Print Friendly, PDF & Email

kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-mprathamakāṇḍē tṛtīyaḥ praśnaḥ – agniṣṭōmē paśuḥ

ō-nnamaḥ paramātmanē, śrī mahāgaṇapatayē namaḥ,
śrī gurubhyō namaḥ । ha̠ri̠ḥ ōm ॥

dē̠vasya̍ tvā savi̠tuḥ pra̍sa̠vē̎-‘śvinō̎-rbā̠hubhyā̎-mpū̠ṣṇō hastā̎bhyā̠mā da̠dē-‘bhri̍rasi̠ nāri̍rasi̠ pari̍likhita̠gṃ̠ rakṣa̠ḥ pari̍likhitā̠ arā̍taya i̠dama̠hagṃ rakṣa̍sō grī̠vā api̍ kṛntāmi̠ yō̎-‘smā-ndvēṣṭi̠ ya-ñcha̍ va̠ya-ndvi̠ṣma i̠dama̍sya grī̠vā api̍ kṛntāmi di̠vē tvā̠-‘ntari̍kṣāya tvā pṛthi̠vyai tvā̠ śundha̍tāṃ lō̠kaḥ pi̍tṛ̠ṣada̍nō̠ yavō̍-‘si ya̠vayā̠sma-ddvēṣō̍ [ya̠vayā̠sma-ddvēṣa̍ḥ, ya̠vayārā̍tīḥ] 1

ya̠vayārā̍tīḥ pitṛ̠ṇāgṃ sada̍nama̠syuddivagg̍ stabhā̠nā-‘ntari̍kṣa-mpṛṇa pṛthi̠vī-ndṛgṃ̍ha dyutā̠nastvā̍ māru̠tō mi̍nōtu mi̠trāvaru̍ṇayō-rdhru̠vēṇa̠ dharma̍ṇā brahma̠vani̍-ntvā kṣatra̠vanigṃ̍ suprajā̠vanigṃ̍ rāyaspōṣa̠vani̠-mparyū̍hāmi̠ brahma̍ dṛgṃha kṣa̠tra-ndṛgṃ̍ha pra̠jā-ndṛgṃ̍ha rā̠yaspōṣa̍-ndṛgṃha ghṛ̠tēna̍ dyāvāpṛthivī̠ ā pṛ̍ṇēthā̠mindra̍sya̠ sadō̍-‘si viśvaja̠nasya̍ Chā̠yā pari̍ tvā girvaṇō̠ gira̍ i̠mā bha̍vantu vi̠śvatō̍ vṛ̠ddhāyu̠manu̠ vṛddha̍yō̠ juṣṭā̍ bhavantu̠ juṣṭa̍ya̠ indra̍sya̠ syūra̠sīndra̍sya dhru̠vama̍syai̠ndrama̠sīndrā̍ya tvā ॥ 2 ॥
(dvēṣa̍ – i̠mā – a̠ṣṭāda̍śa cha ) (a. 1)

ra̠kṣō̠haṇō̍ valaga̠hanō̍ vaiṣṇa̠vā-nkha̍nāmī̠dama̠ha-ntaṃ va̍la̠gamudva̍pāmi̠ ya-nna̍-ssamā̠nō yamasa̍mānō nicha̠khānē̠damē̍na̠madha̍ra-ṅkarōmi̠ yō na̍-ssamā̠nō yō-‘sa̍mānō-‘rātī̠yati̍ gāya̠trēṇa̠ Chanda̠sā-‘va̍bāḍhō vala̠gaḥ kimatra̍ bha̠dra-ntannau̍ sa̠ha vi̠rāḍa̍si sapatna̠hā sa̠mrāḍa̍si bhrātṛvya̠hā sva̠rāḍa̍syabhimāti̠hā vi̍śvā̠rāḍa̍si̠ viśvā̍sā-nnā̠ṣṭrāṇāgṃ̍ ha̠ntā [ha̠ntā, ra̠kṣō̠haṇō̍] 3

