SHIVA SANKALPA UPANISHAD (SHIVA SANKALPAMASTU)

yēnēdaṃ bhūtaṃ bhuvanaṃ bhaviṣyat parigṛhītamamṛtēna sarvam ।yēna yajñastāyatē saptahōtā tanmē manaḥ śivasaṅkalpamastu ॥ 1॥ yēna karmāṇi pracharanti dhīrā yatō vāchā manasā chāru yanti ।yatsammitamanu saṃyanti prāṇinastanmē manaḥ śivasaṅkalpamastu ॥ 2॥…

Read more

SRI SHIVA AARATI

sarvēśaṃ paramēśaṃ śrīpārvatīśaṃ vandē’haṃ viśvēśaṃ śrīpannagēśam ।śrīsāmbaṃ śambhuṃ śivaṃ trailōkyapūjyaṃ vandē’haṃ trainētraṃ śrīkaṇṭhamīśam ॥ 1॥ bhasmāmbaradharamīśaṃ surapārijātaṃ bilvārchitapadayugalaṃ sōmaṃ sōmēśam ।jagadālayapariśōbhitadēvaṃ paramātmaṃ vandē’haṃ śivaśaṅkaramīśaṃ dēvēśam ॥ 2॥ kailāsapriyavāsaṃ karuṇākaramīśaṃ kātyāyanīvilasitapriyavāmabhāgam…

Read more

SRI SHIVA AARATI

sarvēśaṃ paramēśaṃ śrīpārvatīśaṃ vandē’haṃ viśvēśaṃ śrīpannagēśam ।śrīsāmbaṃ śambhuṃ śivaṃ trailōkyapūjyaṃ vandē’haṃ trainētraṃ śrīkaṇṭhamīśam ॥ 1॥ bhasmāmbaradharamīśaṃ surapārijātaṃ bilvārchitapadayugalaṃ sōmaṃ sōmēśam ।jagadālayapariśōbhitadēvaṃ paramātmaṃ vandē’haṃ śivaśaṅkaramīśaṃ dēvēśam ॥ 2॥ kailāsapriyavāsaṃ karuṇākaramīśaṃ kātyāyanīvilasitapriyavāmabhāgam…

Read more

VAIDYANATHA ASHTAKAM

śrīrāmasaumitrijaṭāyuvēda ṣaḍānanāditya kujārchitāya ।śrīnīlakaṇṭhāya dayāmayāya śrīvaidyanāthāya namaḥśivāya ॥ 1॥ śambhō mahādēva śambhō mahādēva śambhō mahādēva śambhō mahādēva ।śambhō mahādēva śambhō mahādēva śambhō mahādēva śambhō mahādēva ॥ gaṅgāpravāhēndu jaṭādharāya trilōchanāya smara…

Read more

DVADASHA JYOTHIRLINGA STOTRAM

saurāṣṭradēśē viśadē’tiramyē jyōtirmayaṃ chandrakalāvataṃsam ।bhaktipradānāya kṛpāvatīrṇaṃ taṃ sōmanāthaṃ śaraṇaṃ prapadyē ॥ 1॥ śrīśailaśa‍ṛṅgē vibudhātisaṅgē tulādrituṅgē’pi mudā vasantam ।tamarjunaṃ mallikapūrvamēkaṃ namāmi saṃsārasamudrasētum ॥ 2॥ avantikāyāṃ vihitāvatāraṃ muktipradānāya cha sajjanānām ।akālamṛtyōḥ parirakṣaṇārthaṃ…

