Print Friendly, PDF & Email

gṛtsamada uvācha ।
vighnēśavīryāṇi vichitrakāṇi
bandījanairmāgadhakaiḥ smṛtāni ।
śrutvā samuttiṣṭha gajānana tvaṃ
brāhmē jaganmaṅgaḻakaṃ kuruṣva ॥ 1 ॥

ēvaṃ mayā prārthita vighnarāja-
-śchittēna chōtthāya bahirgaṇēśaḥ ।
taṃ nirgataṃ vīkṣya namanti dēvāḥ
śambhvādayō yōgimukhāstathāham ॥ 2 ॥

śauchādikaṃ tē parikalpayāmi
hēramba vai dantaviśuddhimēvam ।
vastrēṇa samprōkṣya mukhāravindaṃ
dēvaṃ sabhāyāṃ vinivēśayāmi ॥ 3 ॥

dvijādisarvairabhivanditaṃ cha
śukādibhirmōdasumōdakādyaiḥ ।
sambhāṣya chālōkya samutthitaṃ taṃ
sumaṇḍapaṃ kalpya nivēśayāmi ॥ 4 ॥

ratnaiḥ sudīptaiḥ pratibimbitaṃ taṃ
paśyāmi chittēna vināyakaṃ cha ।
tatrāsanaṃ ratnasuvarṇayuktaṃ
saṅkalpya dēvaṃ vinivēśayāmi ॥ 5 ॥

siddhyā cha buddhyā saha vighnarāja
pādyaṃ kuru prēmabharēṇa sarvaiḥ ।
suvāsitaṃ nīramathō gṛhāṇa
chittēna dattaṃ cha sukhōṣṇabhāvam ॥ 6 ॥

tataḥ suvastrēṇa gaṇēśamādau
samprōkṣya dūrvādibhirarchayāmi ।
chittēna bhāvapriya dīnabandhō
manō vilīnaṃ kuru tē padābjē ॥ 7 ॥

karpūrakailādisuvāsitaṃ tu
sukalpitaṃ tōyamathō gṛhāṇa ।
āchamya tēnaiva gajānana tvaṃ
kṛpākaṭākṣēṇa vilōkayāśu ॥ 8 ॥

pravālamuktāphalahāṭakādyaiḥ
susaṃskṛtaṃ hyantarabhāvakēna ।
anarghyamarghyaṃ saphalaṃ kuruṣva
mayā pradattaṃ gaṇarāja ḍhuṇḍhē ॥ 9 ॥

saugandhyayuktaṃ madhuparkamādyaṃ
saṅkalpitaṃ bhāvayutaṃ gṛhāṇa ।
punastathāchamya vināyaka tvaṃ
bhaktāṃścha bhaktēśa surakṣayāśu ॥ 10 ॥

suvāsitaṃ champakajātikādyai-
-stailaṃ mayā kalpitamēva ḍhuṇḍhē ।
gṛhāṇa tēna pravimardayāmi
sarvāṅgamēvaṃ tava sēvanāya ॥ 11 ॥

tataḥ sukhōṣṇēna jalēna chāha-
-manēkatīrthāhṛtakēna ḍhuṇḍhē ।
chittēna śuddhēna cha snāpayāmi
snānaṃ mayā dattamathō gṛhāṇa ॥ 12 ॥

tataḥ payaḥsnānamachintyabhāva
gṛhāṇa tōyasya tathā gaṇēśa ।
punardadhisnānamanāmaya tvaṃ
chittēna dattaṃ cha jalasya chaiva ॥ 13 ॥

tatō ghṛtasnānamapāravandya
sutīrthajaṃ vighnahara prasīda ।
gṛhāṇa chittēna sukalpitaṃ tu
tatō madhusnānamathō jalasya ॥ 14 ॥

