Print Friendly, PDF & Email

kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-mprathamakāṇḍē prathamaḥ praśnaḥ – dar​śapūrṇamāsau

ō-nnamaḥ paramātmanē, śrī mahāgaṇapatayē namaḥ,
śrī gurubhyō namaḥ । ha̠ri̠ḥ ōm ॥

i̠ṣē tvō̠rjē tvā̍ vā̠yava̍-ssthōpā̠yava̍-sstha dē̠vō va̍-ssavi̠tā prārpa̍yatu̠ śrēṣṭha̍tamāya̠ karma̍ṇa̠ ā pyā̍yaddhvamaghniyā dēvabhā̠ga-mūrja̍svatī̠ḥ paya̍svatīḥ pra̠jāva̍tī-ranamī̠vā a̍ya̠kṣmā mā va̍-sstē̠na ī̍śata̠ mā-‘ghaśagṃ̍sō ru̠drasya̍ hē̠tiḥ pari̍ vō vṛṇaktu dhru̠vā a̠smi-ngōpa̍tau syāta ba̠hvī-ryaja̍mānasya pa̠śū-npā̍hi ॥ 1 ॥
(i̠ṣē – tricha̍tvārigṃśat ) (a. 1)

ya̠jñasya̍ ghō̠ṣada̍si̠ pratyu̍ṣṭa̠gṃ̠ rakṣa̠ḥ pratyu̍ṣṭā̠ arā̍taya̠ḥ prēya-ma̍gāddhi̠ṣaṇā̍ ba̠r̠hirachCha̠ manu̍nā kṛ̠tā sva̠dhayā̠ vita̍ṣṭā̠ ta ā va̍hanti ka̠vaya̍ḥ pu̠rastā̎-ddē̠vēbhyō̠ juṣṭa̍mi̠ha ba̠r̠hi-rā̠sadē̍ dē̠vānā̎-mpariṣū̠tama̍si va̠r̠ṣavṛ̍ddhamasi̠ dēva̍bar​hi̠rmā tvā-‘̠nva-mmā ti̠rya-kparva̍ tē rāddhyāsamāchChē̠ttā tē̠ mā ri̍ṣa̠-ndēva̍bar​hi-śśa̠tava̍l​śa̠ṃ vi rō̍ha sa̠hasra̍val​śā̠ [sa̠hasra̍val​śāḥ, vi va̠yagṃ ru̍hēma] 2

vi va̠yagṃ ru̍hēma pṛthi̠vyā-ssa̠mpṛcha̍ḥ pāhi susa̠mbhṛtā̎ tvā̠ sambha̍rā̠myadi̍tyai̠ rāsnā̍-‘sīndrā̠ṇyai sa̠nnaha̍na-mpū̠ṣā tē̎ gra̠nthi-ṅgra̍thnātu̠ sa tē̠ mā-” sthā̠dindra̍sya tvā bā̠hubhyā̠mudya̍chChē̠ bṛha̠spatē̎-rmū̠rdhnā ha̍rāmyu̠rva̍ntari̍kṣa̠manvi̍hi dēvaṅga̠mama̍si ॥ 3 ॥
(sa̠hasra̍val​śā – a̠ṣṭātrigṃ̍śachcha) (a. 2)

śundha̍ddhva̠-ndaivyā̍ya̠ karma̍ṇē dēvaya̠jyāyai̍ māta̠riśva̍nō gha̠rmō̍-‘si̠ dyaura̍si pṛthi̠vya̍si vi̠śvadhā̍yā asi para̠mēṇa̠ dhāmnā̠ dṛgṃha̍sva̠ mā hvā̠-rvasū̍nā-mpa̠vitra̍masi śa̠tadhā̍ra̠ṃ vasū̍nā-mpa̠vitra̍masi sa̠hasra̍dhāragṃ hu̠ta-sstō̠kōhu̠tō dra̠phsō̎ ‘gnayē̍ bṛha̠tē nākā̍ya̠ svāhā̠ dyāvā̍pṛthi̠vībhyā̠gṃ̠ sā vi̠śvāyu̠-ssā vi̠śvavya̍chā̠-ssā vi̠śvaka̍rmā̠ sa-mpṛ̍chyaddhva-mṛtāvarī-rū̠rmiṇī̠rmadhu̍mattamā ma̠ndrā dhana̍sya sā̠tayē̠ sōmē̍na̠ tvā-”ta̍na̠chmīndrā̍ya̠ dadhi̠ viṣṇō̍ ha̠vyagṃ ra̍kṣasva ॥ 4 ॥
(sōmē̍ – nā̠ṣṭau cha̍) (a. 3)

