Bhagavadgita Parayana – Chapter 13

ōṃ śrī paramātmanē namaḥatha trayōdaśō’dhyāyaḥkṣētrakṣētrajñavibhāgayōgaḥ arjuna uvāchaprakṛtiṃ puruṣaṃ chaiva kṣētraṃ kṣētrajñamēva cha ।ētat vēditumichChāmi jñānaṃ jñēyaṃ cha kēśava ॥0॥ śrī bhagavānuvāchaidaṃ śarīraṃ kauntēya kṣētramityabhidhīyatē ।ētadyō vētti taṃ prāhuḥ kṣētrajña iti…

Read more

SRI RAMA HRUDAYAM

śrī gaṇēśāya namaḥ ।śrī mahādēva uvācha ।tatō rāmaḥ svayaṃ prāha hanumantamupasthitam ।śa‍ṛṇu yatvaṃ pravakṣyāmi hyātmānātmaparātmanām ॥ 1॥ ākāśasya yathā bhēdastrividhō dṛśyatē mahān ।jalāśayē mahākāśastadavachChinna ēva hi ।pratibimbākhyamaparaṃ dṛśyatē trividhaṃ nabhaḥ…

Read more

SRI RAMA CHARITA MANASA – UTTARA KANDA

śrī gaṇēśāya namaḥśrījānakīvallabhō vijayatēśrīrāmacharitamānasasaptama sōpāna (uttarakāṇḍa) kēkīkaṇṭhābhanīlaṃ suravaravilasadviprapādābjachihnaṃśōbhāḍhyaṃ pītavastraṃ sarasijanayanaṃ sarvadā suprasannam।pāṇau nārāchachāpaṃ kapinikarayutaṃ bandhunā sēvyamānaṃnaumīḍyaṃ jānakīśaṃ raghuvaramaniśaṃ puṣpakārūḍharāmam ॥ 1 ॥ kōsalēndrapadakañjamañjulau kōmalāvajamahēśavanditau।jānakīkarasarōjalālitau chintakasya manabhṛṅgasaḍginau ॥ 2 ॥ kundindudaragaurasundaraṃ…

Read more

SRI RAMA CHARITA MANASA – LANKA KANDA

śrī gaṇēśāya namaḥśrī jānakīvallabhō vijayatēśrī rāmacharitamānasaṣaṣṭha sōpāna (laṅkākāṇḍa) rāmaṃ kāmārisēvyaṃ bhavabhayaharaṇaṃ kālamattēbhasiṃhaṃyōgīndraṃ jñānagamyaṃ guṇanidhimajitaṃ nirguṇaṃ nirvikāram।māyātītaṃ surēśaṃ khalavadhanirataṃ brahmavṛndaikadēvaṃvandē kandāvadātaṃ sarasijanayanaṃ dēvamurvīśarūpam ॥ 1 ॥ śaṅkhēndvābhamatīvasundaratanuṃ śārdūlacharmāmbaraṃkālavyālakarālabhūṣaṇadharaṃ gaṅgāśaśāṅkapriyam।kāśīśaṃ kalikalmaṣaughaśamanaṃ kalyāṇakalpadrumaṃnaumīḍyaṃ…

Read more

SRI RAMA CHARITA MANASA – SUNDARA KANDA

śrījānakīvallabhō vijayatēśrīrāmacharitamānasapañchama sōpāna (sundarakāṇḍa) śāntaṃ śāśvatamapramēyamanaghaṃ nirvāṇaśāntipradaṃbrahmāśambhuphaṇīndrasēvyamaniśaṃ vēdāntavēdyaṃ vibhum ।rāmākhyaṃ jagadīśvaraṃ suraguruṃ māyāmanuṣyaṃ hariṃvandē’haṃ karuṇākaraṃ raghuvaraṃ bhūpālachūḍa़āmaṇim ॥ 1 ॥ nānyā spṛhā raghupatē hṛdayē’smadīyēsatyaṃ vadāmi cha bhavānakhilāntarātmā।bhaktiṃ prayachCha raghupuṅgava nirbharāṃ…

