Print Friendly, PDF & Email

kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-mprathamakāṇḍē chaturthaḥ praśnaḥ – sutyādinē kartavyā grahāḥ

ō-nnamaḥ paramātmanē, śrī mahāgaṇapatayē namaḥ,
śrī gurubhyō namaḥ । ha̠ri̠ḥ ōm ॥

ā da̍dē̠ grāvā̎-‘syaddhvara̠kṛ-ddē̠vēbhyō̍ gambhī̠rami̠ma- ma̍ddhva̠ra-ṅkṛ̍ddhyutta̠mēna̍ pa̠vinēndrā̍ya̠ sōma̠gṃ̠ suṣu̍ta̠-mmadhu̍manta̠-mpaya̍svantaṃ vṛṣṭi̠vani̠mindrā̍ya tvā vṛtra̠ghna indrā̍ya tvā vṛtra̠tura̠ indrā̍ya tvā-‘bhimāti̠ghna indrā̍ya tvā-”di̠tyava̍ta̠ indrā̍ya tvā vi̠śvadē̎vyāvatē śvā̠trā-sstha̍ vṛtra̠turō̠ rādhō̍gūrtā a̠mṛta̍sya̠ patnī̠stā dē̍vī-rdēva̠trēmaṃ ya̠jña-ndha̠ttōpa̍hūtā̠-ssōma̍sya piba̠tōpa̍hūtō yu̠ṣmāka̠gṃ̠ [yu̠ṣmāka̎m, sōma̍ḥ pibatu̠ yattē̍] 1

sōma̍ḥ pibatu̠ yattē̍ sōma di̠vi jyōti̠rya-tpṛ̍thi̠vyāṃ yadu̠rāva̠ntari̍kṣē̠ tēnā̠smai yaja̍mānāyō̠ru rā̠yā kṛ̠ddhyadhi̍ dā̠trē vō̍chō̠ dhiṣa̍ṇē vī̠ḍū sa̠tī vī̍ḍayēthā̠-mūrja̍-ndadhāthā̠mūrja̍-mmē dhatta̠-mmā vāgṃ̍ higṃsiṣa̠-mmā mā̍ higṃsiṣṭa̠-mprāgapā̠guda̍gadha̠rāktāstvā̠ diśa̠ ā dhā̍va̠ntvamba̠ ni ṣva̍ra । yattē̍ sō̠mā-‘dā̎bhya̠-nnāma̠ jāgṛ̍vi̠ tasmai̍ tē sōma̠ sōmā̍ya̠ svāhā̎ ॥ 2 ॥
(yu̠ṣmākagg̍ – svara̠ yattē̠ -nava̍ cha ) (a. 1)

vā̠chaspata̍yē pavasva vāji̠n vṛṣā̠ vṛṣṇō̍ a̠gṃ̠śubhyā̠-ṅgabha̍stipūtō dē̠vō dē̠vānā̎-mpa̠vitra̍masi̠ yēṣā̎-mbhā̠gō-‘si̠ tēbhya̍stvā̠ svāṅkṛ̍tō-‘si̠ madhu̍matī-rna̠ iṣa̍skṛdhi̠ viśvē̎bhyastvēndri̠yēbhyō̍ di̠vyēbhya̠ḥ pārthi̍vēbhyō̠ mana̍stvā ‘ṣṭū̠rva̍ntari̍kṣa̠-manvi̍hi̠ svāhā̎ tvā subhava̠-ssūryā̍ya dē̠vēbhya̍stvā marīchi̠pēbhya̍ ē̠ṣa tē̠ yōni̍ḥ prā̠ṇāya̍ tvā ॥ 3 ॥
(vā̠chaḥ-sa̠ptacha̍tvārigṃśat) (a. 2)

u̠pa̠yā̠magṛ̍hītō ‘sya̠ntarya̍chCha maghava-npā̠hi sōma̍muru̠ṣya rāya̠-ssamiṣō̍ yajasvā̠-‘ntastē̍ dadhāmi̠ dyāvā̍pṛthi̠vī a̠ntaru̠rva̍ntari̍kṣagṃ sa̠jōṣā̍ dē̠vairava̍rai̠ḥ parai̎śchā-‘ntaryā̠mē ma̍ghava-nmādayasva̠ svāṅkṛ̍tō-‘si̠ madhu̍matīrna̠ iṣa̍skṛdhi̠ viśvē̎bhyastvēndri̠yēbhyō̍ di̠vyēbhya̠ḥ pārthi̍vēbhyō̠ mana̍stvā-‘ṣṭū̠rva̍ntari̍kṣa̠manvi̍hi̠ svāhā̎ tvā subhava̠-ssūryā̍ya dē̠vēbhya̍ stvā marīchi̠pēbhya̍ ē̠ṣa tē̠ yōni̍rapā̠nāya̍ tvā ॥ 4 ॥
(dē̠vēbhya̍ḥ-sa̠pta cha̍) (a. 3)

ā vā̍yō bhūṣa śuchipā̠ upa̍ na-ssa̠hasra̍-ntē ni̠yutō̍ viśvavāra । upō̍ tē̠ andhō̠ madya̍mayāmi̠ yasya̍ dēva dadhi̠ṣē pū̎rva̠pēya̎m ॥ u̠pa̠yā̠magṛ̍hītō-‘si vā̠yavē̠ tvēndra̍vāyū i̠mē su̠tāḥ । upa̠ prayō̍bhi̠rā ga̍ta̠minda̍vō vāmu̠śanti̠ hi ॥ u̠pa̠yā̠magṛ̍hītō-‘sīndravā̠yubhyā̎-ntvai̠ṣa tē̠ yōni̍-ssa̠jōṣā̎bhyā-ntvā ॥ 5 ॥
(ā vā̍yō̠- tricha̍tvārigṃśat) (a. 4)

