Print Friendly, PDF & Email

sarvē uchuḥ ।
yatō’nantaśaktēranantāścha jīvā
yatō nirguṇādapramēyā guṇāstē ।
yatō bhāti sarvaṃ tridhā bhēdabhinnaṃ
sadā taṃ gaṇēśaṃ namāmō bhajāmaḥ ॥ 1 ॥

yataśchāvirāsījjagatsarvamēta-
-ttathābjāsanō viśvagō viśvagōptā ।
tathēndrādayō dēvasaṅghā manuṣyāḥ
sadā taṃ gaṇēśaṃ namāmō bhajāmaḥ ॥ 2 ॥

yatō vahnibhānū bhavō bhūrjalaṃ cha
yataḥ sāgarāśchandramā vyōma vāyuḥ ।
yataḥ sthāvarā jaṅgamā vṛkṣasaṅghāḥ
sadā taṃ gaṇēśaṃ namāmō bhajāmaḥ ॥ 3 ॥

yatō dānavāḥ kinnarā yakṣasaṅghā
yataśchāraṇā vāraṇāḥ śvāpadāścha ।
yataḥ pakṣikīṭā yatō vīrudhaścha
sadā taṃ gaṇēśaṃ namāmō bhajāmaḥ ॥ 4 ॥

yatō buddhirajñānanāśō mumukṣō-
-ryataḥ sampadō bhaktasantōṣadāḥ syuḥ ।
yatō vighnanāśō yataḥ kāryasiddhiḥ
sadā taṃ gaṇēśaṃ namāmō bhajāmaḥ ॥ 5 ॥

yataḥ putrasampadyatō vāñChitārthō
yatō’bhaktavighnāstathā’nēkarūpāḥ ।
yataḥ śōkamōhau yataḥ kāma ēva
sadā taṃ gaṇēśaṃ namāmō bhajāmaḥ ॥ 6 ॥

yatō’nantaśaktiḥ sa śēṣō babhūva
dharādhāraṇē’nēkarūpē cha śaktaḥ ।
yatō’nēkadhā svargalōkā hi nānā
sadā taṃ gaṇēśaṃ namāmō bhajāmaḥ ॥ 7 ॥

yatō vēdavāchō vikuṇṭhā manōbhiḥ
sadā nēti nētīti yattā gṛṇanti ।
parabrahmarūpaṃ chidānandabhūtaṃ
sadā taṃ gaṇēśaṃ namāmō bhajāmaḥ ॥ 8 ॥

śrīgaṇēśa uvācha ।
punarūchē gaṇādhīśaḥ stōtramētatpaṭhēnnaraḥ ।
trisandhyaṃ tridinaṃ tasya sarvakāryaṃ bhaviṣyati ॥ 9 ॥

yō japēdaṣṭadivasaṃ ślōkāṣṭakamidaṃ śubham ।
aṣṭavāraṃ chaturthyāṃ tu sō’ṣṭasiddhīravāpnuyāt ॥ 10 ॥

yaḥ paṭhēnmāsamātraṃ tu daśavāraṃ dinē dinē ।
sa mōchayēdbandhagataṃ rājavadhyaṃ na saṃśayaḥ ॥ 11 ॥

vidyākāmō labhēdvidyāṃ putrārthī putramāpnuyāt ।
vāñChitāँllabhatē sarvānēkaviṃśativārataḥ ॥ 12 ॥

yō japētparayā bhaktyā gajānanaparō naraḥ ।
ēvamuktvā tatō dēvaśchāntardhānaṃ gataḥ prabhuḥ ॥ 13 ॥

iti śrīgaṇēśapurāṇē upāsanākhaṇḍē śrīgaṇēśāṣṭakam ।