Print Friendly, PDF & Email

kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-mprathamakāṇḍē dvitīyaḥ praśnaḥ – agniṣṭōmē krayaḥ

ō-nnamaḥ paramātmanē, śrī mahāgaṇapatayē namaḥ,
śrī gurubhyō namaḥ । ha̠ri̠ḥ ōm ॥

āpa̍ undantu jī̠vasē̍ dīrghāyu̠tvāya̠ varcha̍sa̠ ōṣa̍dhē̠ trāya̍svaina̠gg̠ svadhi̍tē̠ mainagṃ̍ higṃsī-rdēva̠śrūrē̠tāni̠ pra va̍pē sva̠styutta̍rāṇyaśī̠yāpō̍ a̠smā-nmā̠tara̍-śśundhantu ghṛ̠tēna̍ nō ghṛta̠puva̍ḥ punantu̠ viśva̍ma̠sma-tpra va̍hantu ri̠pramudā̎bhya̠-śśuchi̠rā pū̠ta ē̍mi̠ sōma̍sya ta̠nūra̍si ta̠nuva̍-mmē pāhi mahī̠nā-mpayō̍-‘si varchō̠dhā a̍si̠ varchō̠- [varcha̍ḥ, mayi̍ dhēhi vṛ̠trasya̍] 1

mayi̍ dhēhi vṛ̠trasya̍ ka̠nīni̍kā-‘si chakṣu̠ṣpā a̍si̠ chakṣu̍rmē pāhi chi̠tpati̍stvā punātu vā̠kpati̍stvā punātu dē̠vastvā̍ savi̠tā pu̍nā̠tvachChi̍drēṇa pa̠vitrē̍ṇa̠ vasō̠-ssūrya̍sya ra̠śmibhi̠stasya̍ tē pavitrapatē pa̠vitrē̍ṇa̠ yasmai̠ ka-mpu̠nē tachCha̍kēya̠mā vō̍ dēvāsa īmahē̠ satya̍dharmāṇō addhva̠rē yadvō̍ dēvāsa āgu̠rē yajñi̍yāsō̠ havā̍maha̠ indrā̎gnī̠ dyāvā̍pṛthivī̠ āpa̍ ōṣadhī̠ stva-ndī̠kṣāṇā̠-madhi̍patirasī̠ha mā̠ santa̍-mpāhi ॥ 2 ॥
(varcha̍ – ōṣadhī- ra̠ṣṭau cha̍ ) (a. 1)

ākū̎tyai pra̠yujē̠-‘gnayē̠ svāhā̍ mē̠dhāyai̠ mana̍sē̠ ‘gnayē̠ svāhā̍ dī̠kṣāyai̠ tapa̍sē̠-‘gnayē̠ svāhā̠ sara̍svatyai pū̠ṣṇē̎-‘gnayē̠ svāhā-”pō̍ dēvī-rbṛhatī-rviśvaśambhuvō̠ dyāvā̍pṛthi̠vī u̠rva̍ntari̍kṣa̠-mbṛha̠spati̍rnō ha̠viṣā̍ vṛdhātu̠ svāhā̠ viśvē̍ dē̠vasya̍ nē̠turmartō̍ vṛṇīta sa̠khyaṃ viśvē̍ rā̠ya i̍ṣuddhyasi dyu̠mnaṃ vṛ̍ṇīta pu̠ṣyasē̠ svāha̍rkhsā̠mayō̠-śśilpē̎ stha̠stē vā̠mā ra̍bhē̠ tē mā̍- [tē mā̎, pā̠ta̠mā-‘sya] 3

pāta̠mā-‘sya ya̠jñasyō̠dṛcha̍ i̠mā-ndhiya̠gṃ̠ śikṣa̍māṇasya dēva̠ kratu̠-ndakṣa̍ṃ varuṇa̠ sagṃ śi̍śādhi̠ yayā-‘ti̠ viśvā̍ duri̠tā tarē̍ma su̠tarmā̍ṇa̠madhi̠ nāvagṃ̍ ruhē̠mōrga̍syāṅgira̠syūrṇa̍mradā̠ ūrja̍-mmē yachCha pā̠hi mā̠ mā mā̍ higṃsī̠-rviṣṇō̠-śśarmā̍si̠ śarma̠ yaja̍mānasya̠ śarma̍ mē yachCha̠ nakṣa̍trāṇā-mmā-‘tīkā̠śā-tpā̠hīndra̍sya̠ yōni̍rasi̠- [yōni̍rasi, mā mā̍ higṃsīḥ] 4