karma̍ṇē vā-ndē̠vēbhya̍-śśakēya̠ṃ vēṣā̍ya tvā̠ pratyu̍ṣṭa̠gṃ̠ rakṣa̠ḥ pratyu̍ṣṭā̠ arā̍tayō̠ dhūra̍si̠ dhūrva̠ dhūrva̍nta̠-ndhūrva̠ taṃ yō̎-‘smā-ndhūrva̍ti̠ ta-ndhū̎rva̠yaṃ va̠ya-ndhūrvā̍ma̠stva-ndē̠vānā̍masi̠ sasni̍tama̠-mpapri̍tama̠-ñjuṣṭa̍tama̠ṃ vahni̍tama-ndēva̠hūta̍ma̠-mahru̍tamasi havi̠rdhāna̠-ndṛgṃha̍sva̠ mā hvā̎-rmi̠trasya̍ tvā̠ chakṣu̍ṣā̠ prēkṣē̠ mā bhērmā saṃ vi̍kthā̠ mā tvā̍ – [mā tvā̎, hi̠gṃ̠si̠ṣa̠mu̠ru] 5

higṃsiṣamu̠ru vātā̍ya dē̠vasya̍ tvā savi̠tuḥ pra̍sa̠vē̎-‘śvinō̎-rbā̠hubhyā̎-mpū̠ṣṇō hastā̎bhyā-ma̠gnayē̠ juṣṭa̠-nnirva̍pāmya̠gnīṣōmā̎bhyā-mi̠da-ndē̠vānā̍mi̠damu̍ na-ssa̠ha sphā̠tyai tvā̠ nārā̎tyai̠ suva̍ra̠bhi vi khyē̍ṣaṃ vaiśvāna̠ra-ñjyōti̠-rdṛgṃha̍ntā̠-nduryā̠ dyāvā̍pṛthi̠vyō- ru̠rva̍ntari̍kṣa̠ manvi̠-hyadi̍tyā stvō̠pasthē̍ sādayā̠myagnē̍ ha̠vyagṃ ra̍kṣasva ॥ 6 ॥
( mā tvā̠ – ṣaṭcha̍tvārigṃśachcha ) (a. 4)

dē̠vō va̍-ssavi̠tō-tpu̍nā̠tvachChi̍drēṇa pa̠vitrē̍ṇa̠ vasō̠-ssūrya̍sya ra̠śmibhi̠rāpō̍ dēvīragrēpuvō agrēgu̠vō-‘gra̍ i̠maṃ ya̠jña-nna̍ya̠tāgrē̍ ya̠jñapa̍ti-ndhatta yu̠ṣmānindrō̍ ‘vṛṇīta vṛtra̠tūryē̍ yū̠yamindra̍-mavṛṇīddhvaṃ vṛtra̠tūryē̠ prōkṣi̍tā-ssthā̠gnayē̍ vō̠ juṣṭa̠-mprōkṣā̎mya̠gnīṣōmā̎bhyā̠gṃ̠ śundha̍ddhva̠-ndaivyā̍ya̠ karma̍ṇē dēvaya̠jyāyā̠ ava̍dhūta̠gṃ̠ rakṣō-‘va̍dhūtā̠ arā̍ta̠yō-‘di̍tyā̠stvaga̍si̠ prati̍ tvā – [prati̍ tvā, pṛ̠thi̠vī vē̎ttvadhi̠ṣava̍ṇamasi] 7