ra̍kṣō̠haṇō̍ valaga̠hana̠ḥ prōkṣā̍mi vaiṣṇa̠vā-nra̍kṣō̠haṇō̍ valaga̠hanō-‘va̍ nayāmi vaiṣṇa̠vān yavō̍-‘si ya̠vayā̠sma-ddvēṣō̍ ya̠vayārā̍tī rakṣō̠haṇō̍ valaga̠hanō-‘va̍ stṛṇāmi vaiṣṇa̠vā-nra̍kṣō̠haṇō̍ valaga̠hanō̠-‘bhi ju̍hōmi vaiṣṇa̠vā-nra̍kṣō̠haṇau̍ valaga̠hanā̠vupa̍ dadhāmi vaiṣṇa̠vī ra̍kṣō̠haṇau̍ valaga̠hanau̠ paryū̍hāmi vaiṣṇa̠vī ra̍kṣō̠haṇau̍ valaga̠hanau̠ pari̍ stṛṇāmi vaiṣṇa̠vī ra̍kṣō̠haṇau̍ valaga̠hanau̍ vaiṣṇa̠vī bṛ̠hanna̍si bṛ̠hadgrā̍vā bṛha̠tīmindrā̍ya̠ vācha̍ṃ vada ॥ 4 ॥
( ha̠ntē-ndrā̍ya̠ dvē cha̍ ) (a. 2)

vi̠bhūra̍si pra̠vāha̍ṇō̠ vahni̍rasi havya̠vāha̍na-śśvā̠trō̍-‘si̠ prachē̍tāstu̠thō̍-‘si vi̠śvavē̍dā u̠śiga̍si ka̠viraṅghā̍rirasi̠ bambhā̍rirava̠syura̍si̠ duva̍svāñChu̠ndhyūra̍si mārjā̠līya̍-ssa̠mrāḍa̍si kṛ̠śānu̍ḥ pari̠ṣadyō̍-‘si̠ pava̍mānaḥ pra̠takvā̍-‘si̠ nabha̍svā̠nasa̍mmṛṣṭō-‘si havya̠sūda̍ ṛ̠tadhā̍mā-‘si̠ suvarjyōti̠-rbrahma̍jyōtirasi̠ suva̍rdhāmā̠-‘jō̎ ‘syēka̍pā̠dahi̍rasi bu̠ddhniyō̠ raudrē̠ṇānī̍kēna pā̠hi mā̎-‘gnē pipṛ̠hi mā̠ mā mā̍ higṃsīḥ ॥ 5 ॥
(anī̍kēnā̠-ṣṭau cha̍) (a. 3)

tvagṃ sō̍ma tanū̠kṛdbhyō̠ dvēṣō̎bhyō̠-‘nyakṛ̍tēbhya u̠ru ya̠ntā-‘si̠ varū̍tha̠gg̠ svāhā̍ juṣā̠ṇō a̠pturājya̍sya vētu̠ svāhā̠-‘yannō̍ a̠gnirvari̍vaḥ kṛṇōtva̠ya-mmṛdha̍ḥ pu̠ra ē̍tu prabhi̠ndann । a̠yagṃ śatrū̎mjayatu̠ jar​hṛ̍ṣāṇō̠-‘yaṃ vāja̍-ñjayatu̠ vāja̍sātau । u̠ru vi̍ṣṇō̠ vi kra̍masvō̠ru kṣayā̍ya naḥ kṛdhi । ghṛ̠ta-ṅghṛ̍tayōnē piba̠ prapra̍ ya̠jñapa̍ti-ntira । sōmō̍ jigāti gātu̠vi- [gātu̠vit, dē̠vānā̍mēti] 6

ddē̠vānā̍mēti niṣkṛ̠tamṛ̠tasya̠ yōni̍mā̠sada̠madi̍tyā̠-ssadō̠-‘syadi̍tyā̠-ssada̠ ā sī̍dai̠ṣa vō̍ dēva savita̠-ssōma̠stagṃ ra̍kṣaddhva̠-mmā vō̍ dabhadē̠tattvagṃ sō̍ma dē̠vō dē̠vānupā̍gā i̠dama̠ha-mma̍nu̠ṣyō̍ manu̠ṣyā̎m-thsa̠ha pra̠jayā̍ sa̠ha rā̠yaspōṣē̍ṇa̠ namō̍ dē̠vēbhya̍-ssva̠dhā pi̠tṛbhya̍ i̠dama̠ha-nnirvaru̍ṇasya̠ pāśā̠-thsuva̍ra̠bhi [ ] 7

