PARVATI VALLABHA ASHTAKAM

namō bhūtanāthaṃ namō dēvadēvaṃnamaḥ kālakālaṃ namō divyatējam ।namaḥ kāmabhasmaṃ namaḥ śāntaśīlaṃbhajē pārvatīvallabhaṃ nīlakaṇṭham ॥ 1 ॥ sadā tīrthasiddhaṃ sadā bhaktarakṣaṃsadā śaivapūjyaṃ sadā śubhrabhasmam ।sadā dhyānayuktaṃ sadā jñānatalpaṃbhajē pārvatīvallabhaṃ nīlakaṇṭham ॥…

Read more

SRI SRISAILA MALLIKARJUNA SUPRABHATAM

prātassmarāmi gaṇanāthamanāthabandhuṃsindūrapūrapariśōbhitagaṇḍayugmam ।uddaṇḍavighnaparikhaṇḍanachaṇḍadaṇḍa-mākhaṇḍalādisuranāyakavṛndavandyam ॥ 1॥ kalābhyāṃ chūḍālaṅkṛtaśaśikalābhyāṃ nijatapaḥphalābhyāṃ bhaktēṣu prakaṭitaphalābhyāṃ bhavatu mē ।śivābhyāmāstīkatribhuvanaśivābhyāṃ hṛdi puna-rbhavābhyāmānandasphuradanubhavābhyāṃ natiriyam ॥ 2॥ namastē namastē mahādēva! śambhō!namastē namastē dayāpūrṇasindhō!namastē namastē prapannātmabandhō!namastē namastē namastē mahēśa ॥…

Read more

SHARABHESHA ASHTAKAM

śrī śiva uvācha śṛṇu dēvi mahāguhyaṃ paraṃ puṇyavivardhanaṃ .śarabhēśāṣṭakaṃ mantraṃ vakṣyāmi tava tattvataḥ ॥ ṛṣinyāsādikaṃ yattatsarvapūrvavadācharēt .dhyānabhēdaṃ viśēṣēṇa vakṣyāmyahamataḥ śivē ॥ dhyānaṃ jvalanakuṭilakēśaṃ sūryachandrāgninētraṃniśitataranakhāgrōddhūtahēmābhadēham ।śarabhamatha munīndraiḥ sēvyamānaṃ sitāṅgaṃpraṇatabhayavināśaṃ bhāvayētpakṣirājam ॥…

Read more

SRI SWARNA AKARSHANA BHAIRAVA ASHTOTTARA SATA NAMAVALI

ōṃ bhairavēśāya namaḥ .ōṃ brahmaviṣṇuśivātmanē namaḥōṃ trailōkyavandhāya namaḥōṃ varadāya namaḥōṃ varātmanē namaḥōṃ ratnasiṃhāsanasthāya namaḥōṃ divyābharaṇaśōbhinē namaḥōṃ divyamālyavibhūṣāya namaḥōṃ divyamūrtayē namaḥōṃ anēkahastāya namaḥ ॥ 10 ॥ ōṃ anēkaśirasē namaḥōṃ anēkanētrāya namaḥōṃ…

Read more

SATA RUDREEYAM

vyāsa uvācha prajā patīnāṃ prathamaṃ tējasāṃ puruṣaṃ prabhum ।bhuvanaṃ bhūrbhuvaṃ dēvaṃ sarvalōkēśvaraṃ prabhum॥ 1 īśānāṃ varadaṃ pārtha dṛṣṇavānasi śaṅkaram ।taṃ gachcha śaraṇaṃ dēvaṃ varadaṃ bhavanēśvaram ॥ 2 mahādēvaṃ mahātmāna mīśānaṃ…

Read more

ANANDA LAHARI

bhavāni stōtuṃ tvāṃ prabhavati chaturbhirna vadanaiḥprajānāmīśānastripuramathanaḥ pañchabhirapi ।na ṣaḍbhiḥ sēnānīrdaśaśatamukhairapyahipatiḥtadānyēṣāṃ kēṣāṃ kathaya kathamasminnavasaraḥ ॥ 1॥ ghṛtakṣīradrākṣāmadhumadhurimā kairapi padaiḥviśiṣyānākhyēyō bhavati rasanāmātra viṣayaḥ ।tathā tē saundaryaṃ paramaśivadṛṅmātraviṣayaḥkathaṅkāraṃ brūmaḥ sakalanigamāgōcharaguṇē ॥ 2॥ mukhē…

Read more

MAHANYASAM

1. kalaśa pratiṣṭhāpana mantrāḥ brahma̍jajñā̠na-mpra̍tha̠ma-mpu̠rastā̠-dvisī̍ma̠ta-ssu̠ruchō̍ vē̠na ā̍vaḥ ।sa bu̠dhniyā̍ upa̠mā a̍sya vi̠ṣṭhā-ssa̠taścha̠ yōni̠-masa̍taścha̠ viva̍ḥ । nākē̍ supa̠rṇa mupa̠ya-tpata̍ntagṃ hṛ̠dā vēna̍ntō a̠bhyacha̍kṣa-tatvā ।hira̍ṇyapakṣa̠ṃ varu̍ṇasya dū̠taṃ ya̠masya̠ yōnau̍ śaku̠na-mbhu̍ra̠ṇyum । āpyā̍yasva̠ samē̍tu…

Read more

SRI SHIVA CHALISA

dōhājai gaṇēśa girijāsuvana ।maṅgalamūla sujāna ॥kahātāyōdhyādāsatuma ।dē u abhayavaradāna ॥ chaupāyijai girijāpati dīnadayāla ।sadākarata santana pratipāla ॥ bhāla chandra māsōhatanīkē ।kānanakuṇḍala nāgaphanīkē ॥ aṅgagaura śira gaṅga bahāyē ।muṇḍamāla tana Chāralagāyē…

Read more

NATARAJA STOTRAM (PATANJALI KRUTAM)

atha charaṇaśṛṅgarahita śrī naṭarāja stōtraṃ sadañchita-mudañchita nikuñchita padaṃ jhalajhalaṃ-chalita mañju kaṭakam ।patañjali dṛgañjana-manañjana-machañchalapadaṃ janana bhañjana karam ।kadambaruchimambaravasaṃ paramamambuda kadamba kaviḍambaka galamchidambudhi maṇiṃ budha hṛdambuja raviṃ para chidambara naṭaṃ hṛdi bhaja…

Read more