mā mā̍ higṃsīḥ kṛ̠ṣyai tvā̍ susa̠syāyai̍ supippa̠lābhya̠-stvauṣa̍dhībhya-ssūpa̠sthā dē̠vō vana̠spati̍rū̠rdhvō mā̍ pā̠hyōdṛcha̠-ssvāhā̍ ya̠jña-mmana̍sā̠ svāhā̠ dyāvā̍pṛthi̠vībhyā̠g̠ svāhō̠rō-ra̠ntari̍kṣā̠-thsvāhā̍ ya̠jñaṃ vātā̠dā ra̍bhē ॥ 5 ॥
( mā̠ – yōni̍rasi – tri̠gṃ̠śachcha̍ ) (a. 2)

daivī̠-ndhiya̍-mmanāmahē sumṛḍī̠kā-ma̠bhiṣṭa̍yē varchō̠dhāṃ ya̠jñavā̍hasagṃ supā̠rā nō̍ asa̠-dvaśē̎ । yē dē̠vā manō̍jātā manō̠yuja̍-ssu̠dakṣā̠ dakṣa̍pitāra̠stē na̍ḥ pāntu̠ tē nō̍-‘vantu̠ tēbhyō̠ nama̠stēbhya̠-ssvāhā-‘gnē̠ tvagṃ su jā̍gṛhi va̠yagṃ su ma̍ndiṣīmahi gōpā̠ya na̍-ssva̠stayē̎ pra̠budhē̍ na̠ḥ puna̍rdadaḥ । tvama̍gnē vrata̠pā a̍si dē̠va ā martyē̠ṣvā । tvaṃ- [tvam, ya̠jñēṣvīḍya̍ḥ ।] 6

ya̠jñēṣvīḍya̍ḥ ॥ viśvē̍ dē̠vā a̠bhi māmā-‘va̍vṛtra-npū̠ṣā sa̠nyā sōmō̠ rādha̍sā dē̠va-ssa̍vi̠tā vasō̎rvasu̠dāvā̠ rāsvēya̍-thsō̠mā ”bhūyō̍ bhara̠ mā pṛ̠ṇa-npū̠rtyā vi rā̍dhi̠ mā-‘hamāyu̍ṣā cha̠ndrama̍si̠ mama̠ bhōgā̍ya bhava̠ vastra̍masi̠ mama̠ bhōgā̍ya bhavō̠srā-‘si̠ mama̠ bhōgā̍ya bhava̠ hayō̍-‘si̠ mama̠ bhōgā̍ya bhava̠- [bhōgā̍ya bhava, Chāgō̍-‘si̠ mama̠] 7

Chāgō̍-‘si̠ mama̠ bhōgā̍ya bhava mē̠ṣō̍-‘si̠ mama̠ bhōgā̍ya bhava vā̠yavē̎ tvā̠ varu̍ṇāya tvā̠ nir-ṛ̍tyai tvā ru̠drāya̍ tvā̠ dēvī̍rāpō apā-nnapā̠dya ū̠rmir-ha̍vi̠ṣya̍ indri̠yāvā̎-nma̠dinta̍ma̠staṃ vō̠ mā-‘va̍ kramiṣa̠machChi̍nna̠-ntantu̍-mpṛthi̠vyā anu̍ gēṣa-mbha̠drāda̠bhi śrēya̠ḥ prēhi̠ bṛha̠spati̍ḥ puraē̠tā tē̍ a̠stvathē̠mava̍ sya̠ vara̠ ā pṛ̍thi̠vyā ā̠rē śatrū̎n kṛṇuhi̠ sarva̍vīra̠ ēdama̍ganma dēva̠yaja̍na-mpṛthi̠vyā viśvē̍ dē̠vā yadaju̍ṣanta̠ pūrva̍ ṛkhsā̠mābhyā̠ṃ yaju̍ṣā sa̠ntara̍ntō rā̠yaspōṣē̍ṇa̠ sami̠ṣā ma̍dēma ॥ 8 ॥
( ā tvagṃ-hayō̍-‘si̠ mama̠ bhōgā̍ya bhava-sya̠-pañcha̍vigṃśatiścha ) (a. 3)

i̠ya-ntē̍ śukra ta̠nūri̠daṃ varcha̠stayā̠ sa-mbha̍va̠ bhrāja̍-ṅgachCha̠ jūra̍si dhṛ̠tā mana̍sā̠ juṣṭā̠ viṣṇa̍vē̠ tasyā̎stē sa̠tyasa̍vasaḥ prasa̠vē vā̠chō ya̠ntrama̍śīya̠ svāhā̍ śu̠krama̍sya̠mṛta̍masi vaiśvadē̠vagṃ ha̠vi-ssūrya̍sya̠ chakṣu̠rā -‘ru̍hama̠gnē ra̠kṣṇaḥ ka̠nīni̍kā̠ṃ yadēta̍śēbhi̠rīya̍sē̠ bhrāja̍mānō vipa̠śchitā̠ chida̍si ma̠nā-‘si̠ dhīra̍si̠ dakṣi̍ṇā- [dakṣi̍ṇā, a̠si̠ ya̠jñiyā̍-‘si] 9