vi khyē̍ṣaṃ vaiśvāna̠ra-ñjyōti̠ragnē̎ vratapatē̠ tvaṃ vra̠tānā̎ṃ vra̠tapa̍tirasi̠ yā mama̍ ta̠nūstvayyabhū̍di̠yagṃ sā mayi̠ yā tava̍ ta̠nū-rmayyabhū̍dē̠ṣā sā tvayi̍ yathāya̠tha-nnau̎ vratapatē vra̠tinō̎-rvra̠tāni̍ ॥ 8 ॥
(gā̠tu̠vida̠-bhyē-ka̍trigṃśachcha) (a. 4)

atya̠nyānagā̠-nnānyānupā̍gāma̠rvāktvā̠ parai̍ravida-mpa̠rō-‘va̍rai̠sta-ntvā̍ juṣē vaiṣṇa̠va-ndē̍vaya̠jyāyai̍ dē̠vastvā̍ savi̠tā maddhvā̍-‘na̠ktvōṣa̍dhē̠ trāya̍svaina̠gg̠ svadhi̍tē̠ mainagṃ̍ higṃsī̠-rdiva̠magrē̍ṇa̠ mā lē̍khīra̠ntari̍kṣa̠-mmaddhyē̍na̠ mā higṃ̍sīḥ pṛthi̠vyā sa-mbha̍va̠ vana̍spatē śa̠tava̍l​śō̠ vi rō̍ha sa̠hasra̍val​śā̠ vi va̠yagṃ ru̍hēma̠ ya-ntvā̠-‘yagg​ svadhi̍ti̠stēti̍jānaḥ praṇi̠nāya̍ maha̠tē saubha̍gā̠yāchChi̍nnō̠ rāya̍-ssu̠vīra̍ḥ ॥ 9 ॥
(yaṃ-daśa̍ cha) (a. 5)

pṛ̠thi̠vyai tvā̠ntari̍kṣāya tvā di̠vē tvā̠ śundha̍tāṃ lō̠kaḥ pi̍tṛ̠ṣada̍nō̠ yavō̍-‘si ya̠vayā̠sma-ddvēṣō̍ ya̠vayārā̍tīḥ pitṛ̠ṇāgṃ sada̍namasi svāvē̠śō̎-‘syagrē̠gā nē̍tṛ̠ṇāṃ vana̠spati̠radhi̍ tvā sthāsyati̠ tasya̍ vittā-ddē̠vastvā̍ savi̠tā maddhvā̍-‘naktu supippa̠lābhya̠-stvauṣa̍dhībhya̠ uddivagg̍ stabhā̠nā-‘ntari̍kṣa-mpṛṇa pṛthi̠vīmupa̍rēṇa dṛgṃha̠ tē tē̠ dhāmā̎nyuśmasī [dhāmā̎nyuśmasi, ga̠maddhyē̠ gāvō̠] 10

ga̠maddhyē̠ gāvō̠ yatra̠ bhūri̍śṛṅgā a̠yāsa̍ḥ । atrāha̠ tadu̍rugā̠yasya̠ viṣṇō̎ḥ pa̠rama-mpa̠damava̍ bhāti̠ bhūrē̎ḥ ॥ viṣṇō̠ḥ karmā̍ṇi paśyata̠ yatō̎ vra̠tāni̍ paspa̠śē । indra̍sya̠ yujya̠-ssakhā̎ ॥ ta-dviṣṇō̎ḥ para̠ma-mpa̠dagṃ sadā̍ paśyanti sū̠raya̍ḥ । di̠vīva̠ chakṣu̠rāta̍tam ॥ bra̠hma̠vani̍-ntvā kṣatra̠vanigṃ̍ suprajā̠vanigṃ̍ rāyaspōṣa̠vani̠-mparyū̍hāmi̠ brahma̍ dṛgṃha kṣa̠tra-ndṛgṃ̍ha pra̠jā-ndṛgṃ̍ha rā̠yaspōṣa̍-ndṛgṃha pari̠vīra̍si̠ pari̍ tvā̠ daivī̠rviśō̎ vyayantā̠-mparī̠magṃ rā̠yaspōṣō̠ yaja̍māna-mmanu̠ṣyā̍ a̠ntari̍kṣasya tvā̠ sānā̠vava̍ gūhāmi ॥ 11 ॥
(u̠śma̠sī̠-pōṣa̠mē-kā̠nnavigṃ̍śa̠tiścha̍) (a. 6)

