Print Friendly, PDF & Email

1. dhātā –
dhātā kṛtasthalī hētirvāsukī rathakṛnmunē ।
pulastyastumbururiti madhumāsaṃ nayantyamī ॥
dhātā śubhasya mē dātā bhūyō bhūyō’pi bhūyasaḥ ।
raśmijālasamāśliṣṭaḥ tamastōmavināśanaḥ ॥

2. aryama –
aryamā pulahō’thaujāḥ prahēti puñjikasthalī ।
nāradaḥ kachChanīraścha nayantyētē sma mādhavam ॥
mēruśṛṅgāntaracharaḥ kamalākarabāndhavaḥ ।
aryamā tu sadā bhūtyai bhūyasyai praṇatasya mē ॥

3. mitraḥ –
mitrō’triḥ pauruṣēyō’tha takṣakō mēnakā hahaḥ ।
rathasvana iti hyētē śukramāsaṃ nayantyamī ॥
niśānivāraṇapaṭuḥ udayādrikṛtāśrayaḥ ।
mitrō’stu mama mōdāya tamastōmavināśanaḥ ॥

4. varuṇaḥ –
vasiṣṭhō hyaruṇō rambhā sahajanyastathā huhuḥ ।
śukraśchitrasvanaśchaiva śuchimāsaṃ nayantyamī ॥
sūryasyandanamārūḍha archirmālī pratāpavān ।
kālabhūtaḥ kāmarūpō hyaruṇaḥ sēvyatē mayā ॥

5. indraḥ –
indrō viśvāvasuḥ śrōtā ēlāpatrastathā’ṅgirāḥ ।
pramlōchā rākṣasōvaryō nabhōmāsaṃ nayantyamī ॥
sahasraraśmisaṃvītaṃ indraṃ varadamāśrayē ।
śirasā praṇamāmyadya śrēyō vṛddhipradāyakam ॥

6. vivasvān –
vivasvānugrasēnaścha vyāghra āsāraṇō bhṛguḥ ।
anumlōchāḥ śaṅkhapālō nabhasyākhyaṃ nayantyamī ॥
jagannirmāṇakartāraṃ sarvadigvyāptatējasam ।
nabhōgrahamahādīpaṃ vivasvantaṃ namāmyaham ॥

7. tvaṣṭā –
tvaṣṭā ṛchīkatanayaḥ kambaḻākhyastilōttamā ।
brahmāpētō’tha śatajit dhṛtarāṣṭra iṣambharā ॥
tvaṣṭā śubhāya mē bhūyāt śiṣṭāvaḻiniṣēvitaḥ ।
nānāśilpakarō nānādhāturūpaḥ prabhākaraḥ ।

8. viṣṇuḥ –
viṣṇuraśvatarō rambhā sūryavarchāścha satyajit ।
viśvāmitrō makhāpēta ūrjamāsaṃ nayantyamī ॥
bhānumaṇḍalamadhyasthaṃ vēdatrayaniṣēvitam ।
gāyatrīpratipādyaṃ taṃ viṣṇuṃ bhaktyā namāmyaham ॥

9. aṃśuman –
athāṃśuḥ kaśyapastār‍kṣya ṛtasēnastathōrvaśī ।
vidyuchChatrurmahāśaṅkhaḥ sahōmāsaṃ nayantyamī ॥
sadā vidrāvaṇaratō jaganmaṅgaḻadīpakaḥ ।
munīndranivahastutyō bhūtidō’ṃśurbhavēnmama ॥

10. bhagaḥ –
bhagaḥ sphūrjō’riṣṭanēmiḥ ūrṇa āyuścha pañchamaḥ ।
karkōṭakaḥ pūrvachittiḥ pauṣamāsaṃ nayantyamī ॥
tithi māsa ṛtūnāṃ cha vatsarā’yanayōrapi ।
ghaṭikānāṃ cha yaḥ kartā bhagō bhāgyapradō’stu mē ॥

11. pūṣa –
pūṣā dhanañjayō vātaḥ suṣēṇaḥ suruchistathā ।
ghṛtāchī gautamaśchēti tapōmāsaṃ nayantyamī ।
pūṣā tōṣāya mē bhūyāt sarvapāpā’panōdanāt ।
sahasrakarasaṃvītaḥ samastāśāntarāntaraḥ ॥

12. parjanyaḥ –
kraturvārchā bharadvājaḥ parjanyaḥ sēnajit tathā ।
viśvaśchairāvataśchaiva tapasyākhyaṃ nayantyamī ॥
prapañchaṃ pratapan bhūyō vṛṣṭibhirmādayan punaḥ ।
jagadānandajanakaḥ parjanyaḥ pūjyatē mayā ॥

dhyāyēssadā savitṛmaṇḍalamadhyavartī
nārāyaṇassarasijāsana sanniviṣṭaḥ।
kēyūravān makarakuṇḍalavān kirīṭī
hārī hiraṇmayavapuḥ dhṛtaśaṅkhachakraḥ ॥