suśarkarāyuktamathō gṛhāṇa
snānaṃ mayā kalpitamēva ḍhuṇḍhē ।
tatō jalasnānamaghāpahantṛ
vighnēśa māyābhramaṃ vārayāśu ॥ 15 ॥

suyakṣapaṅkasthamathō gṛhāṇa
snānaṃ parēśādhipatē tataścha ।
kaumaṇḍalīsambhavajaṃ kuruṣva
viśuddhamēvaṃ parikalpitaṃ tu ॥ 16 ॥

tatastu sūktairmanasā gaṇēśaṃ
sampūjya dūrvādibhiralpabhāvaiḥ ।
apārakairmaṇḍalabhūtabrahma-
-ṇaspatyakaistaṃ hyabhiṣēchayāmi ॥ 17 ॥

tataḥ suvastrēṇa tu prōñChanaṃ tvaṃ
gṛhāṇa chittēna mayā sukalpitam ।
tatō viśuddhēna jalēna ḍhuṇḍhē
hyāchāntamēvaṃ kuru vighnarāja ॥ 18 ॥

agnau viśuddhē tu gṛhāṇa vastrē
hyanarghyamaulyē manasā mayā tē ।
dattē parichChādya nijātmadēhaṃ
tābhyāṃ mayūrēśa janāṃścha pālaya ॥ 19 ॥

āchamya vighnēśa punastathaiva
chittēna dattaṃ mukhamuttarīyam ।
gṛhāṇa bhaktapratipālaka tvaṃ
namō yathā tārakasaṃyutaṃ tu ॥ 20 ॥

yajñōpavītaṃ triguṇasvarūpaṃ
sauvarṇamēvaṃ hyahināthabhūtam ।
bhāvēna dattaṃ gaṇanātha tattvaṃ
gṛhāṇa bhaktōddhṛtikāraṇāya ॥ 21 ॥

āchāntamēvaṃ manasā pradattaṃ
kuruṣva śuddhēna jalēna ḍhuṇḍhē ।
punaścha kaumaṇḍalakēna pāhi viśvaṃ
prabhō khēlakaraṃ sadā tē ॥ 22 ॥

udyaddinēśābhamathō gṛhāṇa
sindūrakaṃ tē manasā pradattam ।
sarvāṅgasaṃlēpanamādarādvai
kuruṣva hēramba cha tēna pūrṇam ॥ 23 ॥

sahasraśīrṣaṃ manasā mayā tvaṃ
dattaṃ kirīṭaṃ tu suvarṇajaṃ vai ।
anēkaratnaiḥ khachitaṃ gṛhāṇa
brahmēśa tē mastakaśōbhanāya ॥ 24 ॥

vichitraratnaiḥ kanakēna ḍhuṇḍhē
yutāni chittēna mayā parēśa ।
dattāni nānāpadakuṇḍalāni
gṛhāṇa śūrpaśrutibhūṣaṇāya ॥ 25 ॥

śuṇḍāvibhūṣārthamanantakhēlin
suvarṇajaṃ kañchukamāgṛhāṇa ।
ratnaiścha yuktaṃ manasā mayā ya-
-ddattaṃ prabhō tatsaphalaṃ kuruṣva ॥ 26 ॥

suvarṇaratnaiścha yutāni ḍhuṇḍhē
sadaikadantābharaṇāni kalpya ।
gṛhāṇa chūḍākṛtayē parēśa
dattāni dantasya cha śōbhanārtham ॥ 27 ॥

ratnaiḥ suvarṇēna kṛtāni tāni
gṛhāṇa chatvāri mayā prakalpya ।
sambhūṣaya tvaṃ kaṭakāni nātha
chaturbhujēṣu hyaja vighnahārin ॥ 28 ॥

vichitraratnaiḥ khachitaṃ suvarṇa-
-sambhūtakaṃ gṛhya mayā pradattam ।
tathāṅgulīṣvaṅgulikaṃ gaṇēśa
chittēna saṃśōbhaya tatparēśa ॥ 29 ॥