i̠ṣē tvō̍pa̠vīra̠syupō̍ dē̠vā-ndaivī̠-rviśa̠ḥ prāgu̠-rvahnī̍ru̠śijō̠ bṛha̍spatē dhā̠rayā̠ vasū̍ni ha̠vyā tē̎ svadantā̠-ndēva̍ tvaṣṭa̠rvasu̍ raṇva̠ rēva̍tī̠ rama̍ddhva-ma̠gnē-rja̠nitra̍masi̠ vṛṣa̍ṇau stha u̠rvaśya̍syā̠yura̍si purū̠ravā̍ ghṛ̠tēnā̠ktē vṛṣa̍ṇa-ndadhāthā-ṅgāya̠tra-ñChandō-‘nu̠ pra jā̍yasva̠ traiṣṭu̍bha̠-ñjāga̍ta̠-ñChandō-‘nu̠ pra jā̍yasva̠ bhava̍ta- [bhava̍tam, na̠-ssama̍nasau̠] 12

nna̠-ssama̍nasau̠ samō̍kasāvarē̠pasau̎ । mā ya̠jñagṃ higṃ̍siṣṭa̠-mmā ya̠jñapa̍ti-ñjātavēdasau śi̠vau bha̍vatama̠dya na̍ḥ ॥ a̠gnāva̠gniścha̍rati̠ pravi̍ṣṭa̠ ṛṣī̍ṇā-mpu̠trō a̍dhirā̠ja ē̠ṣaḥ । svā̠hā̠kṛtya̠ brahma̍ṇā tē juhōmi̠ mā dē̠vānā̎-mmithu̠yā ka̍rbhāga̠dhēya̎m ॥ 13 ॥
(bhava̍ta̠-mēka̍trigṃśachcha) (a. 7)

ā da̍da ṛ̠tasya̍ tvā dēvahavi̠ḥ pāśē̠nā-”ra̍bhē̠ dhar​ṣā̠ mānu̍ṣāna̠dbhyastvauṣa̍dhībhya̠ḥ prōkṣā̎mya̠pā-mpē̠rura̍si svā̠tta-ñchi̠-thsadē̍vagṃ ha̠vyamāpō̍ dēvī̠-ssvada̍taina̠gṃ̠ sa-ntē̎ prā̠ṇō vā̠yunā̍ gachChatā̠gṃ̠ saṃ yaja̍trai̠raṅgā̍ni̠ saṃ ya̠jñapa̍tirā̠śiṣā̍ ghṛ̠tēnā̠ktau pa̠śu-ntrā̍yēthā̠gṃ̠ rēva̍tī-rya̠jñapa̍ti-mpriya̠dhā-” vi̍śa̠tōrō̍ antarikṣa sa̠jū-rdē̠vēna̠ [sa̠jū-rdē̠vēna̍, vātē̍nā̠-‘sya] 14

vātē̍nā̠-‘sya ha̠viṣa̠stmanā̍ yaja̠ sama̍sya ta̠nuvā̍ bhava̠ var​ṣī̍yō̠ var​ṣī̍yasi ya̠jñē ya̠jñapati̍-ndhāḥ pṛ̍thi̠vyā-ssa̠mpṛcha̍ḥ pāhi̠ nama̍sta ātānā-‘na̠rvā prēhi̍ ghṛ̠tasya̍ ku̠lyāmanu̍ sa̠ha pra̠jayā̍ sa̠ha rā̠yaspōṣē̠ṇā ”pō̍ dēvī-śśuddhāyuva-śśu̠ddhā yū̠ya-ndē̠vāgṃ ū̎ḍhvagṃ śu̠ddhā va̠ya-mpari̍viṣṭāḥ parivē̠ṣṭārō̍ vō bhūyāsma ॥ 15 ॥
(dē̠vana̠-chatu̍śchatvārigṃśachcha) (a. 8)

vākta̠ ā pyā̍yatā-mprā̠ṇasta̠ ā pyā̍yatā̠-ñchakṣu̍sta̠ ā pyā̍yatā̠g̠ śrōtra̍-nta̠ ā pyā̍yatā̠ṃ yā tē̎ prā̠ṇāñChugja̠gāma̠ yā chakṣu̠ryā śrōtra̠ṃ yattē̎ krū̠raṃ yadāsthi̍ta̠-ntatta̠ ā pyā̍yatā̠-ntatta̍ ē̠tēna̍ śundhatā̠-nnābhi̍sta̠ ā pyā̍yatā-mpā̠yusta̠ ā pyā̍yatāgṃ śu̠ddhāścha̠ritrā̠-śśama̠dbhya- [ma̠dhbhyaḥ, śamōṣa̍dhībhya̠-śśaṃ] 16

