Print Friendly, PDF & Email

(rudrayāmalataḥ)

śrīdēvyuvācha
śaivāni gāṇapatyāni śāktāni vaiṣṇavāni cha ।
kavachāni cha saurāṇi yāni chānyāni tāni cha ॥ 1॥
śrutāni dēvadēvēśa tvadvaktrānniḥsṛtāni cha ।
kiñchidanyattu dēvānāṃ kavachaṃ yadi kathyatē ॥ 2॥

īśvara uvācha
śa‍ṛṇu dēvi pravakṣyāmi sāvadhānāvadhāraya ।
hanumatkavachaṃ puṇyaṃ mahāpātakanāśanam ॥ 3॥
ētadguhyatamaṃ lōkē śīghraṃ siddhikaraṃ param ।
jayō yasya pragānēna lōkatrayajitō bhavēt ॥ 4॥

ōṃ asya śrīēkādaśavaktrahanumatkavachamālāmantrasya
vīrarāmachandra ṛṣiḥ । anuṣṭupChandaḥ । śrīmahāvīrahanumān rudrō dēvatā ।
hrīṃ bījam । hrauṃ śaktiḥ । sphēṃ kīlakam ।
sarvadūtastambhanārthaṃ jihvākīlanārthaṃ,
mōhanārthaṃ rājamukhīdēvatāvaśyārthaṃ
brahmarākṣasaśākinīḍākinībhūtaprētādibādhāparihārārthaṃ
śrīhanumaddivyakavachākhyamālāmantrajapē viniyōgaḥ ।

atha karanyāsaḥ ।
ōṃ hrauṃ āñjanēyāya aṅguṣṭhabhyāṃ namaḥ ।
ōṃ sphēṃ rudramūrtayē tarjanībhyāṃ namaḥ ।
ōṃ sphēṃ vāyuputrāya madhyamābhyāṃ namaḥ ।
ōṃ sphēṃ añjanīgarbhāya anāmikābhyāṃ namaḥ ।
ōṃ sphēṃ rāmadūtāya kaniṣṭhikābhyāṃ namaḥ ।
ōṃ hrauṃ brahmāstrādinivāraṇāya karatalakarapṛṣṭhābhyāṃ namaḥ ।

atha aṅganyāsaḥ ।
ōṃ hrauṃ āñjanēyāya hṛdayāya namaḥ ।
ōṃ sphēṃ rudramūrtayē śirasē svāhā ।
ōṃ sphēṃ vāyuputrāya śikhāyai vaṣaṭ ।
ōṃ hrauṃ añjanīgarbhāya kavachāya hum ।
ōṃ sphēṃ rāmadūtāya nētratrayāya vauṣaṭ ।
ōṃ hrauṃ brahmāstrādinivāraṇāya astrāya phaṭ ।
iti nyāsaḥ ।

atha dhyānam ।
ōṃ dhyāyēdraṇē hanumantamēkādaśamukhāmbujam ।
dhyāyēttaṃ rāvaṇōpētaṃ daśabāhuṃ trilōchanaṃ
hāhākāraiḥ sadarpaiścha kampayantaṃ jagattrayam ।
brahmādivanditaṃ dēvaṃ kapikōṭisamanvitaṃ
ēvaṃ dhyātvā japēddēvi kavachaṃ paramādbhutam ॥

digbandhāḥ
ōṃ indradigbhāgē gajārūḍhahanumatē brahmāstraśaktisahitāya
chauravyāghrapiśāchabrahmarākṣasaśākinīḍākinīvētālasamūhōchchāṭanāya
māṃ rakṣa rakṣa svāhā ।

ōṃ agnidigbhāgē mēṣāruḍhahanumatē astraśaktisahitāya chauravyāghra-
piśāchabrahmarākṣasaśākinīḍākinīvētālasamūhōchchāṭanāya
māṃ rakṣa rakṣa svāhā ।

ōṃ yamadigbhāgē mahiṣārūḍhahanumatē khaḍgaśaktisahitāya chauravyāghra-
piśāchabrahmarākṣasaśākinīḍākinīvētālasamūhōchchāṭanāya
māṃ rakṣa rakṣa svāhā ।

ōṃ niṛrtidigbhāgē narārūḍhahanumatē khaḍgaśaktisahitāya chauravyāghra-
piśāchabrahmarākṣasaśākinīḍākinīvētālasamūhōchchāṭanāya
māṃ rakṣa rakṣa svāhā ।