-‘si ya̠jñiyā̍-‘si kṣa̠triyā̠ ‘syadi̍ti-rasyubha̠yata̍̍śśīr​ṣṇī̠ sā na̠-ssuprā̍chī̠ supra̍tīchī̠ sa-mbha̍va mi̠trastvā̍ pa̠di ba̍ddhnātu pū̠ṣā-‘ddhva̍naḥ pā̠tvindrā̠yā-ddhya̍kṣā̠yānu̍ tvā mā̠tā ma̍nyatā̠manu̍ pi̠tā-‘nu̠ bhrātā̠ saga̠rbhyō-‘nu̠ sakhā̠ sayū̎thya̠-ssā dē̍vi dē̠vamachChē̠hīndrā̍ya̠ sōmagṃ̍ ru̠drastvā ”va̍rtayatu mi̠trasya̍ pa̠thā sva̠sti sōma̍sakhā̠ puna̠rēhi̍ sa̠ha ra̠yyā ॥ 10 ॥
( dakṣi̍ṇā̠-sōma̍sakhā̠, pañcha̍ cha ) (a. 4)

vasvya̍si ru̠drā-‘syadi̍ti-rasyādi̠tyā-‘si̍ śu̠krā-‘si̍ cha̠ndrā-‘si̠ bṛha̠spati̍stvā su̠mnē ra̍ṇvatu ru̠drō vasu̍bhi̠rā chi̍kētu pṛthi̠vyāstvā̍ mū̠rdhannā ji̍gharmi dēva̠yaja̍na̠ iḍā̍yāḥ pa̠dē ghṛ̠tava̍ti̠ svāhā̠ pari̍likhita̠gṃ̠ rakṣa̠ḥ pari̍likhitā̠ arā̍taya i̠dama̠hagṃ rakṣa̍sō grī̠vā api̍ kṛntāmi̠ yō̎-‘smā-ndvēṣṭi̠ ya-ñcha̍ va̠ya-ndvi̠ṣma i̠dama̍sya grī̠vā [grī̠vāḥ, api̍ kṛntāmya̠smē] 11

api̍ kṛntāmya̠smē rāya̠stvē rāya̠stōtē̠ rāya̠-ssa-ndē̍vi dē̠vyōrvaśyā̍ paśyasva̠ tvaṣṭī̍matī tē sapēya su̠rētā̠ rētō̠ dadhā̍nā vī̠raṃ vi̍dēya̠ tava̍ sa̠ndṛśi̠ mā-‘hagṃrā̠yaspōṣē̍ṇa̠ vi yō̍ṣam ॥ 12 ॥
( a̠sya̠ grī̠vā-ēkā̠nna tri̠gṃ̠śachcha̍ ) (a. 5)

a̠gṃ̠śunā̍ tē a̠gṃ̠śuḥ pṛ̍chyatā̠-mparu̍ṣā̠ paru̍-rga̠ndhastē̠ kāma̍mavatu̠ madā̍ya̠ rasō̠ achyu̍tō̠ ‘mātyō̍-‘si śu̠krastē̠ grahō̠-‘bhi tya-ndē̠vagṃ sa̍vi̠tāra̍mū̠ṇyō̎ḥ ka̠vikra̍tu̠marchā̍mi sa̠tyasa̍vasagṃ ratna̠dhāma̠bhi pri̠ya-mma̠timū̠rdhvā yasyā̠mati̠rbhā adi̍dyuta̠-thsavī̍mani̠ hira̍ṇyapāṇiramimīta su̠kratu̍ḥ kṛ̠pā suva̍ḥ । pra̠jābhya̍stvā prā̠ṇāya̍ tvā vyā̠nāya̍ tvā pra̠jāstvamanu̠ prāṇi̍hi pra̠jāstvāmanu̠ prāṇa̍ntu ॥ 13 ॥
(anu̍-sa̠pta cha̍) (a. 6)

