Print Friendly, PDF & Email

umāṅgōdbhavaṃ dantivaktraṃ gaṇēśaṃ
bhujākaṅkaṇaiḥ śōbhinaṃ dhūmrakētum ।
galē hāramuktāvalīśōbhitaṃ taṃ
namō jñānarūpaṃ gaṇēśaṃ namastē ॥ 1 ॥

gaṇēśaṃ vadēttaṃ smarēt sarvakāryē
smaran sanmukhaṃ jñānadaṃ sarvasiddhim ।
manaśchintitaṃ kāryamēvēṣu siddhyē-
-nnamō buddhikāntaṃ gaṇēśaṃ namastē ॥ 2 ॥

mahāsundaraṃ vaktrachihnaṃ virāṭaṃ
chaturdhābhujaṃ chaikadantaikavarṇam ।
idaṃ dēvarūpaṃ gaṇaṃ siddhināthaṃ
namō bhālachandraṃ gaṇēśaṃ namastē ॥ 3 ॥

sasindūrasatkuṅkumaistulyavarṇaḥ
stutairmōdakaiḥ prīyatē vighnarājaḥ ।
mahāsaṅkaṭachChēdakaṃ dhūmrakētuṃ
namō gauriputraṃ gaṇēśaṃ namastē ॥ 4 ॥

yathā pātakachChēdakaṃ viṣṇunāma
tathā dhyāyatāṃ śaṅkaraṃ pāpanāśaḥ ।
yathā pūjitē ṣaṇmukhē śōkanāśō
namō vighnanāśaṃ gaṇēśaṃ namastē ॥ 5 ॥

sadā sarvadā dhyāyatāmēkadantaṃ
susindūrakaṃ pūjitaṃ raktapuṣpaiḥ ।
sadā charchitaṃ chandanaiḥ kuṅkumāktaṃ
namō jñānarūpaṃ gaṇēśaṃ namastē ॥ 6 ॥

namō gaurikāgarbhajāpatya tubhyaṃ
namō jñānarūpinnamaḥ siddhikānta ।
namō dhyēyapūjyāya hē buddhinātha
surāstvāṃ bhajantē gaṇēśaṃ namastē ॥ 7 ॥

bhujaṅgaprayātaṃ paṭhēdyastu bhaktyā
prabhātē japēnnityamēkāgrachittaḥ ।
kṣayaṃ yānti vighnā diśaḥ śōbhayantaṃ
namō jñānarūpaṃ gaṇēśaṃ namastē ॥ 8 ॥

iti śrīḍhuṇḍhirāja bhujaṅga prayāta stōtram ।