a̠yaṃ vā̎-mmitrāvaruṇā su̠ta-ssōma̍ ṛtāvṛdhā । mamēdi̠ha śru̍ta̠gṃ̠ hava̎m । u̠pa̠yā̠magṛ̍hītō-‘si mi̠trāvaru̍ṇābhyā-ntvai̠ṣa tē̠ yōni̍r-ṛtā̠yubhyā̎-ntvā ॥ 6 ॥
(a̠yaṃ vā̎m – ~ṃvigṃśa̠tiḥ) (a. 5)

yā vā̠-ṅkaśā̠ madhu̍ma̠tyaśvi̍nā sū̠nṛtā̍vatī । tayā̍ ya̠jña-mmi̍mikṣatam । u̠pa̠yā̠magṛ̍hītō-‘sya̠śvibhyā̎-ntvai̠ṣa tē̠ yōni̠rmāddhvī̎bhyā-ntvā ॥ 7 ॥
(yā vā̍- ma̠ṣṭāda̍śa) (a. 6)

prā̠ta̠ryujau̠ vi mu̍chyēthā̠-maśvi̍nā̠vēha ga̍chChatam । a̠sya sōma̍sya pī̠tayē̎ ॥ u̠pa̠yā̠magṛ̍hītō-‘sya̠śvibhyā̎-ntvai̠ṣa tē̠ yōni̍ra̠śvibhyā̎-ntvā ॥ 8 ॥
(prā̠ta̠ryujā̠vē-kā̠nnavigṃ̍śa̠tiḥ) (a. 7)

a̠yaṃ vē̠naśchō̍daya̠-tpṛśñi̍garbhā̠ jyōti̍rjarāyū̠ raja̍sō vi̠mānē̎ । i̠mama̠pāgṃ sa̍ṅga̠mē sūrya̍sya̠ śiśu̠-nna viprā̍ ma̠tibhī̍ rihanti ॥ u̠pa̠yā̠magṛ̍hītō-‘si̠ śaṇḍā̍ya tvai̠ṣa tē̠ yōni̍-rvī̠ratā̎-mpāhi ॥ 9 ॥
(a̠yaṃ vē̠naḥ- pañcha̍vigṃśatiḥ) (a. 8)

ta-mpra̠tnathā̍ pū̠rvathā̍ vi̠śvathē̠mathā̎ jyē̠ṣṭhatā̍ti-mbar​hi̠ṣadagṃ̍ suva̠rvida̍-mpratīchī̠naṃ vṛ̠jana̍-ndōhasē gi̠rā-”śu-ñjaya̍nta̠manu̠ yāsu̠ vardha̍sē । u̠pa̠yā̠magṛ̍hītō-‘si̠ markā̍ya tvai̠ṣa tē̠ yōni̍ḥ pra̠jāḥ pā̍hi ॥ 10 ॥
(ta-mpra̠tnayā̠-ṣaṭvigṃ̍śatiḥ ) (a. 9)

yē dē̍vā di̠vyēkā̍daśa̠ stha pṛ̍thi̠vyāmaddhyēkā̍daśa̠ sthā-‘phsu̠ṣadō̍ mahi̠naikā̍daśa̠ stha tē dē̍vā ya̠jñami̠ma-ñju̍ṣaddhva-mupayā̠magṛ̍hītō-‘syāgraya̠ṇō̍-‘si̠ svā̎grayaṇō̠ jinva̍ ya̠jña-ñjinva̍ ya̠jñapa̍tima̠bhi sava̍nā pāhi̠ viṣṇu̠stvā-mpā̍tu̠ viśa̠-ntva-mpā̍hīndri̠yēṇai̠ṣa tē̠ yōni̠-rviśvē̎bhyastvā dē̠vēbhya̍ḥ ॥ 11 ॥
yē dē̍vā̠-stricha̍tvārigṃśat) (a. 10)

tri̠gṃ̠śattraya̍ścha ga̠ṇinō̍ ru̠jantō̠ divagṃ̍ ru̠drāḥ pṛ̍thi̠vī-ñcha̍ sachantē । ē̠kā̠da̠śāsō̍ aphsu̠ṣada̍-ssu̠tagṃ sōma̍-ñjuṣantā̠gṃ̠ sava̍nāya̠ viśvē̎ ॥ u̠pa̠yā̠magṛ̍hītō -‘syāgraya̠ṇō̍-‘si̠ svā̎grayaṇō̠ jinva̍ ya̠jña-ñjinva̍ ya̠jñapa̍tima̠bhi sava̍nā pāhi̠ viṣṇu̠stvā-mpā̍tu̠ viśa̠-ntva-mpā̍hīndri̠yēṇai̠ṣa tē̠ yōni̠-rviśvē̎bhyastvā dē̠vēbhya̍ḥ ॥ 12 ॥
(tri̠gṃ̠śattrayō̠-dvicha̍tvārigṃśat) (a. 11)

u̠pa̠yā̠magṛ̍hītō̠-‘sīndrā̍ya tvā bṛ̠hadva̍tē̠ vaya̍svata ukthā̠yuvē̠ yatta̍ indra bṛ̠hadvaya̠stasmai̎ tvā̠ viṣṇa̍vē tvai̠ṣa tē̠ yōni̠rindrā̍ya tvōkthā̠yuvē̎ ॥ 13 ॥
(u̠pa̠yā̠magṛ̍hītō̠-‘sīndrā̍ya̠-dvāvigṃ̍śatiḥ) (a. 12)

mū̠rdhāna̍-ndi̠vō a̍ra̠ti-mpṛ̍thi̠vyā vai̎śvāna̠ramṛ̠tāya̍ jā̠tama̠gnim । ka̠vigṃ sa̠mrāja̠-mati̍thi̠-ñjanā̍nāmā̠sannā pātra̍-ñjanayanta dē̠vāḥ ॥ u̠pa̠yā̠magṛ̍hītō-‘sya̠gnayē̎ tvā vaiśvāna̠rāya̍ dhru̠vō̍-‘si dhru̠vakṣi̍ti-rdhru̠vāṇā̎-ndhru̠vata̠mō-‘chyu̍tānā-machyuta̠kṣitta̍ma ē̠ṣa tē̠ yōni̍ra̠gnayē̎ tvā vaiśvāna̠rāya̍ ॥ 14 ॥
(mū̠rdhāna̠ṃ-pañcha̍trigṃśat) (a. 13)