sōma̍-ntē krīṇā̠myūrja̍svanta̠-mpaya̍svantaṃ vī̠ryā̍vantamabhi-māti̠ṣāhagṃ̍ śu̠kra-ntē̍ śu̠krēṇa̍ krīṇāmi cha̠ndra-ñcha̠ndrēṇā̠mṛta̍ma̠mṛtē̍na sa̠myattē̠ gōra̠smē cha̠ndrāṇi̠ tapa̍sasta̠nūra̍si pra̠jāpa̍tē̠-rvarṇa̠stasyā̎stē sahasrapō̠ṣa-mpuṣya̍ntyāśchara̠mēṇa̍ pa̠śunā̎ krīṇāmya̠smē tē̠ bandhu̠rmayi̍ tē̠ rāya̍-śśrayantāma̠smē jyōti̍-ssōmavikra̠yiṇi̠ tamō̍ mi̠trō na̠ ēhi̠ sumi̍tradhā̠ indra̍syō̠ru mā vi̍śa̠ dakṣi̍ṇa-mu̠śannu̠śantagg̍ syō̠na-ssyō̠nagg​ svāna̠ bhrājāṅghā̍rē̠ bambhā̍rē̠ hasta̠ suha̍sta̠ kṛśā̍navē̠tē va̍-ssōma̠ kraya̍ṇā̠stā-nra̍kṣaddhva̠-mmā vō̍ dabhann ॥ 14 ॥
(u̠ruṃ-dvāvigṃ̍śatiścha) (a. 7)

udāyu̍ṣā svā̠yuṣōdōṣa̍dhīnā̠gṃ̠ rasē̠nō-tpa̠rjanya̍sya̠ śuṣmē̠ṇōda̍sthāma̠mṛtā̠gṃ̠ anu̍ । u̠rva̍ntari̍kṣa̠manvi̠hyadi̍tyā̠-ssadō̠-‘syadi̍tyā̠-ssada̠ ā sī̠dāsta̍bhnā̠-ddyāmṛ̍ṣa̠bhō a̠ntari̍kṣa̠mami̍mīta vari̠māṇa̍-mpṛthi̠vyā ā-‘sī̍da̠-dviśvā̠ bhuva̍nāni sa̠mrā-ḍviśvēttāni̠ varu̍ṇasya vra̠tāni̠ vanē̍ṣu̠ vya̍ntari̍kṣa-ntatāna̠ vāja̠marva̍thsu̠ payō̍ aghni̠yāsu̍ hṛ̠thsu- [ ] ॥ 15 ॥

kratu̠ṃ varu̍ṇō vi̠kṣva̍gni-ndi̠vi sūrya̍madadhā̠-thsōma̠madrā̠vudu̠tya-ñjā̠tavē̍dasa-ndē̠vaṃ va̍hanti kē̠tava̍ḥ । dṛ̠śē viśvā̍ya̠ sūrya̎m ॥ usrā̠vēta̍-ndhūr​ṣāhāvana̠śrū avī̍rahaṇau brahma̠chōda̍nau̠ varu̍ṇasya̠ skambha̍namasi̠ varu̍ṇasya skambha̠sarja̍namasi̠ pratya̍stō̠ varu̍ṇasya̠ pāśa̍ḥ ॥ 16 ॥
( hṛ̠thsu-pañcha̍trigṃśachcha ) (a. 8)

pra chya̍vasva bhuvaspatē̠ viśvā̎nya̠bhi dhāmā̍ni̠ mā tvā̍ paripa̠rī vi̍da̠nmā tvā̍ paripa̠nthinō̍ vida̠nmā tvā̠ vṛkā̍ aghā̠yavō̠ mā ga̍ndha̠rvō vi̠śvāva̍su̠rā da̍ghachChyē̠nō bhū̠tvā parā̍ pata̠ yaja̍mānasya nō gṛ̠hē dē̠vai-ssagg̍skṛ̠taṃ yaja̍mānasya sva̠styaya̍nya̠syapi̠ panthā̍magasmahi svasti̠gā-ma̍nē̠hasa̠ṃ yēna̠ viśvā̠ḥ pari̠ dviṣō̍ vṛ̠ṇakti̍ vi̠ndatē̠ vasu̠ namō̍ mi̠trasya̠ varu̍ṇasya̠ chakṣa̍sē ma̠hō dē̠vāya̠ tadṛ̠tagṃ sa̍paryata dūrē̠dṛśē̍ dē̠vajā̍tāya kē̠tavē̍ di̠vaspu̠trāya̠ sūryā̍ya śagṃsata̠ varu̍ṇasya̠ skambha̍namasi̠ varu̍ṇasya skambha̠sarja̍na-ma̠syunmu̍ktō̠ varu̍ṇasya̠ pāśa̍ḥ ॥ 17 ॥
( mi̠trasya̠-trayō̍vigṃśatiścha ) (a. 9)