ōṃ varuṇadigbhāgē makarārūḍhahanumatē prāṇaśaktisahitāya
chauravyāghra piśāchabrahmarākṣasaśākinīḍākinīvētālasamūhōchchāṭanāya
māṃ rakṣa rakṣa svāhā ।

ōṃ vāyudigbhāgē mṛgārūḍhahanumatē aṅkuśaśaktisahitāya
chauravyāghrapiśāchabrahmarākṣasaśākinīḍākinīvētālasamūhōchchāṭanāya
māṃ rakṣa rakṣa svāhā ।

ōṃ kubēradigbhāgē aśvārūḍhahanumatē gadāśaktisahitāya
chauravyāghra piśāchabrahmarākṣasaśākinīḍākinīvētālasamūhōchchāṭanāya
māṃ rakṣa rakṣa svāhā ।

ōṃ īśānadigbhāgē rākṣasārūḍhahanumatē parvataśaktisahitāya
chauravyāghra piśāchabrahmarākṣasaśākinīḍākinīvētālasamūhōchchāṭanāya
māṃ rakṣa rakṣa svāhā ।

ōṃ antarikṣadigbhāgē vartulahanumatē mudgaraśaktisahitāya
chauravyāghra piśāchabrahmarākṣasaśākinīḍākinīvētālasamūhōchchāṭanāya
māṃ rakṣa rakṣa svāhā ।

ōṃ bhūmidigbhāgē vṛśchikārūḍhahanumatē vajraśaktisahitāya
chauravyāghra piśāchabrahmarākṣasaśākinīḍākinīvētālasamūhōchchāṭanāya
māṃ rakṣa rakṣa svāhā ।

ōṃ vajramaṇḍalē haṃsārūḍhahanumatē vajraśaktisahitāya chauravyāghra-
piśāchabrahmarākṣasaśākinīḍākinīvētālasamūhōchchāṭanāya
māṃ rakṣa rakṣa svāhā ।

mālāmantraḥ ।
ōṃ hrīṃ yīṃ yaṃ prachaṇḍaparākramāya ēkādaśamukhahanumatē
haṃsayatibandha-matibandha-vāgbandha-bhairuṇḍabandha-bhūtabandha-
prētabandha-piśāchabandha-jvarabandha-śūlabandha-
sarvadēvatābandha-rāgabandha-mukhabandha-rājasabhābandha-
ghōravīrapratāparaudrabhīṣaṇahanumadvajradaṃṣṭrānanāya
vajrakuṇḍalakaupīnatulasīvanamālādharāya sarvagrahōchchāṭanōchchāṭanāya
brahmarākṣasasamūhōchchāṭānāya jvarasamūhōchchāṭanāya rājasamūhōchchāṭanāya
chaurasamūhōchchāṭanāya śatrusamūhōchchāṭanāya duṣṭasamūhōchchāṭanāya
māṃ rakṣa rakṣa svāhā ॥ 1 ॥

ōṃ vīrahanumatē namaḥ ।
ōṃ namō bhagavatē vīrahanumatē pītāmbaradharāya karṇakuṇḍalādyā-
bharaṇālaṅkṛtabhūṣaṇāya kirīṭabilvavanamālāvibhūṣitāya
kanakayajñōpavītinē kaupīnakaṭisūtravirājitāya
śrīvīrarāmachandramanōbhilaṣitāya laṅkādidahanakāraṇāya
ghanakulagirivajradaṇḍāya akṣakumārasaṃhārakāraṇāya
ōṃ yaṃ ōṃ namō bhagavatē rāmadūtāya phaṭ svāhā ॥

ōṃ aiṃ hrīṃ hrauṃ hanumatē sītārāmadūtāya sahasramukharājavidhvaṃsakāya
añjanīgarbhasambhūtāya śākinīḍākinīvidhvaṃsanāya kilikilichuchu kārēṇa
vibhīṣaṇāya vīrahanumaddēvāya ōṃ hrīṃ śrīṃ hrau hrāṃ phaṭ svāhā ॥

ōṃ śrīvīrahanumatē hauṃ hrūṃ phaṭ svāhā ।
ōṃ śrīvīrahanumatē sphrūṃ hrūṃ phaṭ svāhā ।
ōṃ śrīvīrahanumatē hrauṃ hrūṃ phaṭ svāhā ।
ōṃ śrīvīrahanumatē sphrūṃ phaṭ svāhā ।
ōṃ hrāṃ śrīvīrahanumatē hrauṃ hūṃ phaṭ svāhā ।
ōṃ śrīvīrahanumatē hraiṃ huṃ phaṭ svāhā ।