madhu̍ścha̠ mādha̍vaścha śu̠kraścha̠ śuchi̍ścha̠ nabha̍ścha nabha̠sya̍śchē̠ṣaśchō̠rjaścha̠ saha̍ścha saha̠sya̍ścha̠ tapa̍ścha tapa̠sya̍śchō-payā̠magṛ̍hītō-‘si sa̠gṃ̠sarpō̎- ‘syagṃhaspa̠tyāya̍ tvā ॥ 15 ॥
(madhu̍ścha-tri̠gṃ̠śat) (a. 14)

indrā̎gnī̠ ā ga̍tagṃ su̠ta-ṅgī̠rbhi-rnabhō̠ varē̎ṇyam । a̠sya pā̍ta-ndhi̠yēṣi̠tā ॥ u̠pa̠yā̠magṛ̍hītō-‘sīndrā̠gnibhyā̎-ntvai̠ṣa tē̠ yōni̍rindrā̠gnibhyā̎-ntvā ॥ 16 ॥
(indrā̎gnī̠ vigṃśa̠tiḥ) (a. 15)

ōmā̍saśchar​ṣaṇīdhṛtō̠ viśvē̍ dēvāsa̠ ā ga̍ta । dā̠śvāgṃsō̍ dā̠śuṣa̍-ssu̠tam ॥ u̠pa̠yā̠magṛ̍hītō-‘si̠ viśvē̎bhyastvā dē̠vēbhya̍ ē̠ṣa tē̠ yōni̠-rviśvē̎bhyastvā dē̠vēbhya̍ḥ ॥ 17 ॥
(ōmā̍sō vigṃśa̠tiḥ) (a. 16)

ma̠rutva̍ntaṃ vṛṣa̠bhaṃ vā̍vṛdhā̠namaka̍vāri-ndi̠vyagṃ śā̠samindra̎m । vi̠śvā̠sāha̠mava̍sē̠ nūta̍nāyō̠gragṃ sa̍hō̠dāmi̠ha tagṃ hu̍vēma ॥ u̠pa̠yā̠magṛ̍hītō̠-‘sīndrā̍ya tvā ma̠rutva̍ta ē̠ṣa tē̠ yōni̠rindrā̍ya tvā ma̠rutva̍tē ॥ 18 ॥
(ma̠rutva̍nta̠gṃ̠-ṣaṭvigṃ̍śatiḥ) (a. 17)

indra̍ marutva i̠ha pā̍hi̠ sōma̠ṃ yathā̍ śāryā̠tē api̍ba-ssu̠tasya̍ । tava̠ praṇī̍tī̠ tava̍ śūra̠ śarma̠nnā-vi̍vāsanti ka̠vaya̍-ssuya̠jñāḥ ॥ u̠pa̠yā̠magṛ̍hītō̠-‘sīndrā̍ya tvā ma̠rutva̍ta ē̠ṣa tē̠ yōni̠rindrā̍ya tvā ma̠rutva̍tē ॥ 19 ॥
(indrai̠kā̠nna tri̠gṃ̠śat) (a. 18)

ma̠rutvāgṃ̍ indra vṛṣa̠bhō raṇā̍ya̠ pibā̠ sōma̍manuṣva̠dha-mmadā̍ya । ā si̍ñchasva ja̠ṭharē̠ maddhva̍ ū̠rmi-ntvagṃ rājā̍-‘si pra̠diva̍-ssu̠tānā̎m ॥ u̠pa̠yā̠magṛ̍hītō̠-‘sīndrā̍ya tvā ma̠rutva̍ta ē̠ṣa tē̠ yōni̠rindrā̍ya tvā ma̠rutva̍tē ॥ 20 ॥
(ma̠rutvā̠nēkā̠nnatri̠gṃ̠śat) (a. 19)

ma̠hāgṃ indrō̠ ya ōja̍sā pa̠rjanyō̍ vṛṣṭi̠māgṃ i̍va । stōmai̎rva̠thsasya̍ vāvṛdhē ॥ u̠pa̠yā̠magṛ̍hītō-‘si mahē̠ndrāya̍ tvai̠ṣa tē̠ yōni̍-rmahē̠ndrāya̍ tvā ॥ 21 ॥
(ma̠hānēkā̠nnavigṃ̍śatiḥ) (a. 20)

ma̠hāgṃ indrō̍ nṛ̠vadā cha̍r​ṣaṇi̠prā u̠ta dvi̠bar​hā̍ ami̠na-ssahō̍bhiḥ । a̠sma̠driya̍gvāvṛdhē vī̠ryā̍yō̠ruḥ pṛ̠thu-ssukṛ̍taḥ ka̠rtṛbhi̍rbhūt ॥ u̠pa̠yā̠magṛ̍hītō-‘si mahē̠ndrāya̍ tvai̠ṣa tē̠ yōni̍-rmahē̠ndrāya̍ tvā ॥ 22 ॥
(ma̠hā-nnṛ̠vath – ṣaḍvigṃ̍śatiḥ) (a. 21)

ka̠dā cha̠na sta̠rīra̍si̠ nēndra̍ saśchasi dā̠śuṣē̎ । upō̠pēnnu ma̍ghava̠-nbhūya̠ innu tē̠ dāna̍-ndē̠vasya̍ pṛchyatē ॥ u̠pa̠yā̠magṛ̍hītō-‘syā-di̠tyēbhya̍stvā ॥ ka̠dā cha̠na pra yu̍chChasyu̠bhē ni pā̍si̠ janma̍nī । turī̍yāditya̠ sava̍na-nta indri̠yamā ta̍sthāva̠mṛta̍-ndi̠vi ॥ ya̠jñō dē̠vānā̠-mpratyē̍ti su̠mnamādi̍tyāsō̠ bhava̍tā mṛḍa̠yanta̍ḥ । ā vō̠ ‘rvāchī̍ suma̠ti-rva̍vṛtyāda̠gṃ̠hō-śchi̠dyā va̍rivō̠vitta̠rā-‘sa̍t ॥ viva̍sva ādityai̠ṣa tē̍ sōmapī̠thastēna̍ mandasva̠ tēna̍ tṛpya tṛ̠pyāsma̍ tē va̠ya-nta̍rpayi̠tārō̠ yā di̠vyā vṛṣṭi̠stayā̎ tvā śrīṇāmi ॥ 23 ॥
(va̠ḥ- sa̠ptavigṃ̍śatiścha) (a. 22)