śśamōṣa̍dhībhya̠-śśa-mpṛ̍thi̠vyai śamahō̎bhyā̠-mōṣa̍dhē̠ trāya̍svaina̠gg̠ svadhi̍tē̠ mainagṃ̍ higṃsī̠ rakṣa̍sā-mbhā̠gō̍-‘sī̠dama̠hagṃ rakṣō̍-‘dha̠ma-ntamō̍ nayāmi̠ yō̎-‘smā-ndvēṣṭi̠ ya-ñcha̍ va̠ya-ndvi̠ṣma i̠damē̍namadha̠ma-ntamō̍ nayāmī̠ṣē tvā̍ ghṛ̠tēna̍ dyāvāpṛthivī̠ prōrṇvā̍thā̠-machChi̍nnō̠ rāya̍-ssu̠vīra̍ u̠rva̍ntari̍kṣa̠manvi̍hi̠ vāyō̠ vīhi̍ stō̠kānā̠g̠ svāhō̠rdhvana̍bhasa-mmāru̠ta-ṅga̍chChatam ॥ 17 ॥
(a̠dbhyō-vīhi̠-pañcha̍ cha) (a. 9)

sa-ntē̠ mana̍sā̠ manaḥ̠ sa-mprā̠ṇēna̍ prā̠ṇō juṣṭa̍-ndē̠vēbhyō̍ ha̠vya-ṅghṛ̠tava̠-thsvāhai̠ndraḥ prā̠ṇō aṅgē̍aṅgē̠ ni dē̎ddhyadai̠ndrō̍ ‘pā̠nō aṅgē̍aṅgē̠ vi bō̍bhuva̠ddēva̍ tvaṣṭa̠rbhūri̍ tē̠ sagṃsa̍mētu̠ viṣu̍rūpā̠ ya-thsala̍kṣmāṇō̠ bhava̍tha dēva̠trā yanta̠mava̍sē̠ sakhā̠yō-‘nu̍ tvā mā̠tā pi̠tarō̍ madantu̠ śrīra̍sya̠gnistvā̎ śrīṇā̠tvāpa̠-ssama̍riṇa̠n vāta̍sya [ ] 18

tvā̠ dhrajyai̍ pū̠ṣṇō ragg​hyā̍ a̠pāmōṣa̍dhīnā̠gṃ̠ rōhi̍ṣyai ghṛ̠ta-ṅghṛ̍tapāvānaḥ pibata̠ vasā̎ṃ vasāpāvānaḥ pibatā̠-‘ntari̍kṣasya ha̠vira̍si̠ svāhā̎ tvā̠-‘ntari̍kṣāya̠ diśa̍ḥ pra̠diśa̍ ā̠diśō̍ vi̠diśa̍ u̠ddiśa̠-ssvāhā̍ di̠gbhyō namō̍ di̠gbhyaḥ ॥ 19 ॥
(vā̍tasyā̠-ṣṭāvigṃ̍śatiścha) (a. 10)

sa̠mu̠dra-ṅga̍chCha̠ svāhā̠-‘ntari̍kṣa-ṅgachCha̠ svāhā̍ dē̠vagṃ sa̍vi̠tāra̍-ṅgachCha̠ svāhā̍-‘hōrā̠trē ga̍chCha̠ svāhā̍ mi̠trāvaru̍ṇau gachCha̠ svāhā̠ sōma̍-ṅgachCha̠ svāhā̍ ya̠jña-ṅga̍chCha̠ svāhā̠ Chandāgṃ̍si gachCha̠ svāhā̠ dyāvā̍pṛthi̠vī ga̍chCha̠ svāhā̠ nabhō̍ di̠vya-ṅga̍chCha̠ svāhā̠-‘gniṃ vai̎śvāna̠ra-ṅga̍chCha̠ svāhā̠-‘dbhyastvauṣa̍dhībhyō̠ manō̍ mē̠ hārdi̍ yachCha ta̠nū-ntvacha̍-mpu̠tra-nnaptā̍ramaśīya̠ śuga̍si̠ tama̠bhi śō̍cha̠ yō̎-‘smā-ndvēṣṭi̠ ya-ñcha̍ va̠ya-ndvi̠ṣmō dhāmnō̍dhāmnō rājanni̠tō va̍ruṇa nō muñcha̠ yadāpō̠ aghni̍yā̠ varu̠ṇēti̠ śapā̍mahē̠ tatō̍ varuṇa nō muñcha ॥ 20
(a̠si̠-ṣaḍvigṃ̍śatiścha ) (a. 11)