ōṃ hrāṃ pūrvamukhē vānaramukhahanumatē
laṃ sakalaśatrusaṃhārakāya huṃ phaṭ svāhā ।

ōṃ āgnēyamukhē matsyamukhahanumatē
raṃ sakalaśatrusakalaśatrusaṃhārakāya huṃ phaṭ svāhā ।

ōṃ dakṣiṇamukhē kūrmamukhahanumatē
maṃ sakalaśatrusakalaśatrusaṃhārakāya huṃ phaṭ svāhā ।

ōṃ naiṛrtimukhē varāhamukhahanumatē
kṣaṃ sakalaśatrusakalaśatrusaṃhārakāya huṃ phaṭ svāhā ।

ōṃ paśchimamukhē nārasiṃhamukhahanumatē
vaṃ sakalaśatrusakalaśatrusaṃhārakāya huṃ phaṭ svāhā ।

ōṃ vāyavyamukhē garuḍamukhahanumatē
yaṃ sakalaśatrusakalaśatrusaṃhārakāya huṃ phaṭ svāhā ।

ōṃ uttaramukhē śarabhamukhahanumatē
saṃ sakalaśatrusakalaśatrusaṃhārakāya huṃ phaṭ svāhā ।

ōṃ īśānamukhē vṛṣabhamukhahanumatē hūṃ
āṃ sakalaśatrusakalaśatrusaṃhārakāya huṃ phaṭ svāhā ।

ōṃ ūrdhvamukhē jvālāmukhahanumatē
āṃ sakalaśatrusakalaśatrusaṃhārakāya huṃ phaṭ svāhā ।

ōṃ adhōmukhē mārjāramukhahanumatē
hrīṃ sakalaśatrusakalaśatrusaṃhārakāya huṃ phaṭ svāhā ।

ōṃ sarvatra jaganmukhē hanumatē
sphrūṃ sakalaśatrusakalaśatrusaṃhārakāya huṃ phaṭ svāhā ।

ōṃ śrīsītārāmapādukādharāya mahāvīrāya vāyuputrāya kaniṣṭhāya
brahmaniṣṭhāya ēkādaśarudramūrtayē mahābalaparākramāya
bhānumaṇḍalagrasanagrahāya chaturmukhavaraprasādāya
mahābhayarakṣakāya yaṃ haum ।

ōṃ hasphēṃ hasphēṃ hasphēṃ śrīvīrahanumatē namaḥ ēkādaśavīrahanuman
māṃ rakṣa rakṣa śāntiṃ kuru kuru tuṣṭiṃ kuru karu puṣṭiṃ kuru kuru
mahārōgyaṃ kuru kuru abhayaṃ kuru kuru avighnaṃ kuru kuru
mahāvijayaṃ kuru kuru saubhāgyaṃ kuru kuru sarvatra vijayaṃ kuru kuru
mahālakṣmīṃ dēhi huṃ phaṭ svāhā ॥

phalaśrutiḥ
ityētatkavachaṃ divyaṃ śivēna parikīrtitam ।
yaḥ paṭhētprayatō bhūtvā sarvānkāmānavāpnuyāt ॥

dvikālamēkakālaṃ vā trivāraṃ yaḥ paṭhēnnaraḥ ।
rōgān punaḥ kṣaṇāt jitvā sa pumān labhatē śriyam ॥

madhyāhnē cha jalē sthitvā chaturvāraṃ paṭhēdyadi ।
kṣayāpasmārakuṣṭhāditāpatrayanivāraṇam ॥

yaḥ paṭhētkavachaṃ divyaṃ hanumaddhyānatatparaḥ ।
triḥsakṛdvā yathājñānaṃ sō’pi puṇyavatāṃ varaḥ ॥

dēvamabhyarchya vidhivatpuraścharyāṃ samārabhēt ।
ēkādaśaśataṃ jāpyaṃ daśāṃśahavanādikam ॥

yaḥ karōti narō bhaktyā kavachasya samādaram ।
tataḥ siddhirbhavēttasya paricharyāvidhānataḥ ॥

gadyapadyamayā vāṇī tasya vaktrē prajāyatē ।
brahmahatyādipāpēbhyō muchyatē nātra saṃśayaḥ ॥

ēkādaśamukhihanumatkavachaṃ samāpta ॥