vā̠mama̠dya sa̍vitarvā̠mamu̠ śvō di̠vēdi̍vē vā̠mama̠smabhyagṃ̍ sāvīḥ ॥ vā̠masya̠ hi kṣaya̍sya dēva̠ bhūrē̍ra̠yā dhi̠yā vā̍ma̠bhāja̍-ssyāma ॥ u̠pa̠yā̠magṛ̍hītō-‘si dē̠vāya̍ tvā savi̠trē ॥ 24 ॥
(vā̠maṃ-chatu̍rvigṃśatiḥ) (a. 23)

ada̍bdhēbhi-ssavitaḥ pā̠yubhi̠ṣṭvagṃ śi̠vēbhi̍ra̠dya pari̍pāhi nō̠ gaya̎m । hira̍ṇyajihva-ssuvi̠tāya̠ navya̍sē̠ rakṣā̠ māki̍rnō a̠ghaśagṃ̍sa īśata ॥ u̠pa̠yā̠magṛ̍hītō-‘si dē̠vāya̍ tvā savi̠trē ॥ 25 ॥
(ada̍bdhēbhi̠-striyō̍vigṃśatiḥ) (a. 24)

hira̍ṇyapāṇimū̠tayē̍ savi̠tāra̠mupa̍ hvayē । sa chēttā̍ dē̠vatā̍ pa̠dam ॥ u̠pa̠yā̠magṛ̍hītō-‘si dē̠vāya̍ tvā savi̠trē ॥ 26 ॥
(hira̍ṇyapāṇi̠ṃ-chatu̍rdaśa) (a. 25)

su̠śarmā̍-‘si supratiṣṭhā̠nō bṛ̠hadu̠kṣē nama̍ ē̠ṣa tē̠ yōni̠-rviśvē̎bhyastvā dē̠vēbhya̍ḥ ॥ 27 ॥
(su̠śarmā̠-dvāda̍śa) (a. 26)

bṛha̠spati̍sutasya ta indō indri̠yāva̍ta̠ḥ patnī̍vanta̠-ṅgraha̍-ṅgṛhṇā̠myagnā(3)i patnī̠vā(3) ssa̠jūrdē̠vēna̠ tvaṣṭrā̠ sōma̍-mpiba̠ svāhā̎ ॥ 28 ॥
(bṛha̠spati̍sutasya̠-pañcha̍daśa) (a. 27)

hari̍rasi hāriyōja̠nō haryō̎-ssthā̠tā vajra̍sya bha̠rtā pṛśñē̎ḥ prē̠tā tasya̍ tē dēva sōmē̠ṣṭaya̍juṣa-sstu̠tastō̍masya śa̠stōktha̍sya̠ hari̍vanta̠-ṅgraha̍-ṅgṛhṇāmi ha̠rī-sstha̠ haryō̎rdhā̠nā-ssa̠hasō̍mā̠ indrā̍ya̠ svāhā̎ ॥ 29 ॥
(hari̍rasi̠-ṣaḍvigṃ̍śatiḥ) (a. 28)

agna̠ āyūgṃ̍ṣi pavasa̠ ā su̠vōrja̠miṣa̍-ñcha naḥ । ā̠rē bā̍dhasva du̠chChunā̎m ॥ u̠pa̠yā̠magṛ̍hītō-‘sya̠gnayē̎ tvā̠ tēja̍svata ē̠ṣa tē̠ yōni̍ra̠gnayē̎ tvā̠ tēja̍svatē ॥ 30 ॥
(agna̠ āyūgṃ̍ṣi̠-trayō̍vigṃśatiḥ) (a. 29)

u̠ttiṣṭha̠nnōja̍sā sa̠ha pī̠tvā śiprē̍ avēpayaḥ । sōma̍mindra cha̠mū su̠tam ॥ u̠pa̠yā̠magṛ̍hītō̠-‘sīndrā̍ya̠ tvauja̍svata ē̠ṣa tē̠ yōni̠rindrā̍ya̠ tvauja̍svatē ॥ 31 ॥
(u̠ttiṣṭha̠nnēka̍vigṃśatiḥ) (a. 30)

ta̠raṇi̍-rvi̠śvada̍r​śatō jyōti̠ṣkṛda̍si sūrya । viśva̠mā bhā̍si rōcha̠nam ॥ u̠pa̠yā̠magṛ̍hītō-‘si̠ sūryā̍ya tvā̠ bhrāja̍svata ē̠ṣa tē̠ yōni̠-ssūryā̍ya tvā̠ bhrāja̍svatē ॥ 32 ॥
(ta̠raṇi̍-rvigṃśa̠tiḥ) (a. 31)

ā pyā̍yasva madintama̠ sōma̠ viśvā̍bhi-rū̠tibhi̍ḥ । bhavā̍ na-ssa̠pratha̍stamaḥ ॥ 33 ॥
(ā pyā̍yasva̠-nava̍) (a. 32)

