Print Friendly, PDF & Email

bhagavati tava tīrē nīramātrāśanō’ham
vigataviṣayatṛṣṇaḥ kṛṣṇamārādhayāmi ।
sakala kaluṣabhaṅgē svargasōpānasaṅgē
taralatarataraṅgē dēvi gaṅgē prasīda ॥ 1 ॥

bhagavati bhavalīlā mauḻimālē tavāmbhaḥ
kaṇamaṇuparimāṇaṃ prāṇinō yē spṛśanti ।
amaranagaranārī chāmara grāhiṇīnāṃ
vigata kalikalaṅkātaṅkamaṅkē luṭhanti ॥ 2 ॥

brahmāṇḍaṃ khaṇḍayantī haraśirasi jaṭāvallimullāsayantī
svarlōkādāpatantī kanakagiriguhāgaṇḍaśailāt skhalantī ।
kṣōṇīpṛṣṭhē luṭhantī duritachayachamūrnirbharaṃ bhartsayantī
pāthōdhiṃ pūrayantī suranagarasaritpāvanī naḥ punātu ॥ 3 ॥

majjanmātaṅga kumbhachyuta madamadirāmōdamattālijālaṃ
snānaiḥ siddhāṅganānāṃ kuchayuga vilasatkuṅkumāsaṅgapiṅgam ।
sāyaṃ prātarmunīnāṃ kuśakusumachayaiśChinnatīrasthanīraṃ
pāyānnō gāṅgamambhaḥ karikalabha karākrānta raṅgastaraṅgam ॥ 4 ॥

ādāvādi pitāmahasya niyama vyāpāra pātrē jalaṃ
paśchātpannagaśāyinō bhagavataḥ pādōdakaṃ pāvanam ।
bhūyaḥ śambhujaṭāvibhūṣaṇa maṇirjahnōrmaharṣēriyaṃ
kanyā kalmaṣanāśinī bhagavatī bhāgīrathī dṛśyatē ॥ 5 ॥

śailēndrādavatāriṇī nijajalē majjajjanōttāriṇī
pārāvāravihāriṇī bhavabhayaśrēṇī samutsāriṇī ।
śēṣāṅgairanukāriṇī haraśirōvallīdaḻākāriṇī
kāśīprāntavihāriṇī vijayatē gaṅgā manōhāriṇī ॥ 6 ॥

kutō vīchirvīchistava yadi gatā lōchanapathaṃ
tvamāpītā pītāmbarapuravāsaṃ vitarasi ।
tvadutsaṅgē gaṅgē patati yadi kāyastanubhṛtāṃ
tadā mātaḥ śāntakratavapadalābhō’pyatilaghuḥ ॥ 7 ॥

gaṅgē trailōkyasārē sakalasuravadhūdhautavistīrṇatōyē
pūrṇabrahmasvarūpē haricharaṇarajōhāriṇi svargamārgē ।
prāyaśchitaṃ yadi syāttava jalakaṇikā brahmahatyādi pāpē
kastvāṃ stōtuṃ samarthaḥ trijagadaghaharē dēvi gaṅgē prasīda ॥ 8 ॥

mātarjāhnavī śambhusaṅgamilitē mauḻau nidhāyāñjaliṃ
tvattīrē vapuṣō’vasānasamayē nārāyaṇāṅghridvayam ।
sānandaṃ smaratō bhaviṣyati mama prāṇaprayāṇōtsavē
bhūyādbhaktiravichyutā hariharādvaitātmikā śāśvatī ॥ 9 ॥

gaṅgāṣṭakamidaṃ puṇyaṃ yaḥ paṭhētprayatō naraḥ ।
sarvapāpavinirmuktō viṣṇulōkaṃ sa gachChati ॥ 10 ॥