vichitraratnaiḥ khachitāni ḍhuṇḍhē
kēyūrakāṇi hyatha kalpitāni ।
suvarṇajāni pramathādhinātha
gṛhāṇa dattāni tu bāhuṣu tvam ॥ 30 ॥

pravālamuktāphalaratnajaistvaṃ
suvarṇasūtraiścha gṛhāṇa kaṇṭhē ।
chittēna dattā vividhāścha mālā
urōdarē śōbhaya vighnarāja ॥ 31 ॥

chandraṃ lalāṭē gaṇanātha pūrṇaṃ
vṛddhikṣayābhyāṃ tu vihīnamādyam ।
saṃśōbhaya tvaṃ varasaṃyutaṃ tē
bhaktipriyatvaṃ prakaṭīkuruṣva ॥ 32 ॥

chintāmaṇiṃ chintitadaṃ parēśa
hṛddēśagaṃ jyōtirmayaṃ kuruṣva ।
maṇiṃ sadānandasukhapradaṃ cha
vighnēśa dīnārthada pālayasva ॥ 33 ॥

nābhau phaṇīśaṃ cha sahasraśīrṣaṃ
saṃvēṣṭanēnaiva gaṇādhinātha ।
bhaktaṃ subhūṣaṃ kuru bhūṣaṇēna
varapradānaṃ saphalaṃ parēśa ॥ 34 ॥

kaṭītaṭē ratnasuvarṇayuktāṃ
kāñchīṃ suchittēna cha dhārayāmi ।
vighnēśa jyōtirgaṇadīpanīṃ tē
prasīda bhaktaṃ kuru māṃ dayābdhē ॥ 35 ॥

hēramba tē ratnasuvarṇayuktē
sunūpurē mañjirakē tathaiva ।
sukiṅkiṇīnādayutē subuddhyā
supādayōḥ śōbhaya mē pradattē ॥ 36 ॥

ityādi nānāvidhabhūṣaṇāni
tavēchChayā mānasakalpitāni ।
sambhūṣayāmyēva tvadaṅgakēṣu
vichitradhātuprabhavāni ḍhuṇḍhē ॥ 37 ॥

suchandanaṃ raktamamōghavīryaṃ
sugharṣitaṃ hyaṣṭakagandhamukhyaiḥ ।
yuktaṃ mayā kalpitamēkadanta
gṛhāṇa tē tvaṅgavilēpanārtham ॥ 38 ॥

liptēṣu vaichitryamathāṣṭagandhai-
-raṅgēṣu tē’haṃ prakarōmi chitram ।
prasīda chittēna vināyaka tvaṃ
tataḥ suraktaṃ ravimēva phālē ॥ 39 ॥

ghṛtēna vai kuṅkumakēna raktān
sutaṇḍulāṃstē parikalpayāmi ।
phālē gaṇādhyakṣa gṛhāṇa pāhi
bhaktān subhaktipriya dīnabandhō ॥ 40 ॥

gṛhāṇa bhō champakamālatīni
jalapaṅkajāni sthalapaṅkajāni ।
chittēna dattāni cha mallikāni
puṣpāṇi nānāvidhavṛkṣajāni ॥ 41 ॥

puṣpōpari tvaṃ manasā gṛhāṇa
hēramba mandāraśamīdaḻāni ।
mayā suchittēna prakalpitāni
hyapārakāṇi praṇavākṛtē tu ॥ 42 ॥

dūrvāṅkurānvai manasā pradattāṃ-
-stripañchapatrairyutakāṃścha snigdhān ।
gṛhāṇa vighnēśvara saṅkhyayā tvaṃ
hīnāṃścha sarvōpari vakratuṇḍa ॥ 43 ॥

daśāṅgabhūtaṃ manasā mayā tē
dhūpaṃ pradattaṃ gaṇarāja ḍhuṇḍhē ।
gṛhāṇa saurabhyakaraṃ parēśa
siddhyā cha buddhyā saha bhaktapāla ॥ 44 ॥