ī̠yuṣṭē yē pūrva̍tarā̠mapa̍śyan vyu̠chChantī̍mu̠ṣasa̠-mmartyā̍saḥ । a̠smābhi̍rū̠ nu pra̍ti̠chakṣyā̍-‘bhū̠dō tē ya̍nti̠ yē a̍pa̠rīṣu̠ paśyān̍ ॥ 34 ॥
(ī̠yu-rēkā̠nnavigṃ̍śatiḥ) (a. 33)

jyōti̍ṣmatī-ntvā sādayāmi jyōti̠ṣkṛta̍-ntvā sādayāmi jyōti̠rvida̍-ntvā sādayāmi̠ bhāsva̍tī-ntvā sādayāmi̠ jvala̍ntī-ntvā sādayāmi malmalā̠bhava̍ntī-ntvā sādayāmi̠ dīpya̍mānā-ntvā sādayāmi̠ rōcha̍mānā-ntvā sādayā̠myaja̍srā-ntvā sādayāmi bṛ̠hajjyō̍tiṣa-ntvā sādayāmi bō̠dhaya̍ntī-ntvā sādayāmi̠ jāgra̍tī-ntvā sādayāmi ॥ 35 ॥
(jyōti̍ṣmatī̠gṃ̠-ṣaṭtrigṃ̍śat) (a. 34)

pra̠yā̠sāya̠ svāhā̍ ”yā̠sāya̠ svāhā̍ viyā̠sāya̠ svāhā̍ saṃyā̠sāya̠ svāhō̎dyā̠sāya̠ svāhā̍-‘vayā̠sāya̠ svāhā̍ śu̠chē svāhā̠ śōkā̍ya̠ svāhā̍ tapya̠tvai svāhā̠ tapa̍tē̠ svāhā̎ brahmaha̠tyāyai̠ svāhā̠ sarva̍smai̠ svāhā̎ ॥ 36 ॥
(pra̠yā̠sāya̠-chatu̍rvigṃśatiḥ ) (a. 35)

chi̠ttagṃ sa̍ntā̠nēna̍ bha̠vaṃ ya̠knā ru̠dra-ntani̍mnā paśu̠patigg̍ sthūlahṛda̠yēnā̠gnigṃ hṛda̍yēna ru̠draṃ lōhi̍tēna śa̠rva-mmata̍snābhyā-mmahādē̠va-ma̠ntaḥpā̎r​śvēnauṣiṣṭha̠hanagṃ̍ śiṅgīnikō̠śyā̎bhyām ॥ 37 ॥
(chi̠tta-ma̠ṣṭāda̍śa) (a. 36)

ā ti̍ṣṭha vṛtraha̠-nratha̍ṃ yu̠ktā tē̠ brahma̍ṇā̠ harī̎ । a̠rvā̠chīna̠gṃ̠ su tē̠ manō̠ grāvā̍ kṛṇōtu va̠gnunā̎ ॥ u̠pa̠yā̠magṛ̍hītō̠-‘sīndrā̍ya tvā ṣōḍa̠śina̍ ē̠ṣa tē̠ yōni̠rindrā̍ya tvā ṣōḍa̠śinē̎ ॥ 38 ॥
(ā ti̍ṣṭa̠-ṣaṭvigṃ̍śatiḥ) (a. 37)

indra̠middharī̍ vaha̠tō-‘pra̍tidhṛṣṭaśavasa̠-mṛṣī̍ṇā-ñcha stu̠tīrupa̍ ya̠jña-ñcha̠ mānu̍ṣāṇām ॥ u̠pa̠yā̠magṛ̍hītō̠-‘sīndrā̍ya tvā ṣōḍa̠śina̍ ē̠ṣa tē̠ yōni̠rindrā̍ya tvā ṣōḍa̠śinē̎ ॥ 39 ॥
(indra̠mit-trayō̍vigṃśatiḥ) (a. 38)

asā̍vi̠ sōma̍ indra tē̠ śavi̍ṣṭha dhṛṣṇa̠vā ga̍hi । ā tvā̍ pṛṇaktvindri̠yagṃ raja̠-ssūrya̠-nna ra̠śmibhi̍ḥ ॥ u̠pa̠yā̠magṛ̍hītō̠-‘sīndrā̍ya tvā ṣōḍa̠śina̍ ē̠ṣa tē̠ yōni̠rindrā̍ya tvā ṣōḍa̠śinē̎ ॥ 40 ॥
(asā̍vi-sa̠ptavigṃ̍śatiḥ) (a. 39)

sarva̍sya prati̠śīva̍rī̠ bhūmi̍stvō̠pastha̠ ā-‘dhi̍ta । syō̠nā-‘smai̍ su̠ṣadā̍ bhava̠ yachChā̎-‘smai śarma̍ sa̠prathā̎ḥ ॥ u̠pa̠yā̠magṛ̍hītō̠-‘sīndrā̍ya tvā ṣōḍa̠śina̍ ē̠ṣa tē̠ yōni̠rindrā̍ya tvā ṣōḍa̠śinē̎ ॥ 41 ॥
(sarva̍sya̠ ṣaḍvigṃ̍śatiḥ) (a. 40)

ma̠hāgṃ indrō̠ vajra̍bāhu-ṣṣōḍa̠śī śarma̍ yachChatu । sva̠sti nō̍ ma̠ghavā̍ karōtu̠ hantu̍ pā̠pmāna̠ṃ yō̎-‘smā-ndvēṣṭi̍ ॥ u̠pa̠yā̠magṛ̍hītō̠-‘sīndrā̍ya tvā ṣōḍa̠śina̍ ē̠ṣa tē̠ yōni̠rindrā̍ya tvā ṣōḍa̠śinē̎ ॥ 42 ॥
(ma̠hān-ṣaḍvigṃ̍śatiḥ) (a. 41)

sa̠jōṣā̍ indra̠ saga̍ṇō ma̠rudbhi̠-ssōma̍-mpiba vṛtrahañChūra vi̠dvān । ja̠hi śatrū̠gṃ̠ rapa̠ mṛdhō̍ nuda̠svā-‘thābha̍ya-ṅkṛṇuhi vi̠śvatō̍ naḥ ॥ u̠pa̠yā̠magṛ̍hītō̠-‘sīndrā̍ya tvā ṣōḍa̠śina̍ ē̠ṣa tē̠ yōni̠rindrā̍ya tvā ṣōḍa̠śinē̎ ॥ 43 ॥
(sa̠jōṣā̎ḥ-tri̠gṃ̠śat) (a. 42)