Read more

SRI KASHI VISVANATHA STOTRAM

kaṇṭhē yasya lasatkarālagaralaṃ gaṅgājalaṃ mastakēvāmāṅgē girirājarājatanayā jāyā bhavānī satī ।nandiskandagaṇādhirājasahitā śrīviśvanāthaprabhuḥkāśīmandirasaṃsthitō’khilagururdēyātsadā maṅgalam ॥ 1॥ yō dēvairasurairmunīndratanayairgandharvayakṣōragai-rnāgairbhūtalavāsibhirdvijavaraiḥ saṃsēvitaḥ siddhayē ।yā gaṅgōttaravāhinī parisarē tīrthērasaṅkhyairvṛtāsā kāśī tripurārirājanagarī dēyātsadā maṅgalam ॥ 2॥ tīrthānāṃ pravarā…

Read more

MAHA MRUTYUNJAYA STOTRAM (RUDRAM PASUPATIM)

śrīgaṇēśāya namaḥ ।ōṃ asya śrīmahāmṛtyuñjayastōtramantrasya śrī mārkaṇḍēya ṛṣiḥ,anuṣṭupChandaḥ, śrīmṛtyuñjayō dēvatā, gaurī śaktiḥ,mama sarvāriṣṭasamastamṛtyuśāntyarthaṃ sakalaiśvaryaprāptyarthaṃjapē vinōyōgaḥ । dhyānamchandrārkāgnivilōchanaṃ smitamukhaṃ padmadvayāntasthitaṃmudrāpāśamṛgākṣasatravilasatpāṇiṃ himāṃśuprabham ।kōṭīndupragalatsudhāplutatamuṃ hārādibhūṣōjjvalaṃkāntaṃ viśvavimōhanaṃ paśupatiṃ mṛtyuñjayaṃ bhāvayēt ॥ rudraṃ paśupatiṃ sthāṇuṃ…

Read more

ARDHA NAREESWARA STOTRAM

chāmpēyagaurārdhaśarīrakāyaikarpūragaurārdhaśarīrakāya ।dhammillakāyai cha jaṭādharāyanamaḥ śivāyai cha namaḥ śivāya ॥ 1 ॥ kastūrikākuṅkumacharchitāyaichitārajaḥpuñja vicharchitāya ।kṛtasmarāyai vikṛtasmarāyanamaḥ śivāyai cha namaḥ śivāya ॥ 2 ॥ jhaṇatkvaṇatkaṅkaṇanūpurāyaipādābjarājatphaṇinūpurāya ।hēmāṅgadāyai bhujagāṅgadāyanamaḥ śivāyai cha namaḥ śivāya ॥…

Read more

SHIVA BHUJANGA PRAYATA STOTRAM

kṛpāsāgarāyāśukāvyapradāyapraṇamrākhilābhīṣṭasandāyakāya ।yatīndrairupāsyāṅghripāthōruhāyaprabōdhapradātrē namaḥ śaṅkarāya ॥1॥ chidānandarūpāya chinmudrikōdya-tkarāyēśaparyāyarūpāya tubhyam ।mudā gīyamānāya vēdōttamāṅgaiḥśritānandadātrē namaḥ śaṅkarāya ॥2॥ jaṭājūṭamadhyē purā yā surāṇāṃdhunī sādya karmandirūpasya śambhōḥgalē mallikāmālikāvyājatastēvibhātīti manyē gurō kiṃ tathaiva ॥3॥ nakhēnduprabhādhūtanamrālihārdā-ndhakāravrajāyābjamandasmitāya ।mahāmōhapāthōnidhērbāḍabāyapraśāntāya kurmō…

Read more

DARIDRYA DAHANA SHIVA STOTRAM

viśvēśvarāya narakārṇava tāraṇāyakarṇāmṛtāya śaśiśēkhara dhāraṇāya ।karpūrakānti dhavaḻāya jaṭādharāyadāridryaduḥkha dahanāya namaśśivāya ॥ 1 ॥ gaurīpriyāya rajanīśa kaḻādharāyakālāntakāya bhujagādhipa kaṅkaṇāya ।gaṅgādharāya gajarāja vimardhanāyadāridryaduḥkha dahanāya namaśśivāya ॥ 2 ॥ bhaktapriyāya bhavarōga bhayāpahāyaugrāya duḥkha…

Read more