RAMA SABHA

rājasabha, raghu rāmasabhasītā kānta kalyāṇa sabha ।ariṣaḍvargamularayu sabhaparamapadambunu osagu sabha ॥ (rājasabha) vēdāntulakē jñāna sabhavipravarulakē dāna sabha ।durjanulaku virōdhi sabhasajjanulaku santōṣa sabha ॥ (rājasabha) suralu, asurulu kolachu sabhaamarulu, rudrulu pogaḍu…

Read more

SRI RAMA PANCHA RATNA STOTRAM

kañjātapatrāyata lōchanāya karṇāvataṃsōjjvala kuṇḍalāyakāruṇyapātrāya suvaṃśajāya namōstu rāmāyasalakṣmaṇāya ॥ 1 ॥ vidyunnibhāmbhōda suvigrahāya vidyādharaissaṃstuta sadguṇāyavīrāvatāraya virōdhihartrē namōstu rāmāyasalakṣmaṇāya ॥ 2 ॥ saṃsakta divyāyudha kārmukāya samudra garvāpaharāyudhāyasugrīvamitrāya surārihantrē namōstu rāmāyasalakṣmaṇāya ॥ 3…

Read more

DASARATHI SATAKAM

śrī raghurāma chārutula-sītādaḻadhāma śamakṣamādi śṛṃgāra guṇābhirāma trija-gannuta śaurya ramālalāma durvāra kabandharākṣasa vi-rāma jagajjana kalmaṣārnavōttārakanāma! bhadragiri-dāśarathī karuṇāpayōnidhī. ॥ 1 ॥ rāmaviśāla vikrama parājita bhārgavarāma sadguṇastōma parāṅganāvimukha suvrata kāma vinīla nīradaśyāma kakutdhsavaṃśa…

Read more

RAMA RAKSHA STOTRAM

ōṃ asya śrī rāmarakṣā stōtramantrasyabudhakauśika ṛṣiḥśrī sītārāma chandrōdēvatāanuṣṭup Chandaḥsītā śaktiḥśrīmad hanumān kīlakamśrīrāmachandra prītyarthē rāmarakṣā stōtrajapē viniyōgaḥ ॥ dhyānamdhyāyēdājānubāhuṃ dhṛtaśara dhanuṣaṃ baddha padmāsanasthaṃpītaṃ vāsōvasānaṃ navakamala daḻasparthi nētraṃ prasannam ।vāmāṅkārūḍha sītāmukha kamalamilallōchanaṃ…

Read more