Print Friendly, PDF & Email

śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ chaturbhujam ।
prasannavadanaṃ dhyāyētsarvavighnōpaśāntayēḥ ॥ 1 ॥

abhīpsitārtha sidhyarthaṃ pūjitō yaḥ surāsuraiḥ ।
sarvavighnaharastasmai gaṇādhipatayē namaḥ ॥ 2 ॥

gaṇānāmadhipaśchaṇḍō gajavaktrastrilōchanaḥ ।
prasannō bhava mē nityaṃ varadātarvināyaka ॥ 3 ॥

sumukhaśchaikadantaścha kapilō gajakarṇakaḥ ।
lambōdaraścha vikaṭō vighnanāśō vināyakaḥ ॥ 4 ॥

dhūmrakēturgaṇādhyakṣō phālachandrō gajānanaḥ ।
dvādaśaitāni nāmāni gaṇēśasya tu yaḥ paṭhēt ॥ 5 ॥

vidyārthī labhatē vidyāṃ dhanārthī vipulaṃ dhanam ।
iṣṭakāmaṃ tu kāmārthī dharmārthī mōkṣamakṣayam ॥ 6 ॥

vidhyārambhē vivāhē cha pravēśē nirgamē tathā ।
saṅgrāmē saṅkaṭē chaiva vighnastasya na jāyatē ॥ 7 ॥

॥ iti mudgalapurāṇōktaṃ śrīgaṇēśadvādaśanāmastōtraṃ sampūrṇam ॥