ha̠viṣma̍tīri̠mā āpō̍ ha̠viṣmā̎-ndē̠vō a̍ddhva̠rō ha̠viṣmā̠gṃ̠ ā vi̍vāsati ha̠viṣmāgṃ̍ astu̠ sūrya̍ḥ ॥ a̠gnērvō ‘pa̍nnagṛhasya̠ sada̍si sādayāmi su̠mnāya̍ sumninī-ssu̠mnē mā̍ dhattēndrāgni̠yō-rbhā̍ga̠dhēyī̎-sstha mi̠trāvaru̍ṇayō-rbhāga̠dhēyī̎-sstha̠ viśvē̍ṣā-ndē̠vānā̎-mbhāga̠dhēyī̎-sstha ya̠jñē jā̍gṛta ॥ 21 ॥
(ha̠viṣma̍tī̠-śchatu̍strigṃśat) (a. 12)

hṛ̠dē tvā̠ mana̍sē tvā di̠vē tvā̠ sūryā̍ya tvō̠rdhvami̠mama̍ddhva̠ra-ṅkṛ̍dhi di̠vi dē̠vēṣu̠ hōtrā̍ yachCha̠ sōma̍ rāja̠nnēhyava̍ rōha̠ mā bhērmā saṃ vi̍kthā̠ mā tvā̍ higṃsiṣa-mpra̠jāstvamu̠pāva̍rōha pra̠jāstvāmu̠pāva̍rōhantu śṛ̠ṇōtva̠gni-ssa̠midhā̠ hava̍-mmē śṛ̠ṇvantvāpō̍ dhi̠ṣaṇā̎ścha dē̠vīḥ । śṛ̠ṇōta̍ grāvāṇō vi̠duṣō̠ nu [ ] 22

ya̠jñagṃ śṛ̠ṇōtu̍ dē̠va-ssa̍vi̠tā hava̍-mmē । dēvī̍rāpō apā-nnapā̠dya ū̠rmir​ha̍vi̠ṣya̍ indri̠yāvā̎-nma̠dinta̍ma̠sta-ndē̠vēbhyō̍ dēva̠trā dha̍tta śu̠kragṃ śu̍kra̠pēbhyō̠ yēṣā̎-mbhā̠ga-sstha svāhā̠ kār​ṣi̍ra̠syapā̠-‘pā-mmṛ̠ddhragṃ sa̍mu̠drasya̠ vō-‘kṣi̍tyā̠ unna̍yē । yama̍gnē pṛ̠thsu martya̠māvō̠ vājē̍ṣu̠ ya-ñju̠nāḥ । sa yantā̠ śaśva̍tī̠riṣa̍ḥ ॥ 23 ॥
( nu-sa̠ptacha̍tvārigṃśachcha) (a. 13)

tvama̍gnē ru̠drō asu̍rō ma̠hō di̠vastvagṃ śardhō̠ māru̍ta-mpṛ̠kṣa ī̍śiṣē । tvaṃ vātai̍raru̠ṇairyā̍si śaṅga̠yastva-mpū̠ṣā vi̍dha̠taḥ pā̍si̠ nutmanā̎ ॥ ā vō̠ rājā̍namaddhva̠rasya̍ ru̠dragṃ hōtā̍ragṃ satya̠yaja̠gṃ̠ rōda̍syōḥ । a̠gni-mpu̠rā ta̍nayi̠tnō ra̠chittā̠ddhira̍ṇyarūpa̠mava̍sē kṛṇuddhvam ॥ a̠gnir​hōtā̠ ni ṣa̍sādā̠ yajī̍yānu̠pasthē̍ mā̠tu-ssu̍ra̠bhāvu̍ lō̠kē । yuvā̍ ka̠viḥ pu̍runi̠ṣṭha [pu̍runi̠ṣṭhaḥ, ṛ̠tāvā̍ dha̠rtā] 24