a̠gnē-rā̍ti̠thyama̍si̠ viṣṇa̍vē tvā̠ sōma̍syā-”ti̠thyama̍si̠ viṣṇa̍vē̠ tvā-‘ti̍thērāti̠thyama̍si̠ viṣṇa̍vē tvā̠-‘gnayē̎ tvā rāyaspōṣa̠dāv​nnē̠ viṣṇa̍vē tvā śyē̠nāya̍ tvā sōma̠bhṛtē̠ viṣṇa̍vē tvā̠ yā tē̠ dhāmā̍ni ha̠viṣā̠ yaja̍nti̠ tā tē̠ viśvā̍ pari̠bhūra̍stu ya̠jña-ṅga̍ya̠sphāna̍ḥ pra̠tara̍ṇa-ssu̠vīrō-‘vī̍rahā̠ pracha̍rā sōma̠ duryā̠nadi̍tyā̠-ssadō̠-‘syadi̍tyā̠-ssada̠ ā- [sada̠ ā, sī̠da̠ varu̍ṇō-‘si] ॥ 18 ॥

sī̍da̠ varu̍ṇō-‘si dhṛ̠tavra̍tō vāru̠ṇama̍si śa̠ṃyō-rdē̠vānāgṃ̍ sa̠khyānmā dē̠vānā̍-ma̠pasa̍-śChithsma̠hyāpa̍tayē tvā gṛhṇāmi̠ pari̍patayē tvā gṛhṇāmi̠ tanū̠naptrē̎ tvā gṛhṇāmi śākva̠rāya̍ tvā gṛhṇāmi̠ śakma̠nnōji̍ṣṭhāya tvā gṛhṇā̠mya-nā̍dhṛṣṭamasya-nādhṛ̠ṣya-ndē̠vānā̠mōjō̍- ‘bhiṣasti̠pā a̍nabhiśastē̠-‘nyamanu̍ mē dī̠kṣā-ndī̠kṣāpa̍ti-rmanyatā̠manu̠ tapa̠stapa̍spati̠rañja̍sā sa̠tyamupa̍ gēṣagṃ suvi̠tē mā̍ dhāḥ ॥ 19 ॥
( ā-mai-ka̍-ñcha ) (a. 10)

a̠gṃ̠śuragṃ̍śustē dēva sō̠mā-”pyā̍yatā̠-mindrā̍yaikadhana̠vida̠ ā tubhya̠mindra̍ḥ pyāyatā̠mā tvamindrā̍ya pyāya̠svā-”pyā̍yaya̠ sakhī̎m-thsa̠nyā mē̠dhayā̎ sva̠sti tē̍ dēva sōma su̠tyāma̍śī̠yēṣṭā̠ rāya̠ḥ prēṣē bhagā̍ya̠rtamṛ̍tavā̠dibhyō̠ namō̍ di̠vē nama̍ḥ pṛthi̠vyā agnē̎ vratapatē̠ tvaṃ vra̠tānā̎ṃ vra̠tapa̍tirasi̠ yā mama̍ ta̠nūrē̠ṣā sā tvayi̠ [tvayi̍, yā tava̍] ॥ 20 ॥

yā tava̍ ta̠nūri̠yagṃ sā mayi̍ sa̠ha nau̎ vratapatē vra̠tinō̎-rvra̠tāni̠ yā tē̍ agnē̠ rudri̍yā ta̠nūstayā̍ naḥ pāhi̠ tasyā̎stē̠ svāhā̠ yā tē̍ agnē-‘yāśa̠yā ra̍jāśa̠yā ha̍rāśa̠yā ta̠nūrvar​ṣi̍ṣṭhā gahvarē̠ṣṭhō-‘graṃ vachō̠ apā̍vadhī-ntvē̠ṣaṃ vachō̠ apā̍vadhī̠g̠ svāhā̎ ॥ 21 ॥
( tvayi̍-chatvāri̠gṃ̠śachcha̍ ) (a. 11)

