Print Friendly, PDF & Email

udyannadyavivasvānārōhannuttarāṃ divaṃ dēvaḥ ।
hṛdrōgaṃ mama sūryō harimāṇaṃ chā”śu nāśayatu ॥ 1 ॥

nimiṣārdhēnaikēna dvē cha śatē dvē sahasrē dvē ।
kramamāṇa yōjanānāṃ namō’stu tē naḻinanāthāya ॥ 2 ॥

karmajñānakhadaśakaṃ manaścha jīva iti viśvasargāya ।
dvādaśadhā yō vicharati sa dvādaśamūrtirastu mōdāya ॥ 3 ॥

tvaṃ hi yajūṛksāmaḥ tvamāgamastvaṃ vaṣaṭkāraḥ ।
tvaṃ viśvaṃ tvaṃ haṃsaḥ tvaṃ bhānō paramahaṃsaścha ॥ 4 ॥

śivarūpāt jñānamahaṃ tvattō muktiṃ janārdanākārāt ।
śikhirūpādaiśvaryaṃ tvattaśchārōgyamichChāmi ॥ 5 ॥

tvachi dōṣā dṛśi dōṣāḥ hṛdi dōṣā yē’khilēndriyajadōṣāḥ ।
tān pūṣā hatadōṣaḥ kiñchidrōṣāgninā dahatu ॥ 6 ॥

dharmārthakāmamōkṣapratirōdhānugratāpavēgakarān ।
bandīkṛtēndriyagaṇān gadān vikhaṇḍayatu chaṇḍāṃśuḥ ॥ 7 ॥

yēna vinēdaṃ timiraṃ jagadētya grasati charamacharamakhilam ।
dhṛtabōdhaṃ taṃ naḻinībhartāraṃ hartāramāpadāmīḍē ॥ 8 ॥

yasya sahasrābhīśōrabhīśu lēśō himāṃśubimbagataḥ ।
bhāsayati naktamakhilaṃ bhēdayatu vipadgaṇānaruṇaḥ ॥ 9 ॥

timiramiva nētratimiraṃ paṭalamivā’śēṣarōgapaṭalaṃ naḥ ।
kāśamivādhinikāyaṃ kālapitā rōgayuktatāṃ haratāt ॥ 10 ॥

vātāśmarīgadārśastvagdōṣamahōdarapramēhāṃścha ।
grahaṇībhagandharākhyā mahatīstvaṃ mē rujō haṃsi ॥ 11 ॥

tvaṃ mātā tvaṃ śaraṇaṃ tvaṃ dhātā tvaṃ dhanaṃ tvamāchāryaḥ ।
tvaṃ trātā tvaṃ hartā vipadāmarka prasīda mama bhānō ॥ 12 ॥

ityāryādvādaśakaṃ sāmbasya purō nabhaḥsthalātpatitam ।
paṭhatāṃ bhāgyasamṛddhiḥ samastarōgakṣayaścha syāt ॥ 13 ॥

iti śrīsāmbakṛtadvādaśāryāsūryastutiḥ ।