ṛ̠tāvā̍ dha̠rtā kṛ̍ṣṭī̠nāmu̠ta maddhya̍ i̠ddhaḥ ॥sā̠ddhvīma̍ka-rdē̠vavī̍ti-nnō a̠dya ya̠jñasya̍ ji̠hvāma̍vidāma̠ guhyā̎m । sa āyu̠rā-‘gā̎-thsura̠bhirvasā̍nō bha̠drāma̍ka-rdē̠vahū̍ti-nnō a̠dya ॥ akra̍ndada̠gni-ssta̠naya̍nniva̠ dyauḥ, kṣāmā̠ rēri̍hadvī̠rudha̍-ssama̠ñjann । sa̠dyō ja̍jñā̠nō vi hīmi̠ddhō akhya̠dā rōda̍sī bhā̠nunā̍ bhātya̠ntaḥ ॥ tvē vasū̍ni purvaṇīka [purvaṇīka, hō̠ta̠rdō̠ṣā] 25

hōtardō̠ṣā vastō̠rēri̍rē ya̠jñiyā̍saḥ । kṣāmē̍va̠ viśvā̠ bhuva̍nāni̠ yasmi̠n-thsagṃ saubha̍gāni dadhi̠rē pā̍va̠kē ॥ tubhya̠-ntā a̍ṅgirastama̠ viśvā̎-ssukṣi̠taya̠ḥ pṛtha̍k । agnē̠ kāmā̍ya yēmirē ॥ a̠śyāma̠ ta-ṅkāma̍magnē̠ tavō̠tya̍śyāma̍ ra̠yigṃ ra̍yiva-ssu̠vīra̎m । a̠śyāma̠ vāja̍ma̠bhi vā̠jaya̍ntō̠ ‘śyāma̍ dyu̠mnama̍jarā̠jara̍-ntē ॥śrēṣṭha̍ṃ yaviṣṭha bhāra̠tāgnē̎ dyu̠manta̠mā bha̍ra ॥ 26 ॥

vasō̍ puru̠spṛhagṃ̍ ra̠yim ॥ sa śvi̍tā̠nasta̍nya̠tū rō̍chana̠sthā a̠jarē̍bhi̠-rnāna̍dadbhi̠ryavi̍ṣṭhaḥ । yaḥ pā̍va̠kaḥ pu̍ru̠tama̍ḥ pu̠rūṇi̍ pṛ̠thūnya̠gnira̍nu̠yāti̠ bharvann̍ ॥ āyu̍ṣṭē vi̠śvatō̍ dadhada̠yama̠gni-rvarē̎ṇyaḥ । puna̍stē prā̠ṇa ā-‘ya̍ti̠ parā̠ yakṣmagṃ̍ suvāmi tē ॥ ā̠yu̠rdā a̍gnē ha̠viṣō̍ juṣā̠ṇō ghṛ̠tapra̍tīkō ghṛ̠tayō̍nirēdhi । ghṛ̠ta-mpī̠tvā madhu̠ chāru̠ gavya̍-mpi̠tēva̍ pu̠trama̠bhi [pu̠trama̠bhi, ra̠kṣa̠tā̠di̠mam] 27

ra̍kṣatādi̠mam । tasmai̍ tē prati̠harya̍tē̠ jāta̍vēdō̠ vicha̍r​ṣaṇē । agnē̠ janā̍mi suṣṭu̠tim ॥ di̠vaspari̍ pratha̠ma-ñja̍jñē a̠gnira̠sma-ddvi̠tīya̠-mpari̍ jā̠tavē̍dāḥ । tṛ̠tīya̍ma̠phsu nṛ̠maṇā̠ aja̍sra̠mindhā̍na ēna-ñjaratē svā̠dhīḥ ॥ śuchi̍ḥ pāvaka̠ vandyō-‘gnē̍ bṛ̠hadvi rō̍chasē । tva-ṅghṛ̠tēbhi̠rāhu̍taḥ ॥ dṛ̠śā̠nō ru̠kma u̠rvyā vya̍dyau-ddu̠rmar​ṣa̠māyu̍-śśri̠yē ru̍chā̠naḥ । a̠gnira̠mṛtō̍ abhava̠dvayō̍bhi̠- [abhava̠dvayō̍bhiḥ, yadē̍na̠ṃ] 28

