Print Friendly, PDF & Email

niśchaya prēma pratīti te, binaya karai sanamāna ।
tēhi kē kāraja sakala subha, siddha karai hanumāna ॥

chaupāī
jaya hanumanta santa hitakārī । suna lījai prabhu araja hamārī ॥
jana kē kāja bilamba na kījai । ātura dauri mahā sukha dījai ॥

jaisē kūdi sindhu mahipārā । surasā badana paiṭhi bistārā ॥
āgē jāya laṅkinī rōkā । mārēhu lāta gī suralōkā ॥

jāya bibhīṣana kō sukha dīnhā । sītā nirakhi paramapada līnhā ॥
bāga ujāri sindhu mahaṃ bōrā । ati ātura jamakātara tōrā ॥

akṣaya kumāra māri saṃhārā । lūma lapēṭi laṅka kō jārā ॥
lāha samāna laṅka jari gī । jaya jaya dhuni surapura nabha bhī ॥

aba bilamba kēhi kārana svāmī । kṛpā karahu ura antarayāmī ॥
jaya jaya lakhana prāna kē dātā । ātura hvai dukha karahu nipātā ॥

jai hanumāna jayati bala-sāgara । sura-samūha-samaratha bhaṭa-nāgara ॥
ōṃ hanu hanu hanu hanumanta haṭhīlē । bairihi māru bajra kī kīlē ॥

ōṃ hnīṃ hnīṃ hnīṃ hanumanta kapīsā । ōṃ huṃ huṃ huṃ hanu ari ura sīsā ॥
jaya añjani kumāra balavantā । śaṅkarasuvana bīra hanumantā ॥

badana karāla kāla-kula-ghālaka । rāma sahāya sadā pratipālaka ॥
bhūta, prēta, pisācha nisāchara । agina bētāla kāla mārī mara ॥

inhēṃ māru, tōhi sapatha rāma kī । rākhu nātha marajāda nāma kī ॥
satya hōhu hari sapatha pāi kai । rāma dūta dharu māru dhāi kai ॥

jaya jaya jaya hanumanta agādhā । dukha pāvata jana kēhi aparādhā ॥
pūjā japa tapa nēma achārā । nahiṃ jānata kaChu dāsa tumhārā ॥

bana upabana maga giri gṛha māhīm । tumharē bala hauṃ ḍarapata nāhīm ॥
janakasutā hari dāsa kahāvau । tākī sapatha bilamba na lāvau ॥

jai jai jai dhuni hōta akāsā । sumirata hōya dusaha dukha nāsā ॥
charana pakari, kara jōri manāvaum । yahi ausara aba kēhi gōharāvaum ॥

uṭhu, uṭhu, chalu, tōhi rāma duhāī । pāyaṃ parauṃ, kara jōri manāī ॥
ōṃ chaṃ chaṃ chaṃ chaṃ chapala chalantā । ōṃ hanu hanu hanu hanu hanumantā ॥

ōṃ haṃ haṃ hāṅka dēta kapi chañchala । ōṃ saṃ saṃ sahami parānē khala-dala ॥
apanē jana kō turata ubārau । sumirata hōya ānanda hamārau ॥

yaha bajaraṅga-bāṇa jēhi mārai । tāhi kahau phiri kavana ubārai ॥
pāṭha karai bajaraṅga-bāṇa kī । hanumata rakṣā karai prāna kī ॥

yaha bajaraṅga bāṇa jō jāpaim । tāsōṃ bhūta-prēta saba kāpaim ॥
dhūpa dēya jō japai hamēsā । tākē tana nahiṃ rahai kalēsā ॥

dōhā
ura pratīti dṛḍha़, sarana hvai, pāṭha karai dhari dhyāna ।
bādhā saba hara, karaiṃ saba kāma saphala hanumāna ॥