pṛthi̠vī vē̎ttvadhi̠ṣava̍ṇamasi vānaspa̠tya-mprati̠ tvā-‘di̍tyā̠stvagvē̎ttva̠gnēsta̠nūra̍si vā̠chō vi̠sarja̍na-ndē̠vavī̍tayē tvā gṛhṇā̠myadri̍rasi vānaspa̠tya-ssa i̠da-ndē̠vēbhyō̍ ha̠vyagṃ su̠śami̍ śami̠ṣvēṣa̠mā va̠dōrja̠mā va̍da dyu̠madva̍data va̠yagṃ sa̍ṅghā̠ta-ñjē̎ṣma va̠r̠ṣavṛ̍ddhamasi̠ prati̍ tvā va̠r̠ṣavṛ̍ddhaṃ vēttu̠ parā̍pūta̠gṃ̠ rakṣa̠ḥ parā̍pūtā̠ arā̍tayō̠ rakṣa̍sā-mbhā̠gō̍ ‘si vā̠yurvō̠ vi vi̍naktu dē̠vō va̍-ssavi̠tā hira̍ṇyapāṇi̠ḥ prati̍ gṛhṇātu ॥ 8 ॥
( tvā̠ – bhā̠ga – ēkā̍daśa cha ) (a. 5)

ava̍dhūta̠gṃ̠ rakṣō-‘va̍dhūtā̠ arā̍ta̠yō-‘di̍tyā̠stvaga̍si̠ prati̍ tvā pṛthi̠vīvē̎ttu di̠va-sska̍mbha̠nira̍si̠ prati̠ tvā-‘di̍tyā̠stvagvē̎ttu dhi̠ṣaṇā̍-‘si parva̠tyā prati̍ tvā di̠va-sska̍mbha̠nirvē̎ttu dhi̠ṣaṇā̍-‘si pārvatē̠yī prati̍ tvā parva̠tirvē̎ttu dē̠vasya̍ tvā savi̠tuḥ pra̍sa̠vē̎-‘śvinō̎-rbā̠hubhyā̎-mpū̠ṣṇōhastā̎bhyā̠madhi̍ vapāmidhā̠nya̍masi dhinu̠hi dē̠vā-nprā̠ṇāya̍ tvā ‘pā̠nāya̍ tvā vyā̠nāya̍ tvā dī̠rghāmanu̠ prasi̍ti̠māyu̍ṣēdhā-ndē̠vō va̍-ssavi̠tā hira̍ṇyapāṇi̠ḥ prati̍ gṛhṇātu ॥ 9 ॥
(prā̠ṇāya̍ tvā̠ – pañcha̍daśa cha) (a. 6)

dhṛṣṭi̍rasi̠ brahma̍ ya̠chChāpā̎gnē̠ ‘gnimā̠māda̍-ñjahi̠ niṣkra̠vyādagṃ̍ sē̠dhā-”dē̍va̠yaja̍ṃ vaha̠ nirda̍gdha̠gṃ̠ rakṣō̠ nirda̍gdhā̠ arā̍tayō dhru̠vama̍si pṛthi̠vī-ndṛ̠gṃ̠hā-”yu̍-rdṛgṃha pra̠jā-ndṛgṃ̍ha sajā̠tāna̠smai yaja̍mānāya̠ paryū̍ha dha̠rtrama̍sya̠ntari̍kṣa-ndṛgṃha prā̠ṇa-ndṛgṃ̍hāpā̠na-ndṛgṃ̍ha sajā̠tāna̠smai yaja̍mānāya̠ paryū̍ha dha̠ruṇa̍masi̠ diva̍-ndṛgṃha̠ chakṣu̍- [chakṣu̍ḥ, dṛ̠gṃ̠ha̠ śrōtra̍-ndṛgṃha] 10

rdṛgṃha̠ śrōtra̍-ndṛgṃha sajā̠tāna̠smai yaja̍mānāya̠ paryū̍ha̠ dharmā̍si̠ diśō̍ dṛgṃha̠ yōni̍-ndṛgṃha pra̠jā-ndṛgṃ̍ha sajā̠tāna̠smai yaja̍mānāya̠ paryū̍ha̠ chita̍-sstha pra̠jāma̠smai ra̠yima̠smai sa̍jā̠tāna̠smai yaja̍mānāya̠ paryū̍ha̠ bhṛgū̍ṇā̠maṅgi̍rasā̠-ntapa̍sā tapyaddhva̠ṃ yāni̍ gha̠rmē ka̠pālā̎nyupachi̠nvanti̍ vē̠dhasa̍ḥ । pū̠ṣṇastānyapi̍ vra̠ta i̍ndravā̠yū vi mu̍ñchatām ॥ 11 ॥
(chakṣu̍ – ra̠ṣṭācha̍tvārigṃśachcha) (a. 7)