vi̠ttāya̍nī mē-‘si ti̠ktāya̍nī mē̠-‘syava̍tānmā nāthi̠tamava̍tānmā vyathi̠taṃ vi̠dēra̠gnirnabhō̠ nāmāgnē̍ aṅgirō̠ yō̎-‘syā-mpṛ̍thi̠vyāmasyāyu̍ṣā̠ nāmnēhi̠ yattē-‘nā̍dhṛṣṭa̠-nnāma̍ ya̠jñiya̠-ntēna̠ tvā-”da̠dhē-‘gnē̍ aṅgirō̠ yō dvi̠tīya̍syā-ntṛ̠tīya̍syā-mpṛthi̠vyā-masyāyu̍ṣā̠ nāmnēhi̠ yattē-‘nā̍dhṛṣṭa̠-nnāma̍- [ ] 22

ya̠jñiya̠-ntēna̠ tvā-”da̍dhē si̠gṃ̠hīra̍si mahi̠ṣīra̍syu̠ru pra̍thasvō̠ru tē̍ ya̠jñapa̍tiḥ prathatā-ndhru̠vā-‘si̍ dē̠vēbhya̍-śśundhasva dē̠vēbhya̍-śśumbhasvēndraghō̠ṣastvā̠ vasu̍bhiḥ pu̠rastā̎-tpātu̠ manō̍javāstvā pi̠tṛbhi̍-rdakṣiṇa̠taḥ pā̍tu̠ prachē̍tāstvā ru̠draiḥ pa̠śchā-tpā̍tu vi̠śvaka̍rmā tvā-”di̠tyairu̍ttara̠taḥ pā̍tu si̠gṃ̠hīra̍si sapatnasā̠hī svāhā̍ si̠gṃ̠hīra̍si suprajā̠vani̠-ssvāhā̍ si̠gṃ̠hī- [si̠gṃ̠hīḥ, a̠si̠ rā̠ya̠spō̠ṣa̠vani̠-ssvāhā̍] 23

ra̍si rāyaspōṣa̠vani̠-ssvāhā̍ si̠gṃ̠hīra̍syāditya̠vani̠-ssvāhā̍ si̠gṃ̠hīra̠syā va̍ha dē̠vāndē̍vaya̠tē yaja̍mānāya̠ svāhā̍ bhū̠tēbhya̍stvā vi̠śvāyu̍rasi pṛthi̠vī-ndṛgṃ̍ha dhruva̠kṣida̍sya̠ntari̍kṣa-ndṛgṃhāchyuta̠kṣida̍si̠ diva̍-ndṛgṃhā̠gnē-rbhasmā̎sya̠gnēḥ purī̍ṣamasi ॥ 24 ॥
(nāma̍-suprajā̠vani̠-ssvāhā̍ si̠gṃ̠sīḥ; pañcha̍trigṃśachcha ) (a. 12)

yu̠ñjatē̠ mana̍ u̠ta yu̍ñjatē̠ dhiyō̠ viprā̠ vipra̍sya bṛha̠tō vi̍pa̠śchita̍ḥ । vi hōtrā̍ dadhē vayunā̠vidēka̠ inma̠hī dē̠vasya̍ savi̠tuḥ pari̍ṣṭutiḥ ॥ su̠vāgdē̍va̠ duryā̠gṃ̠ ā va̍da dēva̠śrutau̍ dē̠vēṣvā ghō̍ṣēthā̠mā nō̍ vī̠rō jā̍yatā-ṅkarma̠ṇyō̍ yagṃ sarvē̍-‘nu̠ jīvā̍ma̠ yō ba̍hū̠nāmasa̍dva̠śī ॥ i̠daṃ viṣṇu̠-rvicha̍kramē trē̠dhā ni da̍dhē pa̠dam ॥ samū̍ḍhamasya [samū̍ḍhamasya, pā̠gṃ̠su̠ra] 25

pāgṃsu̠ra irā̍vatī dhēnu̠matī̠ hi bhū̠tagṃ sū̍yava̠sinī̠ mana̍vē yaśa̠syē̎ । vya̍skabhnā̠-drōda̍sī̠ viṣṇu̍rē̠tē dā̠dhāra̍ pṛthi̠vīma̠bhitō̍ ma̠yūkhai̎ḥ ॥ prāchī̠ prēta̍maddhva̠ra-ṅka̠lpaya̍ntī ū̠rdhvaṃ ya̠jña-nna̍yata̠-mmā jī̎hvarata̠matra̍ ramēthā̠ṃ var​ṣma̍-npṛthi̠vyā di̠vō vā̍ viṣṇavu̠ta vā̍ pṛthi̠vyā ma̠hō vā̍ viṣṇavu̠ta vā̠-‘ntari̍kṣā̠ddhastau̍ pṛṇasva ba̠hubhi̍-rvasa̠vyai̍rā pra ya̍chCha̠ [pra ya̍chCha, dakṣi̍ṇā̠dōta] 26

