Kartikeya Pragna Vivardhana Stotram

skanda uvācha ।yōgīśvarō mahāsēnaḥ kārtikēyō’gninandanaḥ ।skandaḥ kumāraḥ sēnānīḥ svāmī śaṅkarasambhavaḥ ॥ 1 ॥ gāṅgēyastāmrachūḍaścha brahmachārī śikhidhvajaḥ ।tārakārirumāputraḥ krauñchāriścha ṣaḍānanaḥ ॥ 2 ॥ śabdabrahmasamudraścha siddhaḥ sārasvatō guhaḥ ।sanatkumārō bhagavān bhōgamōkṣaphalapradaḥ ॥…

Read more

Sri Subrahmanya Sahasra Nama Stotram

ṛṣaya ūchuḥ ।sarvaśāstrārthatattvajña sarvalōkōpakāraka ।vayaṃ chātithayaḥ prāptā ātithēyō’si suvrata ॥ 1 ॥ jñānadānēna saṃsārasāgarāttārayasva naḥ ।kalau kaluṣachittā yē narāḥ pāparatāḥ sadā ॥ 2 ॥ kēna stōtrēṇa muchyantē sarvapātakabandhanāt ।iṣṭasiddhikaraṃ puṇyaṃ…

Read more

Sri Subrahmanya Sahasra Namavali

ōṃ achintyaśaktayē namaḥ ।ōṃ anaghāya namaḥ ।ōṃ akṣōbhyāya namaḥ ।ōṃ aparājitāya namaḥ ।ōṃ anāthavatsalāya namaḥ ।ōṃ amōghāya namaḥ ।ōṃ aśōkāya namaḥ ।ōṃ ajarāya namaḥ ।ōṃ abhayāya namaḥ ।ōṃ atyudārāya namaḥ…

Read more

Sri Subrahmanya Trishati Stotram

hē svāmināthārtabandhō ।bhasmaliptāṅga gāṅgēya kāruṇyasindhō ॥ rudrākṣadhārinnamastēraudrarōgaṃ hara tvaṃ purārērgurōrmē ।rākēnduvaktraṃ bhavantaṃmārarūpaṃ kumāraṃ bhajē kāmapūram ॥ 1 ॥ māṃ pāhi rōgādaghōrātmaṅgaḻāpāṅgapātēna bhaṅgātsvarāṇām ।kālāchcha duṣpākakūlātkālakālasyasūnuṃ bhajē krāntasānum ॥ 2 ॥ brahmādayō…

Read more

Sri Swaminatha Panchakam

hē svāmināthārtabandhō ।bhasmaliptāṅga gāṅgēya kāruṇyasindhō ॥ rudrākṣadhārinnamastēraudrarōgaṃ hara tvaṃ purārērgurōrmē ।rākēnduvaktraṃ bhavantaṃmārarūpaṃ kumāraṃ bhajē kāmapūram ॥ 1 ॥ māṃ pāhi rōgādaghōrātmaṅgaḻāpāṅgapātēna bhaṅgātsvarāṇām ।kālāchcha duṣpākakūlātkālakālasyasūnuṃ bhajē krāntasānum ॥ 2 ॥ brahmādayō…

Read more

Sri Subrahmanya Hrudaya Stotram

asya śrīsubrahmaṇyahṛdayastōtramahāmantrasya, agastyō bhagavān ṛṣiḥ, anuṣṭupChandaḥ, śrīsubrahmaṇyō dēvatā, sauṃ bījaṃ, svāhā śaktiḥ, śrīṃ kīlakaṃ, śrīsubrahmaṇya prasādasiddhyarthē japē viniyōgaḥ ॥ karanyāsaḥ –subrahmaṇyāya aṅguṣṭhābhyāṃ namaḥ ।ṣaṇmukhāya tarjanībhyāṃ namaḥ ।śaktidharāya madhyamābhyāṃ namaḥ ।ṣaṭkōṇasaṃsthitāya…

Read more

Subrahmanya Aparadha Kshamapana Stotram

namastē namastē guha tārakārēnamastē namastē guha śaktipāṇē ।namastē namastē guha divyamūrtēkṣamasva kṣamasva samastāparādham ॥ 1 ॥ namastē namastē guha dānavārēnamastē namastē guha chārumūrtē ।namastē namastē guha puṇyamūrtēkṣamasva kṣamasva samastāparādham ॥…

Read more

Sri Subrahmanya Kavacha Stotram

asya śrīsubrahmaṇyakavachastōtramahāmantrasya, brahmā ṛṣiḥ, anuṣṭupChandaḥ, śrīsubrahmaṇyō dēvatā, ōṃ nama iti bījaṃ, bhagavata iti śaktiḥ, subrahmaṇyāyēti kīlakaṃ, śrīsubrahmaṇya prasādasiddhyarthē japē viniyōgaḥ ॥ karanyāsaḥ –ōṃ sāṃ aṅguṣṭhābhyāṃ namaḥ ।ōṃ sīṃ tarjanībhyāṃ namaḥ…

Read more

Sri Shanmukha Pancharatna Stuti

sphuradvidyudvallīvalayitamagōtsaṅgavasatiṃbhavāppittapluṣṭānamitakaruṇājīvanavaśāt ।avantaṃ bhaktānāmudayakaramambhōdhara itipramōdādāvāsaṃ vyatanuta mayūrō’sya savidhē ॥ 1 ॥ subrahmaṇyō yō bhavējjñānaśaktyāsiddhaṃ tasmindēvasēnāpatitvam ।itthaṃ śaktiṃ dēvasēnāpatitvaṃsubrahmaṇyō bibhradēṣa vyanakti ॥ 2 ॥ pakṣō’nirvachanīyō dakṣiṇa iti dhiyamaśēṣajanatāyāḥ ।janayati barhī dakṣiṇanirvachanāyōgyapakṣayuktō’yam ॥…

Read more

Sri Shanmukha Dandakam

śrīpārvatīputra, māṃ pāhi vallīśa, tvatpādapaṅkēja sēvāratō’haṃ, tvadīyāṃ nutiṃ dēvabhāṣāgatāṃ kartumārabdhavānasmi, saṅkalpasiddhiṃ kṛtārthaṃ kuru tvam । bhajē tvāṃ sadānandarūpaṃ, mahānandadātāramādyaṃ, parēśaṃ, kalatrōllasatpārśvayugmaṃ, varēṇyaṃ, virūpākṣaputraṃ, surārādhyamīśaṃ, ravīndvagninētraṃ, dviṣaḍbāhu saṃśōbhitaṃ, nāradāgastyakaṇvātrijābālivālmīkivyāsādi saṅkīrtitaṃ, dēvarāṭputrikāliṅgitāṅgaṃ,…

Read more