saṃ va̍pāmi̠ samāpō̍ a̠dbhira̍gmata̠ samōṣa̍dhayō̠ rasē̍na̠ sagṃ rē̠vatī̠-rjaga̍tībhi̠-rmadhu̍matī̠-rmadhu̍matībhi-ssṛjyaddhvama̠dbhyaḥ pari̠ prajā̍tā-sstha̠ sama̠dbhiḥ pṛ̍chyaddhva̠-ñjana̍yatyai tvā̠ saṃ yau̎mya̠gnayē̎ tvā̠-‘gnīṣōmā̎bhyā-mma̠khasya̠ śirō̍-‘si gha̠rmō̍-‘si vi̠śvāyu̍ru̠ru pra̍thasvō̠ru tē̍ ya̠jñapa̍tiḥ prathatā̠-ntvacha̍-ṅgṛhṇīṣvā̠ntari̍ta̠gṃ̠ rakṣō̠-‘ntari̍tā̠ arā̍tayōdē̠vastvā̍ savi̠tā śra̍payatu̠ var​ṣi̍ṣṭhē̠ adhi̠ nākē̠-‘gnistē̍ ta̠nuva̠-mmā-‘ti̍ dhā̠gagnē̍ ha̠vyagṃ ra̍kṣasva̠ sa-mbrahma̍ṇā pṛchyasvaika̠tāya̠ svāhā̎ dvi̠tāya̠ svāhā̎ tri̠tāya̠ svāhā̎ ॥ 12 ॥
(sa̠vi̠tā – dvāvigṃ̍śatiścha) (a. 8)

ā da̍da̠ indra̍sya bā̠hura̍si̠ dakṣi̍ṇa-ssa̠hasra̍bhṛṣṭi-śśa̠tatē̍jā vā̠yura̍si ti̠gmatē̍jā̠ḥ pṛthi̍vi dēvayaja̠ – nyōṣa̍ddhyāstē̠ mūla̠-mmā higṃ̍siṣa̠-mapa̍hatō̠-‘raru̍ḥ pṛthi̠vyai vra̠ja-ṅga̍chCha gō̠sthāna̠ṃ var​ṣa̍tu tē̠ dyaurba̍dhā̠na dē̍va savitaḥ para̠masyā̎-mparā̠vati̍ śa̠tēna̠ pāśai̠ryō̎-‘smā-ndvēṣṭi̠ ya-ñcha̍ va̠ya-ndvi̠ṣmastamatō̠ mā mau̠gapa̍hatō̠-‘raru̍ḥ pṛthi̠vyai dē̍va̠yaja̍nyai vra̠jaṃ- [vra̠jam, ga̠chCha̠ gō̠sthāna̠ṃ var​ṣa̍tu] 13

ga̍chCha gō̠sthāna̠ṃ var​ṣa̍tu tē̠ dyaurba̍dhā̠na dē̍va savitaḥ para̠masyā̎-mparā̠vati̍ śa̠tēna̠ pāśai̠ryō̎-‘smā-ndvēṣṭi̠ ya-ñcha̍ va̠ya-ndvi̠ṣmastamatō̠ mā mau̠gapa̍hatō̠-‘raru̍ḥ pṛthi̠vyā adē̍vayajanō vra̠ja-ṅga̍chCha gō̠sthāna̠ṃ var​ṣa̍tu tē̠ dyaurba̍dhā̠na dē̍va savitaḥ para̠masyā̎-mparā̠vati̍ śa̠tēna̠ pāśai̠ryō̎-‘smā-ndvēṣṭi̠ ya-ñcha̍ va̠ya-ndvi̠ṣmastamatō̠ mā- [mā, mau̠ga̠raru̍stē̠ diva̠-mmā] 14