dakṣi̍ṇā̠dōta sa̠vyāt । viṣṇō̠rnuka̍ṃ vī̠ryā̍ṇi̠ pra vō̍cha̠ṃ yaḥ pārthi̍vāni vima̠mē rajāgṃ̍si̠ yō aska̍bhāya̠dutta̍ragṃ sa̠dhastha̍ṃ vichakramā̠ṇa strē̠dhōru̍gā̠yō viṣṇō̍ ra̠rāṭa̍masi̠ viṣṇō̎ḥ pṛ̠ṣṭhama̍si̠ viṣṇō̠-śśñaptrē̎ sthō̠ viṣṇō̠-ssyūra̍si̠ viṣṇō̎-rdhru̠vama̍si vaiṣṇa̠vama̍si̠ viṣṇa̍vē tvā ॥ 27 ॥
( a̠sya̠-ya̠chChaikā̠nna cha̍tvāri̠gṃ̠śachcha̍ ) (a. 13)

kṛ̠ṇu̠ṣva pāja̠ḥ prasi̍ti̠nna pṛ̠thvīṃ yā̠hi rājē̠vāma̍vā̠gṃ̠ ibhē̍na । tṛ̠ṣvīmanu̠ prasi̍tiṃ-drūṇā̠nō-‘stā̍-‘si̠ viddhya̍ ra̠kṣasa̠ stapi̍ṣṭhaiḥ ॥ tava̍ bhra̠māsa̍ āśu̠yā pa̍nta̠tyanu̍ spṛśa-dhṛṣa̠tā śōśu̍chānaḥ । tapūg̍ṣyagnē ju̠hvā̍ pata̠ṅgānasa̍nditō̠ visṛ̍ja̠ viṣva̍gu̠lkāḥ ॥ prati̠spaśō̠ visṛ̍ja̠-tūrṇi̍tamō̠ bhavā̍ pā̠yurvi̠śō a̠syā ada̍bdhaḥ । yō nō̍ dū̠rē a̠ghaśagṃ̍sō̠ [a̠ghaśagṃ̍saḥ, yō antyagnē̠] 28

yō antyagnē̠ māki̍ṣṭē̠ vyathi̠rā da̍dhar​ṣīt ॥ uda̍gnē tiṣṭha̠ pratyā ”ta̍nuṣva̠ nya̍mitrāgṃ̍ ōṣatā-ttigmahētē । yō nō̠ arā̍tigṃ samidhāna cha̠krē nī̠chā ta-ndha̍kṣyata̠sa-nna śuṣka̎m ॥ ū̠rdhvō bha̍va̠ prati̍vi̠ddhyā-‘ddhya̠smadā̠viṣkṛ̍ṇuṣva̠ daivyā̎nyagnē । ava̍sthi̠rā ta̍nuhi yātu̠jūnā̎-ñjā̠mimajā̍miṃ̠ pramṛ̍ṇīhi̠ śatrūn̍ ॥ sa tē̍ [sa tē̎, jā̠nā̠ti̠ su̠ma̠tiṃ] 29

jānāti suma̠tiṃ ya̍viṣṭha̠ya īva̍tē̠ brahma̍ṇē gā̠tumaira̍t । viśvā̎nyasmai su̠dinā̍ni rā̠yō dyu̠mnānya̠ryō vidurō̍ a̠bhi dyau̎t ॥ sēda̍gnē astu su̠bhaga̍-ssu̠dānu̠-ryastvā̠ nityē̍na ha̠viṣā̠ya u̠kthaiḥ । piprī̍ṣati̠ sva āyu̍ṣi durō̠ṇē viśvēda̍smai su̠dinā̠ sā-‘sa̍di̠ṣṭiḥ ॥ archā̍mi tē suma̠ti-ṅghōṣya̠rvākh-santē̍ vā̠ vā tā̍ jaratā- [vā̠ vā tā̍ jaratām, i̠yaṅgīḥ] 30

