasyēha tathōpalabhyatē nāntō na chādirna cha sampratiṣṭhā ।
aśvatthamēnaṃ suvirūḍhamūlam asaṅgaśastrēṇa dṛḍhēna Chittvā ॥3॥

tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ ।
tamēva chādyaṃ puruṣaṃ prapadyē yataḥ pravṛttiḥ prasṛtā purāṇī ॥4॥

nirmānamōhā jitasaṅgadōṣāḥ adhyātmanityā vinivṛttakāmāḥ ।
dvandvairvimuktāḥ sukhaduḥkha sañjñaiḥ gachChantyamūḍhāḥ padamavyayaṃ tat ॥5॥

na tadbhāsayatē sūryaḥ na śaśāṅkō na pāvakaḥ ।
yadgatvā na nivartantē taddhāma paramaṃ mama ॥6॥

mamaivāṃśō jīvalōkē jīvabhūtaḥ sanātanaḥ ।
manaḥ ṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati ॥7॥

śarīraṃ yadavāpnōti yachchāpyutkrāmatīśvaraḥ ।
gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt ॥8॥

śrōtraṃ chakṣuḥ sparśanaṃ cha rasanaṃ ghrāṇamēva cha ।
adhiṣṭhāya manaśchāyaṃ viṣayānupasēvatē ॥9॥

utkrāmantaṃ sthitaṃ vā’pi bhuñjānaṃ vā guṇānvitam ।
vimūḍhā nānupaśyanti paśyanti jñānachakṣuṣaḥ ॥10॥

yatantō yōginaśchainaṃ paśyantyātmanyavasthitam ।
yatantō ‘pyakṛtātmānaḥ nainaṃ paśyantyachētasaḥ ॥11॥

yadādityagataṃ tējaḥ jagadbhāsayatē’khilam ।
yachchandramasi yachchāgnau tattējō viddhi māmakam ॥12॥

gāmāviśya cha bhūtāni dhārayāmyahamōjasā ।
puṣṇāmi chauṣadhīḥ sarvāḥ sōmō bhūtvā rasātmakaḥ ॥13॥

ahaṃ vaiśvānarō bhūtvā prāṇināṃ dēhamāśritaḥ ।
prāṇāpānasamāyuktaḥ pachāmyannaṃ chaturvidham ॥14॥

sarvasya chāhaṃ hṛdi sanniviṣṭaḥ mattaḥ smṛtirjñānamapōhanaṃ cha ।
vēdaiścha sarvairahamēva vēdyaḥ vēdāntakṛdvēdavidēva chāham ॥15॥

dvāvimau puruṣau lōkē kṣaraśchākṣara ēva cha ।
kṣaraḥ sarvāṇi bhūtāni kūṭasthō’kṣara uchyatē ॥16॥

uttamaḥ puruṣastvanyaḥ paramātmētyudāhṛtaḥ ।
yō lōkatrayamāviśya bibhartyavyaya īśvaraḥ ॥17॥

yasmātkṣaramatītō’ham akṣarādapi chōttamaḥ ।
atō’smi lōkē vēdē cha prathitaḥ puruṣōttamaḥ ॥18॥

yō māmēvamasammūḍhaḥ jānāti puruṣōttamam ।
sa sarvavidbhajati māṃ sarvabhāvēna bhārata ॥19॥

iti guhyatamaṃ śāstram idamuktaṃ mayā’nagha ।
ētadbuddhvā buddhimānsyāt kṛtakṛtyaścha bhārata ॥20॥

॥ ōṃ tatsaditi śrīmadbhagavadgītāsu upaniṣatsu brahmavidyāyāṃ
yōgaśāstrē śrīkṛṣṇārjunasaṃvādē puruṣōttamaprāptiyōgō nāma pañchadaśō’dhyāyaḥ ॥