mau̍ga̠raru̍stē̠ diva̠-mmā skā̠n̠. vasa̍vastvā̠ pari̍ gṛhṇantu gāya̠trēṇa̠ Chanda̍sāru̠drāstvā̠ pari̍ gṛhṇantu̠ traiṣṭu̍bhēna̠ Chanda̍sā-”di̠tyāstvā̠ pari̍ gṛhṇantu̠ jāga̍tēna̠ Chanda̍sā dē̠vasya̍ savi̠tu-ssa̠vē karma̍ kṛṇvanti vē̠dhasa̍ ṛ̠tama̍syṛta̠sada̍na-masyṛta̠śrīra̍si̠ dhā a̍si sva̠dhā a̍syu̠rvī chāsi̠ vasvī̍ chāsi pu̠rā krū̠rasya̍ vi̠sṛpō̍ viraphśi-nnudā̠dāya̍ pṛthi̠vī-ñjī̠radā̍nu̠ryāmaira̍yan cha̠ndrama̍si sva̠dhābhi̠stā-ndhīrā̍sō anu̠dṛśya̍ yajantē ॥ 15 ॥
(dē̠va̠yaja̍nyai vra̠jaṃ – tamatō̠ mā – vi̍raphśi̠n – nēkā̍daśa cha) (a. 9)

pratyu̍ṣṭa̠gṃ̠ rakṣa̠ḥ pratyu̍ṣṭā̠ arā̍tayō̠ ‘gnē-rva̠-stēji̍ṣṭhēna̠ tēja̍sā̠ ni-ṣṭa̍pāmi gō̠ṣṭha-mmā nirmṛ̍kṣaṃ vā̠jina̍-ntvā sapatnasā̠hagṃ sa-mmā̎rjmi̠ vācha̍-mprā̠ṇa-ñchakṣu̠-śśrōtra̍-mpra̠jāṃ yōni̠-mmā nirmṛ̍kṣaṃ vā̠jinī̎-ntvā sapatnasā̠hīgṃ sa-mmā̎rjmyā̠śāsā̍nā saumana̠sa-mpra̠jāgṃ saubhā̎gya-nta̠nūm । a̠gnēranu̍vratā bhū̠tvā sa-nna̍hyē sukṛ̠tāya̠ kam ॥ su̠pra̠jasa̍stvā va̠yagṃ su̠patnī̠rupa̍- [su̠pathnī̠rupa̍, sē̠di̠mi̠ ।] 16

sēdima । agnē̍ sapatna̠dambha̍na̠-mada̍bdhāsō̠ adā̎bhyam ॥ i̠maṃ viṣyā̍mi̠ varu̍ṇasya̠ pāśaṃ̠ ~ṃya-maba̍ddhnīta savi̠tā su̠kēta̍ḥ । dhā̠tu-ścha̠ yōnau̍ sukṛ̠tasya̍ lō̠kē syō̠na-mmē̍ sa̠ha patyā̍ karōmi ॥ samāyu̍ṣā̠ sampra̠jayā̠ sama̍gnē̠ varcha̍sā̠ puna̍ḥ । sa-mpatnī̠ patyā̠-‘ha-ṅga̍chChē̠ samā̠tmā ta̠nuvā̠ mama̍ ॥ ma̠hī̠nā-mpayō̠-‘syōṣa̍dhīnā̠gṃ̠ rasa̠stasya̠ tē-‘kṣī̍yamāṇasya̠ ni- [niḥ, va̠pā̠mi̠ ma̠hī̠nāṃ] 17

rva̍pāmi mahī̠nā-mpayō̠-‘syōṣa̍dhīnā̠gṃ̠ rasō-‘da̍bdhēna tvā̠ chakṣu̠ṣā-‘vē̎kṣē suprajā̠stvāya̠ tējō̍-‘si̠ tējō-‘nu̠ prēhya̠gnistē̠ tējō̠ mā vi nai̍da̠gnē-rji̠hvā-‘si̍ su̠bhūrdē̠vānā̠-ndhāmnē̍dhāmnē dē̠vēbhyō̠ yaju̍ṣēyajuṣē bhava śu̠krama̍si̠ jyōti̍rasi̠ tējō̍-‘si dē̠vō va̍-ssavi̠tō-tpu̍nā̠tvachChi̍drēṇa pa̠vitrē̍ṇa̠ vasō̠-ssūrya̍sya ra̠śmibhi̍-śśu̠kra-ntvā̍ śu̠krāyā̠-ndhāmnē̍dhāmnē dē̠vēbhyō̠ yaju̍ṣēyajuṣē gṛhṇāmi̠ jyōti̍stvā̠ jyōti̍ṣya̠rchistvā̠-‘rchiṣi̠ dhāmnē̍dhāmnē dē̠vēbhyō̠ yaju̍ṣēyajuṣē gṛhṇāmi ॥ 18 ॥
(upa̠ – nī – ra̠śmibhi̍-śśu̠kragṃ – ṣōḍa̍śa cha) (a. 10)