mi̠yaṅgīḥ । svaśvā̎stvā su̠rathā̍ marjayēmā̠smē kṣa̠trāṇi̍ dhārayē̠ranu̠ dyūn ॥ i̠ha tvā̠ bhūryā cha̍rē̠ dupa̠tma-ndōṣā̍vasta-rdīdi̠vāgṃsa̠manu̠ dyūn । krīḍa̍ntastvā su̠mana̍sa-ssapēmā̠bhi dyu̠mnā ta̍sthi̠vāgṃsō̠ janā̍nām ॥ yastvā̠-svaśva̍-ssuhira̠ṇyō a̍gna upa̠yāti̠ vasu̍matā̠ rathē̍na । tasya̍ trā̠tā-bha̍vasi̠ tasya̠ sakhā̠ yasta̍ āti̠thyamā̍nu̠ṣag jujō̍ṣat ॥ ma̠hō ru̍jāmi – [ ] 31

ba̠ndhutā̠ vachō̍bhi̠stanmā̍ pi̠turgōta̍mā̠da-nvi̍yāya । tvannō̍ a̠sya vacha̍sa-śchikiddhi̠ hōta̍ryaviṣṭha sukratō̠ damū̍nāḥ ॥ asva̍pnaja sta̠raṇa̍ya-ssu̠śēvā̠ ata̍ndrāsō-‘vṛ̠kā aśra̍miṣṭhāḥ । tē pā̠yava̍-ssa̠ddhriya̍ñchō ni̠ṣadyā-‘gnē̠ tava̍naḥ pāntvamūra ॥ yē pā̠yavō̍ māmatē̠ya-ntē̍ agnē̠ paśya̍ntō a̠ndha-ndu̍ri̠tādara̍kṣann । ra̠rakṣa̠tān-thsu̠kṛtō̍ vi̠śvavē̍dā̠ diphsa̍nta̠ idri̠pavō̠ nā ha̍ [nā ha̍, dē̠bhu̠ḥ] 32

dēbhuḥ ॥ tvayā̍ va̠yagṃ sa̍dha̠nya̍-stvōtā̠-stava̠ praṇī̎tyaśyāma̠ vājān̍ । u̠bhā śagṃsā̍ sūdaya satyatātē-‘nuṣṭhu̠yā kṛ̍ṇuhyahrayāṇa ॥ a̠yā tē̍ agnē sa̠midhā̍ vidhēma̠ prati̠stōmagṃ̍ śa̠syamā̍na-ṅgṛbhāya । dahā̠śasō̍ ra̠kṣasa̍ḥ pā̠hya̍smā-ndru̠hō ni̠dō mi̍tramahō ava̠dyāt ॥ ra̠kṣō̠haṇaṃ̍ ~ṃvā̠jina̠māji̍gharmi mi̠tra-mprathi̍ṣṭha̠-mupa̍yāmi̠ śarma̍ । śiśā̍nō a̠gniḥ kratu̍bhi̠-ssami̍ddha̠ssanō̠ divā̠ [divā̎, sari̠ṣaḥ pā̍tu̠ nakta̎m] 33

sari̠ṣaḥ pā̍tu̠ nakta̎m ॥ vijyōti̍ṣā bṛha̠tā bhā̎tya̠gni-rā̠vi-rviśvā̍ni kṛṇutē mahi̠tvā । prādē̍vī-rmā̠yā-ssa̍hatē-du̠rēvā̠-śśiśī̍tē̠ śṛṅgē̠ rakṣa̍sē vi̠nikṣē̎ ॥ u̠ta svā̠nāsō̍ di̠viṣa̍ntva̠gnē sti̠gmāyu̍dhā̠ rakṣa̍sē̠ hanta̠vā u̍ । madē̍ chidasya̠ praru̍janti̠ bhāmā̠ na va̍rantē pari̠bādhō̠ adē̍vīḥ ॥ 34 ॥
(a̠ghaśagṃ̍sa̠ḥ-sa tē̍-jaratāgṃ-rujāmi-ha̠ -divai – ka̍chatvārigṃśachcha) (a. 14)

(āpa̍ unda̠, ntvākū̎tyai̠, daivī̍, mi̠yantē̠, vasvya̍sya̠gṃ̠ śunā̍ tē̠, sōma̍nta̠, udāyu̍ṣā̠, pra chya̍vasvā̠, ‘gnē rā̍ti̠thya, -ma̠gṃ̠śuragṃ̍ śu, rvi̠ttāya̍nī mē-‘si, yu̠ñchatē̍, kṛṇu̠ṣva pāja̠, śchatu̍rdaśa ।)

(āpō̠-vasvya̍si̠ yā tavē̠-yaṅgī-śchatu̍strigṃśat ।)

(āpa̍ unda̠n, tvadē̍vīḥ)

॥ hari̍ḥ ōm ॥

॥ kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-mprathamakāṇḍē dvitīyaḥ praśna-ssamāptaḥ ॥