Print Friendly, PDF & Email

dhyānam ।
trinētraṃ gajāsyaṃ chaturbāhudhāraṃ
paraśvādiśastrairyutaṃ bhālachandram ।
narākāradēhaṃ sadā yōgaśāntaṃ
gaṇēśaṃ bhajē sarvavandyaṃ parēśam ॥ 1 ॥

bindurūpō vakratuṇḍō rakṣatu mē hṛdi sthitaḥ ।
dēhāṃśchaturvidhāṃstattvāṃstattvādhāraḥ sanātanaḥ ॥ 2 ॥

dēhamōhayutaṃ hyēkadantaḥ sō’haṃ svarūpadhṛk ।
dēhinaṃ māṃ viśēṣēṇa rakṣatu bhramanāśakaḥ ॥ 3 ॥

mahōdarastathā dēvō nānābōdhān pratāpavān ।
sadā rakṣatu mē bōdhānandasaṃsthō hyaharniśam ॥ 4 ॥

sāṅkhyān rakṣatu sāṅkhyēśō gajānanaḥ susiddhidaḥ ।
asatyēṣu sthitaṃ māṃ sa lambōdaraścha rakṣatu ॥ 5 ॥

satsu sthitaṃ sumōhēna vikaṭō māṃ parātparaḥ ।
rakṣatu bhaktavātsalyāt sadaikāmṛtadhārakaḥ ॥ 6 ॥

ānandēṣu sthitaṃ nityaṃ māṃ rakṣatu samātmakaḥ ।
vighnarājō mahāvighnairnānākhēlakaraḥ prabhuḥ ॥ 7 ॥

avyaktēṣu sthitaṃ nityaṃ dhūmravarṇaḥ svarūpadhṛk ।
māṃ rakṣatu sukhākāraḥ sahajaḥ sarvapūjitaḥ ॥ 8 ॥

svasaṃvēdyēṣu saṃsthaṃ māṃ gaṇēśaḥ svasvarūpadhṛk ।
rakṣatu yōgabhāvēna saṃsthitō bhavanāyakaḥ ॥ 9 ॥

ayōgēṣu sthitaṃ nityaṃ māṃ rakṣatu gaṇēśvaraḥ ।
nivṛttirūpadhṛk sākṣādasamādhisukhē rataḥ ॥ 10 ॥

yōgaśāntidharō māṃ tu rakṣatu yōgasaṃsthitam ।
gaṇādhīśaḥ prasannātmā siddhibuddhisamanvitaḥ ॥ 11 ॥

purō māṃ gajakarṇaścha rakṣatu vighnahārakaḥ ।
vāhnyāṃ yāmyāṃ cha nairṛtyāṃ chintāmaṇirvarapradaḥ ॥ 12 ॥

rakṣatu paśchimē ḍhuṇḍhirhērambō vāyudik sthitam ।
vināyakaśchōttarē tu pramōdaśchēśadik sthitam ॥ 13 ॥

ūrdhvaṃ siddhipatiḥ pātu buddhīśō’dhaḥ sthitaṃ sadā ।
sarvāṅgēṣu mayūrēśaḥ pātu māṃ bhaktilālasaḥ ॥ 14 ॥

yatra tatra sthitaṃ māṃ tu sadā rakṣatu yōgapaḥ ।
puraśupāśasaṃyuktō varadābhayadhārakaḥ ॥ 15 ॥

idaṃ gaṇapatēḥ prōktaṃ vajrapañjarakaṃ param ।
dhārayasva mahādēva vijayī tvaṃ bhaviṣyasi ॥ 16 ॥

ya idaṃ pañjaraṃ dhṛtvā yatra kutra sthitō bhavēt ।
na tasya jāyatē kvāpi bhayaṃ nānāsvabhāvajam ॥ 17 ॥

yaḥ paṭhēt pañjaraṃ nityaṃ sa īpsitamavāpnuyāt ।
vajrasāratanurbhūtvā charētsarvatra mānavaḥ ॥ 18 ॥

trikālaṃ yaḥ paṭhēnnityaṃ sa gaṇēśa ivāparaḥ ।
nirvighnaḥ sarvakāryēṣu brahmabhūtō bhavēnnaraḥ ॥ 19 ॥

yaḥ śṛṇōti gaṇēśasya pañjaraṃ vajrasañjñakam ।
ārōgyādisamāyuktō bhavatē gaṇapapriyaḥ ॥ 20 ॥

dhanaṃ dhānyaṃ paśūn vidyāmāyuṣyaṃ putrapautrakam ।
sarvasampatsamāyuktamaiśvaryaṃ paṭhanāllabhēt ॥ 21 ॥

na bhayaṃ tasya vajrāttu chakrāchChūlādbhavēt kadā ।
śaṅkarādērmahādēva paṭhanādasya nityaśaḥ ॥ 22 ॥

yaṃ yaṃ chintayatē martyastaṃ taṃ prāpnōti śāśvatam ।
paṭhanādasya vighnēśa pañjarasya nirantaram ॥ 23 ॥

lakṣāvṛttibhirēvaṃ sa siddhapañjarakō bhavēt ।
stambhayēdapi sūryaṃ tu brahmāṇḍaṃ vaśamānayēt ॥ 24 ॥

ēvamuktvā gaṇēśānō’ntardadhē munisattama ।
śivō dēvādibhiryuktō harṣitaḥ sambabhūva ha ॥ 25 ॥

iti śrīmanmudgalē mahāpurāṇē dhūmravarṇacharitē vajrapañjarakathanaṃ nāma trayōviṃśō’dhyāyaḥ ।