kṛṣṇō̎-‘syākharē̠ṣṭhō̎-‘gnayē̎ tvā̠ svāhā̠ vēdi̍rasi ba̠r̠hiṣē̎ tvā̠ svāhā ̍ba̠r̠hira̍si sru̠gbhyastvā̠ svāhā̍ di̠vē tvā̠-‘ntari̍kṣāya tvā pṛthi̠vyai tvā̎ sva̠dhā pi̠tṛbhya̠ ūrgbha̍va bar​hi̠ṣadbhya̍ ū̠rjā pṛ̍thi̠vī-ṅga̍chChata̠ viṣṇō̠-sstūpō̠-‘syūrṇā̎mradasa-ntvā stṛṇāmi svāsa̠stha-ndē̠vēbhyō̍ gandha̠rvō̍-‘si vi̠śvāva̍su̠-rviśva̍smā̠dīṣa̍tō̠ yaja̍mānasya pari̠dhiri̠ḍa ī̍ḍi̠ta indra̍sya bā̠hura̍si̠- [bā̠hura̍si, dakṣi̍ṇō̠] 19

dakṣi̍ṇō̠ yaja̍mānasya pari̠dhiri̠ḍa ī̍ḍi̠tō mi̠trāvaru̍ṇau tvōttara̠taḥ pari̍ dhattā-ndhru̠vēṇa̠ dharma̍ṇā̠ yaja̍mānasya pari̠dhiri̠ḍa ī̍ḍi̠ta-ssūrya̍stvā pu̠rastā̎-tpātu̠ kasyā̎śchida̠bhiśa̍styā vī̠tihō̎tra-ntvā kavē dyu̠manta̠gṃ̠ sami̍dhīma̠hyagnē̍ bṛ̠hanta̍maddhva̠rē vi̠śō ya̠ntrē sthō̠ vasū̍nāgṃ ru̠drāṇā̍-mādi̠tyānā̠gṃ̠ sada̍si sīda ju̠hūru̍pa̠bhṛ-ddhru̠vā-‘si̍ ghṛ̠tāchī̠ nāmnā̎ pri̠yēṇa̠ nāmnā̎ pri̠yē sada̍si sīdai̠tā a̍sadan-thsukṛ̠tasya̍ lō̠kē tā vi̍ṣṇō pāhi pā̠hi ya̠jña-mpā̠hi ya̠jñapa̍ti-mpā̠hi māṃ ya̍jña̠niya̎m ॥ 20 ॥
(bā̠hura̍si – pri̠yē sada̍si̠ – pañcha̍daśa cha) (a. 11)

bhuva̍namasi̠ vi pra̍tha̠svāgnē̠ yaṣṭa̍ri̠da-nnama̍ḥ । juhvēhya̠gnistvā̎ hvayati dēvaya̠jyāyā̠ upa̍bhṛ̠dēhi̍ dē̠vastvā̍ savi̠tā hva̍yati dēvaya̠jyāyā̠ agnā̍viṣṇū̠ mā vā̠mava̍ kramiṣa̠ṃ vi ji̍hāthā̠-mmā mā̠ sa-ntā̎ptaṃ lō̠ka-mmē̍ lōkakṛtau kṛṇuta̠ṃ viṣṇō̠-ssthāna̍masī̠ta indrō̍ akṛṇō-dvī̠ryā̍ṇi samā̠rabhyō̠rdhvō a̍ddhva̠rō di̍vi̠spṛśa̠mahru̍tō ya̠jñō ya̠jñapa̍tē̠-rindrā̍vā̠n-thsvāhā̍ bṛ̠hadbhāḥ pā̠hi mā̎-‘gnē̠ duścha̍ritā̠dā mā̠ sucha̍ritē bhaja ma̠khasya̠ śirō̍-‘si̠ sañjyōti̍ṣā̠ jyōti̍raṅktām ॥ 21 ॥
(ahru̍ta̠ – ēka̍vigṃśatiścha) (a. 12)

