Print Friendly, PDF & Email

raṇatkṣudraghaṇṭāninādābhirāmaṃ
chalattāṇḍavōddaṇḍavatpadmatālam ।
lasattundilāṅgōparivyālahāraṃ
gaṇādhīśamīśānasūnuṃ tamīḍē ॥ 1 ॥

dhvanidhvaṃsavīṇālayōllāsivaktraṃ
sphurachChuṇḍadaṇḍōllasadbījapūram ।
galaddarpasaugandhyalōlālimālaṃ
gaṇādhīśamīśānasūnuṃ tamīḍē ॥ 2 ॥

prakāśajjapāraktaratnaprasūna-
pravālaprabhātāruṇajyōtirēkam ।
pralambōdaraṃ vakratuṇḍaikadantaṃ
gaṇādhīśamīśānasūnuṃ tamīḍē ॥ 3 ॥

vichitrasphuradratnamālākirīṭaṃ
kirīṭōllasachchandrarēkhāvibhūṣam ।
vibhūṣaikabhūṣaṃ bhavadhvaṃsahētuṃ
gaṇādhīśamīśānasūnuṃ tamīḍē ॥ 4 ॥

udañchadbhujāvallarīdṛśyamūlō-
chchaladbhrūlatāvibhramabhrājadakṣam ।
marutsundarīchāmaraiḥ sēvyamānaṃ
gaṇādhīśamīśānasūnuṃ tamīḍē ॥ 5 ॥

sphuranniṣṭhurālōlapiṅgākṣitāraṃ
kṛpākōmalōdāralīlāvatāram ।
kalābindugaṃ gīyatē yōgivaryai-
rgaṇādhīśamīśānasūnuṃ tamīḍē ॥ 6 ॥

yamēkākṣaraṃ nirmalaṃ nirvikalpaṃ
guṇātītamānandamākāraśūnyam ।
paraṃ pāramōṅkāramāmnāyagarbhaṃ
vadanti pragalbhaṃ purāṇaṃ tamīḍē ॥ 7 ॥

chidānandasāndrāya śāntāya tubhyaṃ
namō viśvakartrē cha hartrē cha tubhyam ।
namō’nantalīlāya kaivalyabhāsē
namō viśvabīja prasīdēśasūnō ॥ 8 ॥

imaṃ sustavaṃ prātarutthāya bhaktyā
paṭhēdyastu martyō labhētsarvakāmān ।
gaṇēśaprasādēna siddhyanti vāchō
gaṇēśē vibhau durlabhaṃ kiṃ prasannē ॥ 9 ॥