Read more

SRI RAMA CHARITA MANASA – KISHKINDHA KANDA

śrīgaṇēśāya namaḥśrījānakīvallabhō vijayatēśrīrāmacharitamānasachaturtha sōpāna (kiṣkindhākāṇḍa) kundēndīvarasundarāvatibalau vijñānadhāmāvubhauśōbhāḍhyau varadhanvinau śrutinutau gōvipravṛndapriyau।māyāmānuṣarūpiṇau raghuvarau saddharmavarmauṃ hitausītānvēṣaṇatatparau pathigatau bhaktipradau tau hi naḥ ॥ 1 ॥ brahmāmbhōdhisamudbhavaṃ kalimalapradhvaṃsanaṃ chāvyayaṃśrīmachChambhumukhēndusundaravarē saṃśōbhitaṃ sarvadā।saṃsārāmayabhēṣajaṃ sukhakaraṃ śrījānakījīvanaṃdhanyāstē kṛtinaḥ pibanti…

Read more

SRI RAMA CHARITA MANASA – ARANYA KANDA

śrī gaṇēśāya namaḥśrī jānakīvallabhō vijayatēśrī rāmacharitamānasatṛtīya sōpāna (araṇyakāṇḍa) mūlaṃ dharmatarōrvivēkajaladhēḥ pūrṇēndumānandadaṃvairāgyāmbujabhāskaraṃ hyaghaghanadhvāntāpahaṃ tāpaham।mōhāmbhōdharapūgapāṭanavidhau svaḥsambhavaṃ śaṅkaraṃvandē brahmakulaṃ kalaṅkaśamanaṃ śrīrāmabhūpapriyam ॥ 1 ॥ sāndrānandapayōdasaubhagatanuṃ pītāmbaraṃ sundaraṃpāṇau bāṇaśarāsanaṃ kaṭilasattūṇīrabhāraṃ varamrājīvāyatalōchanaṃ dhṛtajaṭājūṭēna saṃśōbhitaṃsītālakṣmaṇasaṃyutaṃ pathigataṃ…

Read more

SRI RAMA CHARITA MANASA – AYODHYA KANDA

śrīgaṇēśāyanamaḥśrījānakīvallabhō vijayatēśrīrāmacharitamānasadvitīya sōpāna (ayōdhyā-kāṇḍa) yasyāṅkē cha vibhāti bhūdharasutā dēvāpagā mastakēbhālē bālavidhurgalē cha garalaṃ yasyōrasi vyālarāṭ।sō’yaṃ bhūtivibhūṣaṇaḥ suravaraḥ sarvādhipaḥ sarvadāśarvaḥ sarvagataḥ śivaḥ śaśinibhaḥ śrīśaṅkaraḥ pātu mām ॥ 1 ॥ prasannatāṃ yā…

Read more

SRI RAMA CHARITA MANASA – BALA KANDA

॥ śrī gaṇēśāya namaḥ ॥śrījānakīvallabhō vijayatēśrī rāmacharita mānasaprathama sōpāna (bālakāṇḍa) varṇānāmarthasaṅghānāṃ rasānāṃ Chandasāmapi।maṅgalānāṃ cha karttārau vandē vāṇīvināyakau ॥ 1 ॥ bhavānīśaṅkarau vandē śraddhāviśvāsarūpiṇau।yābhyāṃ vinā na paśyanti siddhāḥsvāntaḥsthamīśvaram ॥ 2 ॥…

Read more

SRI RAMA KAVACHAM

agastiruvāchaājānubāhumaravindadaḻāyatākṣa–mājanmaśuddharasahāsamukhaprasādam ।śyāmaṃ gṛhīta śarachāpamudārarūpaṃrāmaṃ sarāmamabhirāmamanusmarāmi ॥ 1 ॥ asya śrīrāmakavachasya agastya ṛṣiḥ anuṣṭup Chandaḥ sītālakṣmaṇōpētaḥ śrīrāmachandrō dēvatā śrīrāmachandraprasādasiddhyarthē japē viniyōgaḥ । atha dhyānaṃnīlajīmūtasaṅkāśaṃ vidyudvarṇāmbarāvṛtam ।kōmalāṅgaṃ viśālākṣaṃ yuvānamatisundaram ॥ 1 ॥…

Read more