-ryadē̍na̠-ndyauraja̍naya-thsu̠rētā̎ḥ ॥ ā yadi̠ṣē nṛ̠pati̠-ntēja̠ āna̠ṭChuchi̠ rētō̠ niṣi̍kta̠-ndyaura̠bhīkē̎ । a̠gni-śśardha̍manava̠dyaṃ yuvā̍nagg​ svā̠dhiya̍-ñjanaya-thsū̠daya̍chcha ॥ sa tējī̍yasā̠ mana̍sā̠ tvōta̍ u̠ta śi̍kṣa svapa̠tyasya̍ śi̠kṣōḥ । agnē̍ rā̠yō nṛta̍masya̠ prabhū̍tau bhū̠yāma̍ tē suṣṭu̠taya̍ścha̠ vasva̍ḥ ॥ agnē̠ saha̍nta̠mā bha̍ra dyu̠mnasya̍ prā̠sahā̍ ra̠yim । viśvā̠ ya- [viśvā̠ yaḥ, cha̠r̠ṣa̠ṇīra̠bhyā̍sā vājē̍ṣu] 29

ścha̍r̠ṣa̠ṇīra̠bhyā̍sā vājē̍ṣu sā̠saha̍t ॥ tama̍gnē pṛtanā̠sahagṃ̍ ra̠yigṃ sa̍hasva̠ ā bha̍ra । tvagṃ hi sa̠tyō adbhu̍tō dā̠tā vāja̍sya̠ gōma̍taḥ ॥ u̠kṣānnā̍ya va̠śānnā̍ya̠ sōma̍pṛṣṭhāya vē̠dhasē̎ । stōmai̎-rvidhēmā̠-‘gnayē̎ ॥ va̠dmā hi sū̍nō̠ asya̍dma̠sadvā̍ cha̠krē a̠gni-rja̠nuṣā ‘jmā-‘nna̎m । sa tva-nna̍ ūrjasana̠ ūrja̍-ndhā̠ rājē̍va jēravṛ̠kē kṣē̎ṣya̠ntaḥ ॥ agna̠ āyūgṃ̍ṣi [agna̠ āyūgṃ̍ṣi, pa̠va̠sa̠ ā] 30

pavasa̠ ā su̠vōrja̠miṣa̍-ñcha naḥ । ā̠rē bā̍dhasva du̠chChunā̎m ॥ agnē̠ pava̍sva̠ svapā̍ a̠smē varcha̍-ssu̠vīrya̎m । dadha̠tpōṣagṃ̍ ra̠yi-mmayi̍ ॥ agnē̍ pāvaka rō̠chiṣā̍ ma̠ndrayā̍ dēva ji̠hvayā̎ । ā dē̠vān. va̍kṣi̠ yakṣi̍ cha ॥ sa na̍ḥ pāvaka dīdi̠vō-‘gnē̍ dē̠vāgṃ i̠hā va̍ha । upa̍ ya̠jñagṃ ha̠viścha̍ naḥ ॥ a̠gni-śśuchi̍vratatama̠-śśuchi̠-rvipra̠-śśuchi̍ḥ ka̠viḥ । śuchī̍ rōchata̠ āhu̍taḥ ॥ uda̍gnē̠ śucha̍ya̠stava̍ śu̠krā bhrāja̍nta īratē । tava̠ jyōtīg̍ṣya̠rchaya̍ḥ ॥ 31 ॥
(pu̠ru̠ni̠ṣṭhaḥ-pu̍rvaṇīka-bharā̠-‘bhi-vayō̍bhi̠-rya-āyūgṃ̍ṣi̠ -vipra̠-śśuchi̠-śchatu̍rdaśa cha) (a. 14)

(dē̠vasya̍ – rakṣō̠haṇō̍ – vi̠bhū-stvagṃ sō̠mā – ‘tya̠nyānagā̎m – pṛthi̠vyā – i̠ṣē tvā – ”da̍dē̠ – vākta̠-santē̍ – samu̠dragṃ – ha̠viṣma̍tīr-hṛ̠dē – tvama̍gnē ru̠dra – śchatu̍rdaśa)

(dē̠vasya̍ – ga̠madhyē̍ – ha̠viṣma̍tīḥ – pavasa̠ – ēka̍trigṃśat)

(dē̠vasyā̠, rchaya̍ḥ)

॥ hari̍ḥ ōm ॥

॥ kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-mprathamakāṇḍē tṛtīyaḥ praśna-ssamāptaḥ ॥