udu̠ tya-ñjā̠tavē̍dasa-ndē̠vaṃ va̍hanti kē̠tava̍ḥ । dṛ̠śē viśvā̍ya̠ sūrya̎m ॥ chi̠tra-ndē̠vānā̠-muda̍gā̠danī̍ka̠-ñchakṣu̍-rmi̠trasya̠ varu̍ṇasyā̠-‘gnēḥ । ā-‘prā̠ dyāvā̍pṛthi̠vī a̠ntari̍kṣa̠gṃ̠ sūrya̍ ā̠tmā jaga̍tasta̠sthuṣa̍ścha ॥ agnē̠ naya̍ su̠pathā̍ rā̠yē a̠smān. viśvā̍ni dēva va̠yunā̍ni vi̠dvān । yu̠yō̠ddhya̍sma-jju̍hurā̠ṇa mēnō̠ bhūyi̍ṣṭhā-ntē̠ nama̍uktiṃ vidhēma ॥ diva̍-ṅgachCha̠ suva̍ḥ pata rū̠pēṇa̍ [rū̠pēṇa̍, vō̠ rū̠pama̠bhyaimi̠ vaya̍sā̠ vaya̍ḥ ।] ॥ 44 ॥

vō rū̠pama̠bhyaimi̠ vaya̍sā̠ vaya̍ḥ । tu̠thō vō̍ vi̠śvavē̍dā̠ vi bha̍jatu̠ var​ṣi̍ṣṭhē̠ adhi̠ nākē̎ ॥ ē̠tattē̍ agnē̠ rādha̠ aiti̠ sōma̍chyuta̠-ntanmi̠trasya̍ pa̠thā na̍ya̠rtasya̍ pa̠thā prēta̍ cha̠ndrada̍kṣiṇā ya̠jñasya̍ pa̠thā su̍vi̠tā naya̍ntī-rbrāhma̠ṇama̠dya rā̎ddhyāsa̠mṛṣi̍mār​ṣē̠ya-mpi̍tṛ̠manta̍-mpaitṛma̠tyagṃ su̠dhātu̍dakṣiṇa̠ṃ vi suva̠ḥ paśya̠ vya̍ntari̍kṣa̠ṃ yata̍sva sada̠syai̍ ra̠smaddā̎trā dēva̠trā ga̍chChata̠ madhu̍matīḥ pradā̠tāra̠mā vi̍śa̠tā-‘na̍vahāyā̠-‘smā-ndē̍va̠yānē̍na pa̠thēta̍ su̠kṛtā̎ṃ lō̠kē sī̍data̠ tanna̍-ssagg​skṛ̠tam ॥ 45 ॥
(rū̠pēṇa̍-sada̠syai̍-ra̠ṣṭāda̍śa cha) (a. 43)

dhā̠tā rā̠ti-ssa̍vi̠tēda-ñju̍ṣantā-mpra̠jāpa̍ti-rnidhi̠pati̍rnō a̠gniḥ । tvaṣṭā̠ viṣṇu̍ḥ pra̠jayā̍ sagṃrarā̠ṇō yaja̍mānāya̠ dravi̍ṇa-ndadhātu ॥ sami̍ndra ṇō̠ mana̍sā nēṣi̠ gōbhi̠-ssagṃ sū̠ribhi̍rmaghava̠n-thsagg​ sva̠styā । sa-mbrahma̍ṇā dē̠vakṛ̍ta̠ṃ yadasti̠ sa-ndē̠vānāgṃ̍ suma̠tyā ya̠jñiyā̍nām ॥ saṃ varcha̍sā̠ paya̍sā̠ sa-nta̠nūbhi̠-raga̍nmahi̠ mana̍sā̠ sagṃ śi̠vēna̍ ॥ tvaṣṭā̍ nō̠ atra̠ vari̍vaḥ kṛṇō̠- [vari̍vaḥ kṛṇōtu, anu̍ mār​ṣṭu] 46

tvanu̍ mār​ṣṭu ta̠nuvō̠ yadvili̍ṣṭam ॥ yada̠dya tvā̎ praya̠ti ya̠jñē a̠sminnagnē̠ hōtā̍ra̠mavṛ̍ṇīmahī̠ha । ṛdha̍gayā̠ḍṛdha̍gu̠tā-‘śa̍miṣṭhāḥ prajā̠nan. ya̠jñamupa̍ yāhi vi̠dvān ॥ sva̠gā vō̍ dēvā̠-ssada̍namakarma̠ ya ā̍ja̠gma sava̍nē̠da-ñju̍ṣā̠ṇāḥ । ja̠kṣi̠vāgṃsa̍ḥ papi̠vāgṃsa̍ścha̠ viśvē̠-‘smē dha̍tta vasavō̠ vasū̍ni ॥ yānā-‘va̍ha uśa̠tō dē̍va dē̠vā-ntā- [dē̠vā-ntān, prēra̍ya̠ svē a̍gnē sa̠dhasthē̎ ।] 47

nprēra̍ya̠ svē a̍gnē sa̠dhasthē̎ । vaha̍mānā̠ bhara̍māṇā ha̠vīgṃṣi̠ vasu̍-ṅgha̠rma-ndiva̠mā ti̍ṣṭha̠tānu̍ । yajña̍ ya̠jña-ṅga̍chCha ya̠jñapa̍ti-ṅgachCha̠ svāṃ yōni̍-ṅgachCha̠ svāhai̠ṣa tē̍ ya̠jñō ya̍jñapatē sa̠hasū̎ktavāka-ssu̠vīra̠-ssvāhā̠ dēvā̍ gātuvidō gā̠tuṃ vi̠ttvā gā̠tumi̍ta̠ mana̍saspata i̠ma-nnō̍ dēva dē̠vēṣu̍ ya̠jñagg​ svāhā̍ vā̠chi svāhā̠ vātē̍ dhāḥ ॥ 48 ॥
(kṛ̠ṇō̠tu̠-tāna̠-ṣṭācha̍tvārigṃśachcha ) (a. 44)