vāja̍sya mā prasa̠vēnō̎dgrā̠bhēṇōda̍grabhīt । athā̍ sa̠patnā̠gṃ̠ indrō̍ mē nigrā̠bhēṇādha̍rāgṃ akaḥ ॥ u̠dgrā̠bha-ñcha̍ nigrā̠bha-ñcha̠ brahma̍ dē̠vā a̍vīvṛdhann । athā̍ sa̠patnā̍nindrā̠gnī mē̍ viṣū̠chīnā̠n vya̍syatām ॥ vasu̍bhyastvā ru̠drēbhya̍stvā-”di̠tyēbhya̍stvā̠-‘ktagṃ rihā̍ṇā vi̠yantu̠ vaya̍ḥ ॥ pra̠jāṃ yōni̠-mmā nirmṛ̍kṣa̠mā pyā̍yantā̠māpa̠ ōṣa̍dhayō ma̠rutā̠-mpṛṣa̍taya-sstha̠ diva̍ṃ- [diva̎m, ga̠chCha̠ tatō̍ nō̠] 22

gachCha̠ tatō̍ nō̠ vṛṣṭi̠mēra̍ya । ā̠yu̠ṣpā a̍gnē̠-‘syāyu̍rmē pāhi chakṣu̠ṣpā a̍gnē-‘si̠ chakṣu̍rmē pāhi dhru̠vā-‘si̠ ya-mpa̍ri̠dhi-mpa̠ryadha̍tthā̠ agnē̍ dēva pa̠ṇibhi̍-rvī̠yamā̍ṇaḥ । ta-nta̍ ē̠tamanu̠ jōṣa̍-mbharāmi̠ nēdē̠ṣa tvada̍pachē̠tayā̍tai ya̠jñasya̠ pātha̠ upa̠ sami̍tagṃ sagg​srā̠vabhā̍gā-ssthē̠ṣā bṛ̠hanta̍ḥ prastarē̠ṣṭhā ba̍r​hi̠ṣada̍ścha [ ] 23

dē̠vā i̠māṃ vācha̍ma̠bhi viśvē̍ gṛ̠ṇanta̍ ā̠sadyā̠smi-nba̠r̠hiṣi̍ mādayaddhvama̠gnē-rvā̠mapa̍nnagṛhasya̠ sada̍si sādayāmi su̠mnāya̍ sumninī su̠mnē mā̍ dhatta-ndhu̠ri dha̠ryau̍ pāta̠magnē̍ ‘dabdhāyō ‘śītatanō pā̠hi mā̠-‘dya di̠vaḥ pā̠hi prasi̍tyai pā̠hi duri̍ṣṭyai pā̠hi du̍radma̠nyai pā̠hi duścha̍ritā̠davi̍ṣa-nnaḥ pi̠tu-ṅkṛ̍ṇu su̠ṣadā̠ yōni̠gg̠ svāhā̠ dēvā̍ gātuvidō gā̠tuṃvi̠ttvā gā̠tu mi̍ta̠ mana̍saspata i̠ma-nnō̍ dēva dē̠vēṣu̍ ya̠jñagg​ svāhā̍ vā̠chi svāhā̠ vātē̍ dhāḥ ॥ 24 ॥
(diva̍ṃ – cha – vi̠ttvā gā̠tuṃ – trayō̍daśa cha) (a. 13)

u̠bhā vā̍mindrāgnī āhu̠vaddhyā̍ u̠bhā rādha̍sa-ssa̠ha mā̍da̠yaddhyai̎ । u̠bhā dā̠tārā̍vi̠ṣāgṃ ra̍yī̠ṇāmu̠bhā vāja̍sya sā̠tayē̍ huvē vām ॥ aśra̍va̠gṃ̠ hi bhū̍ri̠dāva̍ttarā vā̠ṃ vijā̍māturu̠ta vā̍ ghā syā̠lāt । athā̠ sōma̍sya̠ praya̍tī yu̠vabhyā̠mindrā̎gnī̠ stōma̍-ñjanayāmi̠ navya̎m ॥ indrā̎gnī nava̠ti-mpurō̍ dā̠sapa̍tnīradhūnutam । sā̠kamēkē̍na̠ karma̍ṇā ॥ śuchi̠-nnu stōma̠-nnava̍jāta-ma̠dyēndrā̎gnī vṛtrahaṇā ju̠ṣēthā̎m ॥ 25 ॥

