Print Friendly, PDF & Email

ōṃ śrī paramātmanē namaḥ
atha saptadaśō’dhyāyaḥ
śraddhātrayavibhāgayōgaḥ

arjuna uvācha
yē śāstravidhimutsṛjya yajantē śraddhayānvitāḥ ।
tēṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāhō rajastamaḥ ॥1॥

śrī bhagavānuvācha
trividhā bhavati śraddhā dēhināṃ sā svabhāvajā ।
sāttvikī rājasī chaiva tāmasī chēti tāṃ śṛṇu ॥2॥

sattvānurūpā sarvasya śraddhā bhavati bhārata ।
śraddhāmayō’yaṃ puruṣaḥ yō yachChraddhaḥ sa ēva saḥ ॥3॥

yajantē sāttvikā dēvān yakṣarakṣāṃsi rājasāḥ ।
prētānbhūtagaṇāṃśchānyē yajantē tāmasā janāḥ ॥4॥

aśāstravihitaṃ ghōraṃ tapyantē yē tapō janāḥ ।
dambhāhaṅkārasaṃyuktāḥ kāmarāgabalānvitāḥ ॥5॥

karśayantaḥ śarīrasthaṃ bhūtagrāmamachētasaḥ ।
māṃ chaivāntaḥ śarīrasthaṃ tānviddhyāsuraniśchayān ॥6॥

āhārastvapi sarvasya trividhō bhavati priyaḥ ।
yajñastapastathā dānaṃ tēṣāṃ bhēdamimaṃ śṛṇu ॥7॥

āyuḥsattvabalārōgya-sukhaprītivivardhanāḥ ।
rasyāḥ snigdhāḥ sthirā hṛdyāḥ āhārāḥ sāttvikapriyāḥ ॥8॥

kaṭvamlalavaṇātyuṣṇa-tīkṣṇarūkṣavidāhinaḥ ।
āhārā rājasasyēṣṭāḥ duḥkhaśōkāmayapradāḥ ॥9॥

yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ cha yat ।
uchChiṣṭamapi chāmēdhyaṃ bhōjanaṃ tāmasapriyam ॥10॥

aphalākāṅkṣibhiryajñaḥ vidhidṛṣṭō ya ijyatē ।
yaṣṭavyamēvēti manaḥ samādhāya sa sāttvikaḥ ॥11॥

abhisandhāya tu phalaṃ dambhārthamapi chaiva yat ।
ijyatē bharataśrēṣṭha taṃ yajñaṃ viddhi rājasam ॥12॥

vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam ।
śraddhāvirahitaṃ yajñaṃ tāmasaṃ parichakṣatē ॥13॥

dēvadvijaguruprājña-pūjanaṃ śauchamārjavam ।
brahmacharyamahiṃsā cha śārīraṃ tapa uchyatē ॥14॥

anudvēgakaraṃ vākyaṃ satyaṃ priyahitaṃ cha yat ।
svādhyāyābhyasanaṃ chaiva vāṅmayaṃ tapa uchyatē ॥15॥

manaḥ prasādaḥ saumyatvaṃ maunamātmavinigrahaḥ ।
bhāvasaṃśuddhirityētat tapō mānasamuchyatē ॥16॥

śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ ।
aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ parichakṣatē ॥17॥

satkāramānapūjārthaṃ tapō dambhēna chaiva yat ।
kriyatē tadiha prōktaṃ rājasaṃ chalamadhruvam ॥18॥

mūḍhagrāhēṇātmanō yat pīḍayā kriyatē tapaḥ ।
parasyōtsādanārthaṃ vā tattāmasamudāhṛtam ॥19॥

dātavyamiti yaddānaṃ dīyatē’nupakāriṇē ।
dēśē kālē cha pātrē cha taddānaṃ sāttvikaṃ smṛtam ॥20॥

yattu pratyupakārārthaṃ phalamuddiśya vā punaḥ ।
dīyatē cha parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam ॥21॥

adēśakālē yaddānam apātrēbhyaścha dīyatē ।
asatkṛtamavajñātaṃ tattāmasamudāhṛtam ॥22॥

ōṃ tatsaditi nirdēśaḥ brahmaṇastrividhaḥ smṛtaḥ ।
brāhmaṇāstēna vēdāścha yajñāścha vihitāḥ purā ॥23॥

tasmādōmityudāhṛtya yajñadānatapaḥkriyāḥ ।
pravartantē vidhānōktāḥ satataṃ brahmavādinām ॥24॥

tadityanabhisandhāya phalaṃ yajñatapaḥkriyāḥ ।
dānakriyāścha vividhāḥ kriyantē mōkṣakāṅkṣibhiḥ ॥25॥

sadbhāvē sādhubhāvē cha sadityētatprayujyatē ।
praśastē karmaṇi tathā sachChabdaḥ pārtha yujyatē ॥26॥

yajñē tapasi dānē cha sthitiḥ saditi chōchyatē ।
karma chaiva tadarthīyaṃ sadityēvābhidhīyatē ॥27॥

aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ cha yat ।
asadityuchyatē pārtha na cha tatprētya nō iha ॥28॥

॥ ōṃ tatsaditi śrīmadbhagavadgītāsu upaniṣatsu brahmavidyāyāṃ
yōgaśāstrē śrīkṛṣṇārjunasaṃvādē śraddhātrayavibhāgayōgō nāma saptadaśō’dhyāyaḥ ॥