u̠rugṃ hi rājā̠ varu̍ṇaścha̠kāra̠ sūryā̍ya̠ panthā̠-manvē̍ta̠vā u̍ । a̠padē̠ pādā̠ prati̍dhātavē-‘karu̠tā-‘pa̍va̠ktā hṛ̍dayā̠vidha̍śchit ॥ śa̠ta-ntē̍ rāja-nbhi̠ṣaja̍-ssa̠hasra̍mu̠rvī ga̍mbhī̠rā su̍ma̠tiṣṭē̍ astu । bādha̍sva̠ dvēṣō̠ nir-ṛ̍ti-mparā̠chaiḥ kṛ̠ta-ñchi̠dēna̠ḥ pra mu̍mugddhya̠smat ॥ a̠bhiṣṭhi̍tō̠ varu̍ṇasya̠ pāśō̠-‘gnēranī̍kama̠pa ā vi̍vēśa । apā̎nnapā-tprati̠rakṣa̍nnasu̠rya̍-ndamē̍damē [ ] 49

sa̠midha̍ṃ yakṣyagnē ॥ prati̍ tē ji̠hvā ghṛ̠tamuchcha̍raṇyē-thsamu̠drē tē̠ hṛda̍yama̠phsva̍ntaḥ । sa-ntvā̍ viśa̠ntvōṣa̍dhī-ru̠tā-”pō̍ ya̠jñasya̍ tvā yajñapatē ha̠virbhi̍ḥ ॥ sū̠kta̠vā̠kē na̍mōvā̠kē vi̍dhē̠mā-‘va̍bhṛtha nichaṅkuṇa nichē̠rura̍si nichaṅku̠ṇā-‘va̍ dē̠vai-rdē̠vakṛ̍ta̠mēnō̍-‘yā̠ḍava̠ martyai̠-rmartya̍kṛtamu̠rōrā nō̍ dēva ri̠ṣaspā̍hi sumi̠trā na̠ āpa̠ ōṣa̍dhaya- [ōṣa̍dhayaḥ, sa̠ntu̠ du̠rmi̠trāstasmai̍] 50

ssantu durmi̠trāstasmai̍ bhūyāsu̠-ryō̎-‘smā-ndvēṣṭi̠ ya-ñcha̍ va̠ya-ndvi̠ṣmō dēvī̍rāpa ē̠ṣa vō̠ garbha̠staṃ va̠-ssuprī̍ta̠gṃ̠ subhṛ̍ta-makarma dē̠vēṣu̍ na-ssu̠kṛtō̎ brūtā̠-tprati̍yutō̠ varu̍ṇasya̠ pāśa̠ḥ pratya̍stō̠ varu̍ṇasya̠ pāśa̠ ēdhō̎-‘syēdhiṣī̠mahi̍ sa̠mida̍si̠ tējō̍-‘si tējō̠ mayi̍ dhēhya̠pō anva̍chāriṣa̠gṃ̠ rasē̍na̠ sama̍sṛkṣmahi । paya̍svāgṃ agna̠ ā ‘ga̍ma̠-nta-mmā̠ sagṃ sṛ̍ja̠ varcha̍sā ॥ 51 ॥
(damē̍dama̠-ōṣa̍dhaya̠- ā-ṣaṭcha̍) (a. 45)

yastvā̍ hṛ̠dā kī̠riṇā̠ manya̍mā̠nō ‘ma̍rtya̠-mmartyō̠ jōha̍vīmi । jāta̍vēdō̠ yaśō̍ a̠smāsu̍ dhēhi pra̠jābhi̍ragnē amṛta̠tvama̍śyām ॥ yasmai̠ tvagṃ su̠kṛtē̍ jātavēda̠ u lō̠kama̍gnē kṛ̠ṇava̍-ssyō̠nam । a̠śvina̠gṃ̠ sa pu̠triṇa̍ṃ vī̠rava̍nta̠-ṅgōma̍ntagṃ ra̠yi-nna̍śatē sva̠sti ॥ tvē su pu̍tra śava̠sō-‘vṛ̍tra̠n kāma̍kātayaḥ । na tvāmi̠ndrāti̍ richyatē ॥ u̠kthau̍kthē̠ sōma̠ indra̍-mmamāda nī̠thēnī̍thē ma̠ghavā̍nagṃ [ma̠ghavā̍nagṃ, su̠tāsa̍ḥ ।] 52

su̠tāsa̍ḥ । yadīgṃ̍ sa̠bādha̍ḥ pi̠tara̠-nna pu̠trā-ssa̍mā̠nada̍kṣā̠ ava̍sē̠ hava̍ntē ॥ agnē̠ rasē̍na̠ tēja̍sā̠ jāta̍vēdō̠ vi rō̍chasē । ra̠kṣō̠hā-‘mī̍va̠chāta̍naḥ ॥ a̠pō anva̍chāriṣa̠gṃ̠ rasē̍na̠ sama̍sṛkṣmahi । paya̍svāgṃ agna̠ ā-‘ga̍ma̠-nta-mmā̠ sagṃ sṛ̍ja̠ varcha̍sā ॥vasu̠-rvasu̍pati̠r̠ hika̠masya̍gnē vi̠bhāva̍suḥ । syāma̍ tē suma̠tāvapi̍ ॥ tvāma̍gnē̠ vasu̍pati̠ṃ vasū̍nāma̠bhi pra ma̍ndē [pra ma̍ndē, a̠ddhva̠rēṣu̍ rājann ।] 53

addhva̠rēṣu̍ rājann । tvayā̠ vāja̍ṃ vāja̠yantō̍ jayēmā̠-‘bhiṣyā̍ma pṛthsu̠tī-rmartyā̍nām । tvāma̍gnē vāja̠sāta̍ma̠ṃ viprā̍ vardhanti̠ suṣṭu̍tam । sa nō̍ rāsva su̠vīrya̎m ॥ a̠ya-nnō̍ a̠gnirvari̍vaḥ kṛṇōtva̠ya-mmṛdha̍ḥ pu̠ra ē̍tu prabhi̠ndann ॥ a̠yagṃ śatrū̎mjayatu̠ jar​hṛ̍ṣāṇō̠-‘yaṃ vāja̍-ñjayatu̠ vāja̍sātau ॥ a̠gninā̠-‘gni-ssami̍ddhyatē ka̠vi-rgṛ̠hapa̍ti̠-ryuvā̎ । ha̠vya̠vāḍ-ju̠hvā̎syaḥ ॥ tvagg​ hya̍gnē a̠gninā̠ viprō̠ viprē̍ṇa̠ san​thsa̠tā । sakhā̠ sakhyā̍ sami̠ddhyasē̎ ॥ uda̍gnē̠ śucha̍ya̠stava̠, vi jyōti̍ṣā ॥ 54 ॥
(ma̠ghavā̍naṃ-mandē̠-hya̍gnē̠-chatu̍rdaśa cha) (a. 46)

