VATAPI GANAPATIM BHAJEHAM

rāgam: haṃsadhvani (sa, ri2, ga3, pa, ni3, sa) vātāpi gaṇapatiṃ bhajē’haṃvāraṇāśyaṃ varapradaṃ śrī । bhūtādi saṃsēvita charaṇaṃbhūta bhautika prapañcha bharaṇam ।vītarāgiṇaṃ vinuta yōginaṃviśvakāraṇaṃ vighnavāraṇam । purā kumbha sambhava munivaraprapūjitaṃ trikōṇa…

Read more

RAMAYANA JAYA MANTRAM

jayatyatibalō rāmō lakṣmaṇaścha mahābalaḥrājā jayati sugrīvō rāghavēṇābhipālitaḥ ।dāsōhaṃ kōsalēndrasya rāmasyākliṣṭakarmaṇaḥhanumān śatrusainyānāṃ nihantā mārutātmajaḥ ॥ na rāvaṇa sahasraṃ mē yuddhē pratibalaṃ bhavētśilābhistu praharataḥ pādapaiścha sahasraśaḥ ।ardhayitvā purīṃ laṅkāmabhivādya cha maithilīṃsamṛddhārdhō gamiṣyāmi…

Read more

SHIVA MANASA PUJA

ratnaiḥ kalpitamāsanaṃ himajalaiḥ snānaṃ cha divyāmbaraṃnānāratna vibhūṣitaṃ mṛgamadā mōdāṅkitaṃ chandanam ।jātī champaka bilvapatra rachitaṃ puṣpaṃ cha dhūpaṃ tathādīpaṃ dēva dayānidhē paśupatē hṛtkalpitaṃ gṛhyatām ॥ 1 ॥ sauvarṇē navaratnakhaṇḍa rachitē pātrē…

Read more

NITYA SANDHYA VANDANAM (KRISHNA YAJURVEDIYA)

śarīra śuddhiapavitraḥ pavitrō vā sarvāvasthā̎-ṅgatō-‘pivā ।ya-ssmarē-tpuṇḍarīkākṣaṃ sa bāhyābhyantara śśuchiḥ ॥puṇḍarīkākṣa ! puṇḍarīkākṣa ! puṇḍarīkākṣāya namaḥ । āchamanaḥōṃ āchamyaō-ṅkēśavāya svāhāō-nnārāyaṇāya svāhāō-mmādhavāya svāhā (iti trirāchamya)ō-ṅgōvindāya namaḥ (pāṇī mārjayitvā)ōṃ viṣṇavē namaḥō-mmadhusūdanāya namaḥ (ōṣṭhau…

Read more

NITYA PARAYANA SLOKAS

prabhāta ślōkaḥkarāgrē vasatē lakṣmīḥ karamadhyē sarasvatī ।karamūlē sthitā gaurī prabhātē karadar​śanam ॥[pāṭhabhēdaḥ – karamūlē tu gōvindaḥ prabhātē karadar​śanam ॥] prabhāta bhūmi ślōkaḥsamudra vasanē dēvī parvata stana maṇḍalē ।viṣṇupatni namastubhyam, pādaspar​śa-ṅkṣamasvamē…

Read more

SRI HAYAGRIVA SAMPADA STOTRAM

jñānānandamayaṃ dēvaṃ nirmalasphaṭikākṛtiṃādhāraṃ sarvavidyānāṃ hayagrīvamupāsmahē ॥1॥ hayagrīva hayagrīva hayagrīvēti vādinam ।naraṃ muñchanti pāpāni daridramiva yōṣitaḥ ॥ 1॥ hayagrīva hayagrīva hayagrīvēti yō vadēt ।tasya nissaratē vāṇī jahnukanyā pravāhavat ॥ 2॥ hayagrīva…

Read more

AIKAMATYA SUKTAM

(ṛgvēdē antimaṃ sūktaṃ) ōṃ saṃsa̠midyuvasē vṛṣa̠nnagnē̠ viśvā̎nya̠rya ā ।i̠ḻaspa̠dē sami̍dhyasē̠ sa nō̠ vasū̠nyābhara ॥ saṅga̍chChadhva̠ṃ saṃvadadhva̠ṃ saṃ vō̠ manā̎msi jānatām ।dē̠vā bhā̠gaṃ yathā̠ pūrvē̎ sañjānā̠nā u̠pāsatē ॥ sa̠mā̠nō mantra̠-ssamiti-ssamā̠nī samā̠na-mmana̍ssa̠ha…

Read more

VEDA SVASTI VACHANAM

śrī kṛṣṇa yajurvēda saṃhitāntargatīya svastivāchanam ā̠śu-śśiśā̍nō vṛṣa̠bhō na yu̠ddhmō gha̍nāgha̠naḥ, kṣōbha̍ṇa-śchar​ṣaṇī̠nām । sa̠ṅkranda̍nō-‘nimi̠ṣa ē̍ka vī̠ra-śśa̠tagṃ sēnā̍ ajaya-thsā̠kamindra̍ḥ ॥ sa̠ṅkranda̍nēnā nimi̠ṣēṇa̍ ji̠ṣṇunā̍ yutkā̠rēṇa̍ duśchyava̠nēna̍ dhṛ̠ṣṇunā̎ । tadindrē̍ṇa jayata̠ ta-thsa̍haddhva̠ṃ yudhō̍ nara̠…

Read more

VEDA ASHEERVACHANAM

navō̍navō̍ bhavati̠ jāya̍mā̠ṇō-‘hnā̎-ṅkē̠turu̠-ṣasā̍mē̠tyagnē̎ ।bhā̠ga-ndē̠vēbhyō̠ vi da̍dhātyā̠ya-npra cha̠ndramā̎-stirati dī̠rghamāyu̍ḥ ॥śa̠tamā̍na-mbhavati śa̠tāyu̠ḥ puru̍ṣaśśa̠tēndriya̠ āyu̍ṣyē̠-vēndri̠yē prati̍-tiṣṭhati ॥ su̠ma̠ṅga̠ḻīri̠yaṃ va̠dhūrimāgṃ sa̠mēta̠-paśya̍t ।saubhā̎gyama̠syai da̠tvā yathāsta̠ṃ vipa̍rētana ॥ i̠mā-ntvami̍ndramī-ḍhvassupu̠tragṃ su̠bhagā̎-ṅkuru ।daśā̎syā-mpu̠trānādhē̍hi̠ pati̍-mēkāda̠sa-ṅkṛ̍dhi ॥ kṣa̠trasya̠ rājā̠ varu̍ṇō-‘dhirā̠jaḥ…

Read more

NEELA SUKTAM

ō-ṅgṛ̠ṇā̠hi̠ ।ghṛ̠tava̍tī savita̠rādhi̍patyai̠ḥ paya̍svatī̠ranti̠rāśā̍nō astu ।dhru̠vā di̠śāṃ viṣṇu̍pa̠tnyaghō̍rā̠-‘syēśā̍nā̠saha̍sō̠yā ma̠nōtā̎ । bṛha̠spati̍-rmāta̠riśvō̠ta vā̠yussa̍ndhuvā̠nāvātā̍ a̠bhi nō̍ gṛṇantu ।vi̠ṣṭa̠mbhō di̠vōdha̠ruṇa̍ḥ pṛthi̠vyā a̠syēśyā̍nā̠ jaga̍tō̠ viṣṇu̍patnī ॥ ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

Read more