dīpaṃ suvartyā yutamādarāttē
dattaṃ mayā mānasakaṃ gaṇēśa ।
gṛhāṇa nānāvidhajaṃ ghṛtādi-
-tailādisambhūtamamōghadṛṣṭē ॥ 45 ॥

bhōjyaṃ cha lēhyaṃ gaṇarāja pēyaṃ
chōṣyaṃ cha nānāvidhaṣaḍrasāḍhyam ।
gṛhāṇa naivēdyamathō mayā tē
sukalpitaṃ puṣṭipatē mahātman ॥ 46 ॥

suvāsitaṃ bhōjanamadhyabhāgē
jalaṃ mayā dattamathō gṛhāṇa ।
kamaṇḍalusthaṃ manasā gaṇēśa
pibasva viśvādikatṛptikārin ॥ 47 ॥

tataḥ karōdvartanakaṃ gṛhāṇa
saugandhyayuktaṃ mukhamārjanāya ।
suvāsitēnaiva sutīrthajēna
sukalpitaṃ nātha gṛhāṇa ḍhuṇḍhē ॥ 48 ॥

punastathāchamya suvāsitaṃ cha
dattaṃ mayā tīrthajalaṃ pibasva ।
prakalpya vighnēśa tataḥ paraṃ tē
samprōñChanaṃ hastamukhē karōmi ॥ 49 ॥

drākṣādirambhāphalachūtakāni
khārjūrakārkandhukadāḍimāni ।
susvādayuktāni mayā prakalpya
gṛhāṇa dattāni phalāni ḍhuṇḍhē ॥ 50 ॥

punarjalēnaiva karādikaṃ tē
saṅkṣālayāmi manasā gaṇēśa ।
suvāsitaṃ tōyamathō pibasva
mayā pradattaṃ manasā parēśa ॥ 51 ॥

aṣṭāṅgayuktaṃ gaṇanātha dattaṃ
tāmbūlakaṃ tē manasā mayā vai ।
gṛhāṇa vighnēśvara bhāvayuktaṃ
sadā sakṛttuṇḍaviśōdhanārtham ॥ 52 ॥

tatō mayā kalpitakē gaṇēśa
mahāsanē ratnasuvarṇayuktē ।
mandārakārpāsakayuktavastrai-
-ranarghyasañChāditakē prasīda ॥ 53 ॥

tatastvadīyāvaraṇaṃ parēśa
sampūjayāmi manasā yathāvat ।
nānōpachāraiḥ paramapriyaistu
tvatprītikāmārthamanāthabandhō ॥ 54 ॥

gṛhāṇa lambōdara dakṣiṇāṃ tē
hyasaṅkhyabhūtāṃ manasā pradattām ।
sauvarṇamudrādikamukhyabhāvāṃ
pāhi prabhō viśvamidaṃ gaṇēśa ॥ 55 ॥

rājōpachārānvividhāngṛhāṇa
hastyaśvaChatrādikamādarādvai ।
chittēna dattān gaṇanātha ḍhuṇḍhē
hyapārasaṅkhyān sthirajaṅgamāṃstē ॥ 56 ॥

dānāya nānāvidharūpakāṃstē
gṛhāṇa dattānmanasā mayā vai ।
padārthabhūtān sthirajaṅgamāṃścha
hēramba māṃ tāraya mōhabhāvāt ॥ 57 ॥

mandārapuṣpāṇi śamīdaḻāni
dūrvāṅkurāṃstē manasā dadāmi ।
hēramba lambōdara dīnapāla
gṛhāṇa bhaktaṃ kuru māṃ padē tē ॥ 58 ॥

tatō haridrāmabiraṃ gulālaṃ
sindūrakaṃ tē parikalpayāmi ।
suvāsitaṃ vastu suvāsabhūtai-
-rgṛhāṇa brahmēśvara śōbhanārtham ॥ 59 ॥