u̠bhā hi vāgṃ̍ su̠havā̠ jōha̍vīmi̠ tā vājagṃ̍ sa̠dya u̍śa̠tē dhēṣṭhā̎ ॥ va̠yamu̍ tvā pathaspatē̠ ratha̠-nna vāja̍sātayē । dhi̠yē pū̍ṣannayujmahi ॥ pa̠thaspa̍tha̠ḥ pari̍patiṃ vacha̠syā kāmē̍na kṛ̠tō a̠bhyā̍naḍa̠rkam । sanō̍ rāsachChu̠rudha̍ścha̠ndrāgrā̠ dhiya̍ndhiyagṃ sīṣadhāti̠ pra pū̠ṣā ॥ kṣētra̍sya̠ pati̍nā va̠yagṃ hi̠tēnē̍va jayāmasi । gāmaśva̍-mpōṣayi̠tnvā sa nō̍ [sa na̍ḥ, mṛ̠ḍā̠tī̠dṛśē̎ ।] 26

mṛḍātī̠dṛśē̎ ॥ kṣētra̍sya patē̠ madhu̍manta-mū̠rmi-ndhē̠nuri̍va̠ payō̍ a̠smāsu̍ dhukṣva । ma̠dhu̠śchuta̍-ṅghṛ̠tami̍va̠ supū̍ta-mṛ̠tasya̍ na̠ḥ pata̍yō mṛḍayantu ॥ agnē̠ naya̍ su̠pathā̍ rā̠yē a̠smān. viśvā̍ni dēva va̠yunā̍ni vi̠dvān । yu̠yō̠ddhya̍sma-jju̍hurā̠ṇamēnō̠ bhūyi̍ṣṭhā-ntē̠ nama̍uktiṃ vidhēma ॥ ā dē̠vānā̠mapi̠ panthā̍-maganma̠ yachCha̠knavā̍ma̠ tadanu̠ pravō̍ḍhum । a̠gni-rvi̠dvān-thsa ya̍jā̠- [sa ya̍jāt, sēdu̠ hōtā̠ sō] 27

thsēdu̠ hōtā̠ sō a̍ddhva̠rān-thsa ṛ̠tūn ka̍lpayāti ॥ yadvāhi̍ṣṭha̠-ntada̠gnayē̍ bṛ̠hada̍rcha vibhāvasō । mahi̍ṣīva̠ tvadra̠yistvadvājā̠ udī̍ratē ॥ agnē̠ tva-mpā̍rayā̠ navyō̍ a̠smān-thsva̠stibhi̠rati̍ du̠rgāṇi̠ viśvā̎ । pūścha̍ pṛ̠thvī ba̍hu̠lā na̍ u̠rvī bhavā̍ tō̠kāya̠ tana̍yāya̠ śaṃ yōḥ ॥ tvama̍gnē vrata̠pā a̍si dē̠va ā martyē̠ṣvā । tvaṃ ya̠jñēṣvīḍya̍ḥ ॥ yadvō̍ va̠ya-mpra̍mi̠nāma̍ vra̠tāni̍ vi̠duṣā̎-ndēvā̠ avi̍duṣṭarāsaḥ । a̠gniṣṭa-dviśva̠mā pṛ̍ṇāti vi̠dvān. yēbhi̍-rdē̠vāgṃ ṛ̠tubhi̍ḥ ka̠lpayā̍ti ॥ 28 ॥
(ju̠ṣēthā̠mā – sa nō̍ – yajā̠ – dā – trayō̍vigṃśatiścha) (a. 14)

(i̠ṣē tvā̍ – ya̠jñasya̠ – śundha̍dhva̠ṃ – karma̍ṇē vāṃ – dē̠vō-‘va̍dhūta̠ṃ – dhuṣṭi̠ḥ – saṃ va̍pā̠- myā da̍dē̠ – pratyu̍ṣṭa̠ṃ – kṛṣṇō̍-‘si̠ – bhuva̍namasi̠ – vāja̍syō̠bhā vā̠ṃ – chatu̍rdaśa )

(i̠ṣē – dṛgṃ̍ha̠ – bhuva̍na – ma̠ṣṭāvigṃ̍śatiḥ )

(i̠ṣē tvā̍, ka̠lpayā̍ti)

॥ hariḥ̍ ōm ॥

॥ kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-mprathamakāṇḍē prathamaḥ praśna-ssamāptaḥ ॥