Print Friendly, PDF & Email

ōṃ śrī paramātmanē namaḥ
atha ṣōḍaśō’dhyāyaḥ
daivāsurasampadvibhāgayōgaḥ

śrī bhagavānuvācha
abhayaṃ sattvasaṃśuddhiḥ jñānayōgavyavasthitiḥ ।
dānaṃ damaścha yajñaścha svādhyāyastapa ārjavam ॥1॥

ahiṃsā satyamakrōdhaḥ tyāgaḥ śāntirapaiśunam ।
dayā bhūtēṣvalōluptvaṃ mārdavaṃ hrīrachāpalam ॥2॥

tējaḥ kṣamā dhṛtiḥ śaucham adrōhō nātimānitā ।
bhavanti sampadaṃ daivīm abhijātasya bhārata ॥3॥

dambhō darpō’bhimānaścha krōdhaḥ pāruṣyamēva cha ।
ajñānaṃ chābhijātasya pārtha sampadamāsurīm ॥4॥

daivī sampadvimōkṣāya nibandhāyāsurī matā ।
mā śuchaḥ sampadaṃ daivīm abhijātō’si pāṇḍava ॥5॥

dvau bhūtasargau lōkē’smin daiva āsura ēva cha ।
daivō vistaraśaḥ prōktaḥ āsuraṃ pārtha mē śṛṇu ॥6॥

pravṛttiṃ cha nivṛttiṃ cha janā na vidurāsurāḥ ।
na śauchaṃ nāpi chāchāraḥ na satyaṃ tēṣu vidyatē ॥7॥

asatyamapratiṣṭhaṃ tē jagadāhuranīśvaram ।
aparasparasambhūtaṃ kimanyatkāmahaitukam ॥8॥

ētāṃ dṛṣṭimavaṣṭabhya naṣṭātmānō’lpabuddhayaḥ ।
prabhavantyugrakarmāṇaḥ kṣayāya jagatō’hitāḥ ॥9॥

kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ ।
mōhādgṛhītvāsadgrāhān pravartantē’śuchivratāḥ ॥10॥

chintāmaparimēyāṃ cha pralayāntāmupāśritāḥ ।
kāmōpabhōgaparamāḥ ētāvaditi niśchitāḥ ॥11॥

āśāpāśaśatairbaddhāḥ kāmakrōdhaparāyaṇāḥ ।
īhantē kāmabhōgārtham anyāyēnārthasañchayān ॥12॥

idamadya mayā labdham imaṃ prāpsyē manōratham ।
idamastīdamapi mē bhaviṣyati punardhanam ॥13॥

asau mayā hataḥ śatṛḥ haniṣyē chāparānapi ।
īśvarō’hamahaṃ bhōgī siddhō’haṃ balavānsukhī ॥14॥

āḍhyō’bhijanavānasmi kō’nyō’sti sadṛśō mayā ।
yakṣyē dāsyāmi mōdiṣyē ityajñānavimōhitāḥ ॥15॥

anēkachittavibhrāntāḥ mōhajālasamāvṛtāḥ ।
prasaktāḥ kāmabhōgēṣu patanti narakē’śuchau ॥16॥

ātmasambhāvitāḥ stabdhāḥ dhanamānamadānvitāḥ ।
yajantē nāmayajñaistē dambhēnāvidhipūrvakam ॥17॥

ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krōdhaṃ cha saṃśritāḥ ।
māmātmaparadēhēṣu pradviṣantō’bhyasūyakāḥ ॥18॥

tānahaṃ dviṣataḥ krūrān saṃsārēṣu narādhamān ।
kṣipāmyajasramaśubhān āsurīṣvēva yōniṣu ॥19॥

āsurīṃ yōnimāpannāḥ mūḍhā janmani janmani ।
māmaprāpyaiva kauntēya tatō yāntyadhamāṃ gatim ॥20॥

trividhaṃ narakasyēdaṃ dvāraṃ nāśanamātmanaḥ ।
kāmaḥ krōdhastathā lōbhaḥ tasmādētattrayaṃ tyajēt ॥21॥

ētairvimuktaḥ kauntēya tamōdvāraistribhirnaraḥ ।
ācharatyātmanaḥ śrēyaḥ tatō yāti parāṃ gatim ॥22॥

yaḥ śāstravidhimutsṛjya vartatē kāmakārataḥ ।
na sa siddhimavāpnōti na sukhaṃ na parāṃ gatim ॥23॥

tasmāchChāstraṃ pramāṇaṃ tē kāryākāryavyavasthitau ।
jñātvā śāstravidhānōktaṃ karma kartumihārhasi ॥24॥

॥ ōṃ tatsaditi śrīmadbhagavadgītāsu upaniṣatsu brahmavidyāyāṃ
yōgaśāstrē śrīkṛṣṇārjunasaṃvādē daivāsurasampadvibhāgayōgō nāma ṣōḍaśō’dhyāyaḥ ॥