tataḥ śukādyāḥ śivaviṣṇumukhyā
indrādayaḥ śēṣamukhāstathānyē ।
munīndrakāḥ sēvakabhāvayuktāḥ
sabhāsanasthaṃ praṇamanti ḍhuṇḍhim ॥ 60 ॥

vāmāṅgakē śaktiyutā gaṇēśaṃ
siddhistu nānāvidhasiddhibhistam ।
atyantabhāvēna susēvatē tu
māyāsvarūpā paramārthabhūtā ॥ 61 ॥

gaṇēśvaraṃ dakṣiṇabhāgasaṃsthā
buddhiḥ kalābhiścha subōdhikābhiḥ ।
vidyābhirēvaṃ bhajatē parēśa
māyāsu sāṅkhyapradachittarūpāḥ ॥ 62 ॥

pramōdamōdādayaḥ pṛṣṭhabhāgē
gaṇēśvaraṃ bhāvayutā bhajantē ।
bhaktēśvarā mudgalaśambhumukhyāḥ
śukādayastaṃ sma purō bhajantē ॥ 63 ॥

gandharvamukhyā madhuraṃ jaguścha
gaṇēśagītaṃ vividhasvarūpam ।
nṛtyaṃ kalāyuktamathō purastā-
-chchakrustathā hyapsarasō vichitram ॥ 64 ॥

ityādinānāvidhabhāvayuktaiḥ
saṃsēvitaṃ vighnapatiṃ bhajāmi ।
chittēna dhyātvā tu nirañjanaṃ vai
karōmi nānāvidhadīpayuktam ॥ 65 ॥

chaturbhujaṃ pāśadharaṃ gaṇēśaṃ
tathāṅkuśaṃ dantayutaṃ tamēvam ।
trinētrayuktaṃ tvabhayaṅkaraṃ taṃ
mahōdaraṃ chaikaradaṃ gajāsyam ॥ 66 ॥

sarpōpavītaṃ gajakarṇadhāraṃ
vibhūtibhiḥ sēvitapādapadmam ।
dhyāyēdgaṇēśaṃ vividhaprakāraiḥ
supūjitaṃ śaktiyutaṃ parēśam ॥ 67 ॥

tatō japaṃ vai manasā karōmi
svamūlamantrasya vidhānayuktam ।
asaṅkhyabhūtaṃ gaṇarāja hastē
samarpayāmyēva gṛhāṇa ḍhuṇḍhē ॥ 68 ॥

ārārtikāṃ karpūrakādibhūtā-
-mapāradīpāṃ prakarōmi pūrṇām ।
chittēna lambōdara tāṃ gṛhāṇa
hyajñānadhvāntāghaharāṃ nijānām ॥ 69 ॥

vēdēṣu vighnēśvarakaiḥ sumantraiḥ
sumantritaṃ puṣpadalaṃ prabhūtam ।
gṛhāṇa chittēna mayā pradatta-
-mapāravṛttyā tvatha mantrapuṣpam ॥ 70 ॥

apāravṛtyā stutimēkadantaṃ
gṛhāṇa chittēna kṛtāṃ gaṇēśa ।
yuktāṃ śrutismārtabhavaiḥ purāṇaiḥ
sarvaiḥ parēśādhipatē mayā tē ॥ 71 ॥

pradakṣiṇā mānasakalpitāstā
gṛhāṇa lambōdara bhāvayuktāḥ ।
saṅkhyāvihīnā vividhasvarūpā
bhaktān sadā rakṣa bhavārṇavādvai ॥ 72 ॥

natiṃ tatō vighnapatē gṛhāṇa
sāṣṭāṅgakādyāṃ vividhasvarūpām ।
saṅkhyāvihīnāṃ manasā kṛtāṃ tē
siddhyā cha buddhyā paripālayāśu ॥ 73 ॥

