Print Friendly, PDF & Email

ōṃ śrī paramātmanē namaḥ
atha aṣṭādaśō’dhyāyaḥ
mōkṣasannyāsayōgaḥ

arjuna uvācha
sannyāsasya mahābāhō tattvamichChāmi vēditum ।
tyāgasya cha hṛṣīkēśa pṛthakkēśiniṣūdana ॥1॥

śrī bhagavānuvācha
kāmyānāṃ karmaṇāṃ nyāsaṃ sannyāsaṃ kavayō viduḥ ।
sarvakarmaphalatyāgaṃ prāhustyāgaṃ vichakṣaṇāḥ ॥2॥

tyājyaṃ dōṣavadityēkē karma prāhurmanīṣiṇaḥ ।
yajñadānatapaḥkarma na tyājyamiti chāparē ॥3॥

niśchayaṃ śṛṇu mē tatra tyāgē bharatasattama ।
tyāgō hi puruṣavyāghra trividhaḥ samprakīrtitaḥ ॥4॥

yajñadānatapaḥkarma na tyājyaṃ kāryamēva tat ।
yajñō dānaṃ tapaśchaiva pāvanāni manīṣiṇām ॥5॥

ētānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni cha ।
kartavyānīti mē pārtha niśchitaṃ matamuttamam ॥6॥

niyatasya tu sannyāsaḥ karmaṇō nōpapadyatē ।
mōhāttasya parityāgaḥ tāmasaḥ parikīrtitaḥ ॥7॥

duḥkhamityēva yatkarma kāyaklēśabhayāttyajēt ।
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhēt ॥8॥

kāryamityēva yatkarma niyataṃ kriyatē’rjuna ।
saṅgaṃ tyaktvā phalaṃ chaiva sa tyāgaḥ sāttvikō mataḥ ॥9॥

na dvēṣṭyakuśalaṃ karma kuśalē nānuṣajjatē ।
tyāgī sattvasamāviṣṭaḥ mēdhāvī Chinnasaṃśayaḥ ॥10॥

na hi dēhabhṛtā śakyaṃ tyaktuṃ karmāṇyaśēṣataḥ ।
yastu karmaphalatyāgī sa tyāgītyabhidhīyatē ॥11॥

aniṣṭamiṣṭaṃ miśraṃ cha trividhaṃ karmaṇaḥ phalam ।
bhavatyatyāgināṃ prētya na tu sannyāsināṃ kvachit ॥12॥

pañchaitāni mahābāhō kāraṇāni nibōdha mē ।
sāṅkhyē kṛtāntē prōktāni siddhayē sarvakarmaṇām ॥13॥

adhiṣṭhānaṃ tathā kartā karaṇaṃ cha pṛthagvidham ।
vividhāścha pṛthakchēṣṭāḥ daivaṃ chaivātra pañchamam ॥14॥

śarīravāṅmanōbhiryat karma prārabhatē naraḥ ।
nyāyyaṃ vā viparītaṃ vā pañchaitē tasya hētavaḥ ॥15॥

tatraivaṃ sati kartāram ātmānaṃ kēvalaṃ tu yaḥ ।
paśyatyakṛtabuddhitvāt na sa paśyati durmatiḥ ॥16॥

yasya nāhaṅkṛtō bhāvaḥ buddhiryasya na lipyatē ।
hatvā’pi sa imāँllōkān na hanti na nibadhyatē ॥17॥

jñānaṃ jñēyaṃ parijñātā trividhā karmachōdanā ।
karaṇaṃ karma kartēti trividhaḥ karmasaṅgrahaḥ ॥18॥

jñānaṃ karma cha kartā cha tridhaiva guṇabhēdataḥ ।
prōchyatē guṇasaṅkhyānē yathāvachChṛṇu tānyapi ॥19॥

sarvabhūtēṣu yēnaikaṃ bhāvamavyayamīkṣatē ।
avibhaktaṃ vibhaktēṣu tajjñānaṃ viddhi sāttvikam ॥20॥

pṛthaktvēna tu yajjñānaṃ nānābhāvānpṛthagvidhān ।
vētti sarvēṣu bhūtēṣu tajjñānaṃ viddhi rājasam ॥21॥

yattu kṛtsnavadēkasmin kāryē saktamahaitukam ।
atattvārthavadalpaṃ cha tattāmasamudāhṛtam ॥22॥

niyataṃ saṅgarahitam arāgadvēṣataḥ kṛtam ।
aphalaprēpsunā karma yattatsāttvikamuchyatē ॥23॥

yattu kāmēpsunā karma sāhaṅkārēṇa vā punaḥ ।
kriyatē bahulāyāsaṃ tadrājasamudāhṛtam ॥24॥

anubandhaṃ kṣayaṃ hiṃsām anapēkṣya cha pauruṣam ।
mōhādārabhyatē karma yattattāmasamuchyatē ॥25॥

muktasaṅgō’nahaṃvādī dhṛtyutsāhasamanvitaḥ ।
siddhyasiddhyōrnirvikāraḥ kartā sāttvika uchyatē ॥26॥

