CHANDRASEKHARA ASHTAKAM

chandraśēkhara chandraśēkhara chandraśēkhara pāhimām ।chandraśēkhara chandraśēkhara chandraśēkhara rakṣamām ॥ ratnasānu śarāsanaṃ rajatādri śṛṅga nikētanaṃśiñjinīkṛta pannagēśvara machyutānala sāyakam ।kṣipradagda puratrayaṃ tridaśālayai-rabhivanditaṃchandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ॥ 1 ॥ pañchapādapa puṣpagandha…

Read more

SHIVASHTAKAM

prabhuṃ prāṇanāthaṃ vibhuṃ viśvanāthaṃ jagannātha nāthaṃ sadānanda bhājām ।bhavadbhavya bhūtēśvaraṃ bhūtanāthaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍē ॥ 1 ॥ gaḻē ruṇḍamālaṃ tanau sarpajālaṃ mahākāla kālaṃ gaṇēśādi pālam ।jaṭājūṭa gaṅgōttaraṅgairviśālaṃ, śivaṃ śaṅkaraṃ…

Read more

SRI RUDRAM CHAMAKAM

ōṃ agnā̍viṣṇō sa̠jōṣa̍sē̠māva̍rdhantu vā̠-ṅgira̍ḥ । dyu̠mnairvājē̍bhi̠rāga̍tam । vāja̍ścha mē prasa̠vaścha̍ mē̠ praya̍tiścha mē̠ prasi̍tiścha mē dhī̠tiścha̍ mē kratu̍ścha mē̠ svara̍ścha mē̠ ślōka̍ścha mē śrā̠vaścha̍ mē̠ śruti̍ścha mē̠ jyōti̍ścha mē̠ suva̍ścha…

Read more

SRI RUDRAM NAMAKAM

kṛṣṇa yajurvēdīya taittirīya saṃhitāchaturthaṃ vaiśvadēva-ṅkāṇḍa-mpañchamaḥ prapāṭhakaḥ ō-nnamō bhagavatē̍ rudrā̠ya ॥nama̍stē rudra ma̠nyava̍ u̠tōta̠ iṣa̍vē̠ nama̍ḥ ।nama̍stē astu̠ dhanva̍nē bā̠hubhyā̍mu̠ta tē̠ nama̍ḥ ॥ yā ta̠ iṣu̍-śśi̠vata̍mā śi̠va-mba̠bhūva̍ tē̠ dhanu̍ḥ ।śi̠vā śa̍ra̠vyā̍…

Read more

SRI RUDRAM LAGHUNYASAM

ōṃ athātmānagṃ śivātmānaṃ śrī rudrarūpa-ndhyāyēt ॥ śuddhasphaṭika saṅkāśa-ntrinētra-mpañcha vaktrakam ।gaṅgādhara-ndaśabhujaṃ sarvābharaṇa bhūṣitam ॥ nīlagrīvaṃ śaśāṅkāṅka-nnāga yajñōpa vītinam ।vyāghra charmōttarīya-ñcha varēṇyamabhaya pradam ॥ kamaṇḍal-vakṣa sūtrāṇā-ndhāriṇaṃ śūlapāṇinam ।jvalanta-mpiṅgaḻajaṭā śikhā muddyōta dhāriṇam ॥…

Read more