Print Friendly, PDF & Email

āpadāmapahartāraṃ
dātāraṃ sarvasampadām ।
lōkābhirāmaṃ śrīrāmaṃ
bhūyō bhūyō namāmyaham ॥

hanumānañjanāsūnuḥ vāyuputrō mahābalaḥ
rāmēṣṭaḥ phalguṇasakhaḥ piṅgākṣō amitavikramaḥ ।
udadhikramaṇaśchaiva sītāśōkavināśakaḥ
lakṣmaṇaprāṇadātā cha daśagrīvasyadarpahā ।
dvādaśaitāni nāmāni kapīndrasya mahātmanaḥ
svāpakālē paṭhēnnityaṃ yātrākālē viśēṣataḥ
tasya mṛtyubhayaṃ nāsti sarvatra vijayībhavēt ॥

chālīsā
śrī hanumānu gurudēvu charaṇamulu
ihapara sādhaka śaraṇamulu ।
buddhihīnatanu kaligina tanuvulu
budbudamulani telupu satyamulu ॥

jaya hanumanta jñānaguṇavandita
jaya paṇḍita trilōkapūjita

rāmadūta atulita baladhāma
añjanīputra pavanasutanāma

udayabhānuni madhura phalamani
bhāvana līla amṛtamunu grōlina

kāñchanavarṇa virājita vēṣa
kuṇḍalamaṇḍita kuñchita kēśa ॥

। śrī hanumānu gurudēvu charaṇamulu ihapara sādhaka śaraṇamulu ।

rāma sugrīvula maitrini golipi
rājapadavi sugrīvuna nilipi

jānakīpati mudrika dōḍkoni
jaladhi laṅghiñchi laṅka jērukoni

sūkṣma rūpamuna sītanu jūchi
vikaṭa rūpamuna laṅkanu gālchi

bhīma rūpamuna asurula jampina
rāma kāryamunu saphalamu jēsina

॥ śrī hanumānu gurudēvu charaṇamulu ihapara sādhaka śaraṇamulu ॥

sīta jāḍagani vachchina ninu gani
śrī raghuvīruḍu kaugiṭa ninugoni

sahasra rītula ninu goniyāḍaga
kāgala kāryamu nīpai niḍaga

vānarasēnatō vāridhi dāṭi
laṅkēśunitō talapaḍi pōri

hōruhōruna pōru sāgina
asurasēnala varusana gūlchina

। śrī hanumānu gurudēvu charaṇamulu ihapara sādhaka śaraṇamulu ।

lakṣmaṇa mūrChatō rāmuḍaḍalaga
sañjīvi dechchina prāṇapradāta

rāma lakṣmaṇula astradhāṭiki
asuravīrulu astamiñchiri

tirugulēni śrī rāmabāṇamu
jaripiñchenu rāvaṇa saṃhāramu

edirilēni ā laṅkāpuramuna
ēlikagā vibhīṣaṇu jēsina

। śrī hanumānu gurudēvu charaṇamulu ihapara sādhaka śaraṇamulu ।

sītārāmulu nagavula ganiri
mullōkāla hāratulandiri

antulēni ānandāśruvulē
ayōdhyāpuri poṅgiporale

sītārāmula sundara mandiraṃ
śrīkāntupadaṃ nī hṛdayaṃ

rāmacharita karṇāmṛtagāna
rāmanāma rasāmṛtapāna

। śrī hanumānu gurudēvu charaṇamulu ihapara sādhaka śaraṇamulu ।

durgamamagu ē kāryamainā
sugamamē yagu nī kṛpa jālina

kalugu sukhamulu ninu śaraṇanna
tolagu bhayamulu nī rakṣaṇa yunna

rāma dvārapu kāparivaina nī
kaṭṭaḍi mīra brahmādula taramā

bhūta piśācha śākini ḍhākini
bhayapaḍi pāru nī nāma japamu vini

। śrī hanumānu gurudēvu charaṇamulu ihapara sādhaka śaraṇamulu ।

dhvajāvirājā vajraśarīrā
bhujabalatējā gadādharā

īśvarāṃśa sambhūta pavitrā
kēsarīputra pāvanagātrā

sanakādulu brahmādi dēvatalu
śārada nārada ādiśēṣulu

yama kubēra dikpāluru kavulu
pulakitulairi nī kīrti gānamula

। śrī hanumānu gurudēvu charaṇamulu ihapara sādhaka śaraṇamulu ।

sōdara bharata samānā yani
śrī rāmuḍu ennika gonna hanumā

sādhula pāliṭa indruḍavannā
asurula pāliṭa kāluḍavannā

aṣṭasiddhi navanidhulaku dātaga
jānakīmāta dīviñchenugā

rāma rasāmṛta pānamu jēsina
mṛtyuñjayuḍavai velasina

। śrī hanumānu gurudēvu charaṇamulu ihapara sādhaka śaraṇamulu ।

nī nāma bhajana śrīrāma rañjana
janma janmāntara duḥkhabhañjana

echchaṭuṇḍinā raghuvaradāsu
chivaraku rāmuni chēruṭa telusu

itara chintanalu manasuna mōtalu
sthiramuga māruti sēvalu sukhamulu

endenduna śrīrāma kīrtana
andanduna hanumānu nartana

। śrī hanumānu gurudēvu charaṇamulu ihapara sādhaka śaraṇamulu ।

śraddhaga dīnini ālakimpumā
śubhamagu phalamulu kalugu sumā

bhakti mīragā gānamu chēyaga
mukti kalugu gaurīśulu sākṣiga

tulasidāsa hanumānu chālisā
teluguna suluvuga naluguru pāḍaga

palikina sītārāmuni palukuna
dōṣamulunna mannimpumanna

। śrī hanumānu gurudēvu charaṇamulu ihapara sādhaka śaraṇamulu ।

maṅgaḻa hārati gonu hanumantā
sītārāmalakṣmaṇa samēta ।
nā antarātma nilumō anantā
nīvē antā śrī hanumantā ॥

ōṃ śāntiḥ śāntiḥ śāntiḥ ।