rāgī karmaphalaprēpsuḥ lubdhō hiṃsātmakō’śuchiḥ ।
harṣaśōkānvitaḥ kartā rājasaḥ parikīrtitaḥ ॥27॥

ayuktaḥ prākṛtaḥ stabdhaḥ śaṭhō naiṣkṛtikō’lasaḥ ।
viṣādī dīrghasūtrī cha kartā tāmasa uchyatē ॥28॥

buddhērbhēdaṃ dhṛtēśchaiva guṇatastrividhaṃ śṛṇu ।
prōchyamānamaśēṣēṇa pṛthaktvēna dhanañjaya ॥29॥

pravṛttiṃ cha nivṛttiṃ cha kāryākāryē bhayābhayē ।
bandhaṃ mōkṣaṃ cha yā vētti buddhiḥ sā pārtha sāttvikī ॥30॥

yayā dharmamadharmaṃ cha kāryaṃ chākāryamēva cha ।
ayathāvatprajānāti buddhiḥ sā pārtha rājasī ॥31॥

adharmaṃ dharmamiti yā manyatē tamasā”vṛtā ।
sarvārthānviparītāṃścha buddhiḥ sā pārtha tāmasī ॥32॥

dhṛtyā yayā dhārayatē manaḥ prāṇēndriyakriyāḥ ।
yōgēnāvyabhichāriṇyā dhṛtiḥ sā pārtha sāttvikī ॥33॥

yayā tu dharmakāmārthān dhṛtyā dhārayatē’rjuna ।
prasaṅgēna phalākāṅkṣī dhṛtiḥ sā pārtha rājasī ॥34॥

yayā svapnaṃ bhayaṃ śōkaṃ viṣādaṃ madamēva cha ।
na vimuñchati durmēdhāḥ dhṛtiḥ sā tāmasī matā ॥35॥

sukhaṃ tvidānīṃ trividhaṃ śṛṇu mē bharatarṣabha ।
abhyāsādramatē yatra duḥkhāntaṃ cha nigachChati ॥36॥

yattadagrē viṣamiva pariṇāmē’mṛtōpamam ।
tatsukhaṃ sāttvikaṃ prōktam ātmabuddhiprasādajam ॥37॥

viṣayēndriyasaṃyōgāt yattadagrē’mṛtōpamam ।
pariṇāmē viṣamiva tatsukhaṃ rājasaṃ smṛtam ॥38॥

yadagrē chānubandhē cha sukhaṃ mōhanamātmanaḥ ।
nidrālasyapramādōtthaṃ tattāmasamudāhṛtam ॥39॥

na tadasti pṛthivyāṃ vā divi dēvēṣu vā punaḥ ।
sattvaṃ prakṛtijairmuktaṃ yadēbhiḥ syāttribhirguṇaiḥ ॥40॥

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ cha parantapa ।
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ ॥41॥

śamō damastapaḥ śauchaṃ kṣāntirārjavamēva cha ।
jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam ॥42॥

śauryaṃ tējō dhṛtirdākṣyaṃ yuddhē chāpyapalāyanam ।
dānamīśvarabhāvaścha kṣātraṃ karma svabhāvajam ॥43॥

kṛṣigaurakṣyavāṇijyaṃ vaiśyakarma svabhāvajam ।
paricharyātmakaṃ karma śūdrasyāpi svabhāvajam ॥44॥

svē svē karmaṇyabhirataḥ saṃsiddhiṃ labhatē naraḥ ।
svakarmanirataḥ siddhiṃ yathā vindati tachChṛṇu ॥45॥

yataḥ pravṛttirbhūtānāṃ yēna sarvamidaṃ tatam ।
svakarmaṇā tamabhyarchya siddhiṃ vindati mānavaḥ ॥46॥

śrēyānsvadharmō viguṇaḥ paradharmātsvanuṣṭhitāt ।
svabhāvaniyataṃ karma kurvannāpnōti kilbiṣam ॥47॥

sahajaṃ karma kauntēya sadōṣamapi na tyajēt ।
sarvārambhā hi dōṣēṇa dhūmēnāgnirivāvṛtāḥ ॥48॥

asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ ।
naiṣkarmyasiddhiṃ paramāṃ sannyāsēnādhigachChati ॥49॥

siddhiṃ prāptō yathā brahma tathā”pnōti nibōdha mē ।
samāsēnaiva kauntēya niṣṭhā jñānasya yā parā ॥50॥

buddhyā viśuddhayā yuktaḥ dhṛtyā”tmānaṃ niyamya cha ।
śabdādīnviṣayāṃstyaktvā rāgadvēṣau vyudasya cha ॥51॥

viviktasēvī laghvāśī yatavākkāyamānasaḥ ।
dhyānayōgaparō nityaṃ vairāgyaṃ samupāśritaḥ ॥52॥

ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krōdhaṃ parigraham ।
vimuchya nirmamaḥ śāntaḥ brahmabhūyāya kalpatē ॥53॥

brahmabhūtaḥ prasannātmā na śōchati na kāṅkṣati ।
samaḥ sarvēṣu bhūtēṣu madbhaktiṃ labhatē parām ॥54॥

bhaktyā māmabhijānāti yāvānyaśchāsmi tattvataḥ ।
tatō māṃ tattvatō jñātvā viśatē tadanantaram ॥55॥

sarvakarmāṇyapi sadā kurvāṇō madvyapāśrayaḥ ।
matprasādādavāpnōti śāśvataṃ padamavyayam ॥56॥

chētasā sarvakarmāṇi mayi sannyasya matparaḥ ।
buddhiyōgamupāśritya machchittaḥ satataṃ bhava ॥57॥

machchittaḥ sarvadurgāṇi matprasādāttariṣyasi ।
atha chēttvamahaṅkārāt na śrōṣyasi vinaṅkṣyasi ॥58॥

yadahaṅkāramāśritya na yōtsya iti manyasē ।
mithyaiṣa vyavasāyastē prakṛtistvāṃ niyōkṣyati ॥59॥

svabhāvajēna kauntēya nibaddhaḥ svēna karmaṇā ।
kartuṃ nēchChasi yanmōhāt kariṣyasyavaśō’pi tat ॥60॥

īśvaraḥ sarvabhūtānāṃ hṛddēśē’rjuna tiṣṭhati ।
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā ॥61॥

tamēva śaraṇaṃ gachCha sarvabhāvēna bhārata ।
tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam ॥62॥

iti tē jñānamākhyātaṃ guhyādguhyataraṃ mayā ।
vimṛśyaitadaśēṣēṇa yathēchChasi tathā kuru ॥63॥

sarvaguhyatamaṃ bhūyaḥ śṛṇu mē paramaṃ vachaḥ ।
iṣṭō’si mē dṛḍhamiti tatō vakṣyāmi tē hitam ॥64॥

manmanā bhava madbhaktaḥ madyājī māṃ namaskuru ।
māmēvaiṣyasi satyaṃ tē pratijānē priyō’si mē ॥65॥

sarvadharmānparityajya māmēkaṃ śaraṇaṃ vraja ।
ahaṃ tvā sarvapāpēbhyaḥ mōkṣayiṣyāmi mā śuchaḥ ॥66॥

idaṃ tē nātapaskāya nābhaktāya kadāchana ।
na chāśuśrūṣavē vāchyaṃ na cha māṃ yō’bhyasūyati ॥67॥

ya imaṃ paramaṃ guhyaṃ madbhaktēṣvabhidhāsyati ।
bhaktiṃ mayi parāṃ kṛtvā māmēvaiṣyatyasaṃśayaḥ ॥68॥

na cha tasmānmanuṣyēṣu kaśchinmē priyakṛttamaḥ ।
bhavitā na cha mē tasmāt anyaḥ priyatarō bhuvi ॥69॥

adhyēṣyatē cha ya imaṃ dharmyaṃ saṃvādamāvayōḥ ।
jñānayajñēna tēnāham iṣṭaḥ syāmiti mē matiḥ ॥70॥

śraddhāvānanasūyaścha śṛṇuyādapi yō naraḥ ।
sō’pi muktaḥ śubhā%%%llōkān prāpnuyātpuṇyakarmaṇām ॥71॥

kachchidētachChrutaṃ pārtha tvayaikāgrēṇa chētasā ।
kachchidajñānasammōhaḥ praṇaṣṭastē dhanañjaya ॥72॥

arjuna uvācha
naṣṭō mōhaḥ smṛtirlabdhā tvatprasādānmayā’chyuta ।
sthitō’smi gatasandēhaḥ kariṣyē vachanaṃ tava ॥73॥

sañjaya uvācha
ityahaṃ vāsudēvasya pārthasya cha mahātmanaḥ ।
saṃvādamimamaśrauṣam adbhutaṃ rōmaharṣaṇam ॥74॥

vyāsaprasādāchChrutavān imaṃ guhyatamaṃ param ।
yōgaṃ yōgēśvarātkṛṣṇāt sākṣātkathayataḥ svayam ॥75॥

rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam ।
kēśavārjunayōḥ puṇyaṃ hṛṣyāmi cha muhurmuhuḥ ॥76॥

tachcha saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ harēḥ ।
vismayō mē mahānrājan hṛṣyāmi cha punaḥ punaḥ ॥77॥

yatra yōgēśvaraḥ kṛṣṇaḥ yatra pārthō dhanurdharaḥ ।
tatra śrīrvijayō bhūtiḥ dhruvā nītirmatirmama ॥78॥

॥ ōṃ tatsaditi śrīmadbhagavadgītāsu upaniṣatsu brahmavidyāyāṃ
yōgaśāstrē śrīkṛṣṇārjunasaṃvādē mōkṣasannyāsayōgō nāma aṣṭādaśō’dhyāyaḥ ॥