nyūnātiriktaṃ tu mayā kṛtaṃ chē-
-ttadarthamantē manasā gṛhāṇa ।
dūrvāṅkurānvighnapatē pradattān
sampūrṇamēvaṃ kuru pūjanaṃ mē ॥ 74 ॥

kṣamasva vighnādhipatē madīyān
sadāparādhān vividhasvarūpān ।
bhaktiṃ madīyāṃ saphalāṃ kuruṣva
samprārthayāmi manasā gaṇēśa ॥ 75 ॥

tataḥ prasannēna gajānanēna
dattaṃ prasādaṃ śirasābhivandya ।
svamastakē taṃ paridhārayāmi
chittēna vighnēśvaramānatō’smi ॥ 76 ॥

utthāya vighnēśvara ēva tasmā-
-dgatastatastvantaradhānaśaktyā ।
śivādayastaṃ praṇipatya sarvē
gatāḥ suchittēna cha chintayāmi ॥ 77 ॥

sarvānnamaskṛtya tatō’hamēva
bhajāmi chittēna gaṇādhipaṃ tam ।
svasthānamāgatya mahānubhāvai-
-rbhaktairgaṇēśasya cha khēlayāmi ॥ 78 ॥

ēvaṃ trikālēṣu gaṇādhipaṃ taṃ
chittēna nityaṃ paripūjayāmi ।
tēnaiva tuṣṭaḥ pradadātu bhāvaṃ
viśvēśvarō bhaktimayaṃ tu mahyam ॥ 79 ॥

gaṇēśapādōdakapānakaṃ cha
hyuchChiṣṭagandhasya sulēpanaṃ tu ।
nirmālyasandhāraṇakaṃ subhōjyaṃ
lambōdarasyāstu hi bhuktaśēṣam ॥ 80 ॥

yaṃ yaṃ karōmyēva tadēva dīkṣā
gaṇēśvarasyāstu sadā gaṇēśa ।
prasīda nityaṃ tava pādabhaktaṃ
kuruṣva māṃ brahmapatē dayālō ॥ 81 ॥

tatastu śayyāṃ parikalpayāmi
mandārakārpāsakavastrayuktām ।
suvāsapuṣpādibhirarchitāṃ
tē gṛhāṇa nidrāṃ kuru vighnarāja ॥ 82 ॥

siddhyā cha buddhyā sahitaṃ gaṇēśa
sunidritaṃ vīkṣya tathāhamēva ।
gatvā svavāsaṃ cha karōmi nidrāṃ
dhyātvā hṛdi brahmapatiṃ tadīyaḥ ॥ 83 ॥

ētādṛśaṃ saukhyamamōghaśaktē
dēhi prabhō mānasajaṃ gaṇēśa ।
mahyaṃ cha tēnaiva kṛtārtharūpō
bhavāmi bhaktirasalālasō’ham ॥ 84 ॥

gārgya uvācha ।
ēvaṃ nityaṃ mahārāja gṛtsamadō mahāyaśāḥ ।
chakāra mānasīṃ pūjāṃ yōgīndrāṇāṃ guruḥ svayam ॥ 85 ॥

ya ētāṃ mānasīṃ pūjāṃ kariṣyati narōttamaḥ ।
paṭhiṣyati sadā sō’pi gāṇapatyō bhaviṣyati ॥ 86 ॥

śrāvayiṣyati yō martyaḥ śrōṣyatē bhāvasaṃyutaḥ ।
sa kramēṇa mahīpāla brahmabhūtō bhaviṣyati ॥ 87 ॥

yaṃ yamichChati taṃ taṃ vai saphalaṃ tasya jāyatē ।
antē svānandagaḥ sō’pi yōgivandyō bhaviṣyati ॥ 88 ॥

iti śrīmadāntyē maudgalyē gaṇēśamānasapūjā sampūrṇam ।