(ā da̍dē-vā̠chaspata̍ya-upayā̠magṛ̍hītō̠-‘syā vā̍yō -a̠yaṃ vā̠ṃ – ~ṃyā vā̎m-prāta̠ryujā̍-va̠yan-taṃ -~ṃyē dē̍vā-stri̠gṃ̠śa-du̍payā̠magṛ̍hītō-‘si-mū̠rdhāna̠ṃ-madhu̠śchē-ndrā̎gnī̠; ōmā̍sō-ma̠rutva̍nta̠-mindra̍ marutvō-ma̠rutvā̎n- ma̠hā-nma̠hānnu̠vat-ka̠dā-vā̠ma-mada̍bdhēbhi̠r̠ hira̍ṇyapāṇigṃ-su̠śarmā̠-bṛha̠spati̍ sutasya̠ – hari̍ra̠sya-gna̍-u̠ttiṣṭha̍n-ta̠raṇi̠- rāpyā̍yasvē̠-yuṣṭē yē-jyōti̍ṣmatīṃ-prayā̠sāya̍-chi̠tta-māti̠ṣṭhē-ndra̠-masā̍vi̠-sarva̍sya-ma̠hān-thsa̠jōṣā̠-udu̠tyaṃ-dhā̠tō-rugṃ hi-ya-stvā̠ ṣaṭcha̍tvārigṃśat ।)

(vā̠cha prā̠ṇāya̍ tvā । u̠pa̠yā̠magṛ̍hītō-‘syapā̠nāya̍ tvā । ā vā̍yō vā̠yavē̍ sa̠jōṣā̎bhyā-ntvā । a̠yamṛ̍tā̠yubhyā̎-ntvā । yā vā̍ma̠śvibhyā̠-mmāddhvī̎bhyā-ntvā । prā̠ta̠ryujā̍va̠śvibhyā̍ma̠śvibhyā̎-ntvā । a̠yagṃ śaṇḍā̍ya vī̠ratā̎-mpāhi । ta-mmarkā̍ya pra̠jāḥ pā̍hi । yē dē̍vā stri̠gṃ̠śadā̎graya̠ṇō̍-‘si̠ viśvē̎bhyastvā dē̠vēbhya̍ḥ । u̠pa̠yā̠magṛ̍hītō̠-‘sīndrā̍ya tvōkthā̠yuvē̎ । mū̠rdhāna̍ma̠gnayē̎ tvā vaiśvāna̠rāya̍ । madhu̍ścha sa̠gṃ̠ sarpō̍-‘si । indrā̎gnī indrā̠gnibhyā̎-ntvā । ōmā̍sō̠ viśvē̎bhyastvā dē̠vēbhya̍ḥ । ma̠rutva̍-nta̠ntrīṇīndrā̍ya tvā ma̠rutva̍tē । ma̠hāndvē ma̍hē̠ndrāya̍ tvā । ka̠dā cha̠nā-”di̠tyēbhya̍stvā । ka̠dā cha̠na sta̠rī-rviva̍sva āditya । indra̠gṃ̠ śuchi̍ra̠paḥ । vā̠mantrīṇī̍ dē̠vāya̍ tvā savi̠trē । su̠śarmā̍-‘si̠ viśvē̎bhyastvā dē̠vēbhya̍ḥ । bṛha̠spati̍-sutasya̠ tvaṣṭrā̠ sōma̍-mpiba̠ svāhā̎ । hari̍rasi sa̠hasō̍mā̠ indrā̍ya̠ svāhā̎ । agna̠ āyūg̍ṣya̠gnayē̎ tvā̠ tēja̍svatē । u̠ttiṣṭha̠nnindrā̍ya̠ tvauja̍svatē । ta̠raṇi̠-ssūryā̍ya tvā̠ bhrāja̍svatē । ā ti̍ṣṭhādyā̠ṣṣaṭindrā̍ya tvā ṣōḍa̠śinē̎ । udu̠ tya-ñchi̠tram । agnē̠ naya̠ diva̍-ṅgachCha । u̠rūmāyu̍ṣṭē̠ yaddē̍vā mumugdhi । agnā̍viṣṇū sukratū mumuktam । parā̠ vai pa̠ṅktya̍ḥ । dē̠vā vai yē dē̠vāḥ pa̠ṅktyō̎ । parā̠ vai sa vācha̎m । bhūmi̠rvya̍tṛṣyann । pra̠jāpa̍ti̠-rvya̍kṣuddhyann । bhūmi̍rādi̠yā vai । a̠gni̠hō̠tramā̍di̠tyō vai । bhūmi̠-rlēka̠-ssalē̍ka-ssu̠lēka̍ḥ । viṣṇō̠rudu̍tta̠mam । anna̍patē̠ puna̍svā-”di̠tyāḥ । u̠rugṃ sagṃ sṛ̍ja̠ varcha̍sā । yastvā̠ suṣṭu̍tam । tvama̍gnē yu̠kṣvā hi su̍ṣṭi̠tim । tvama̍gnē̠ vicha̍r​ṣaṇē । yatvā̠ vi rō̍chasē ।)

(ā da̍dē̠-yē dē̍vā-ma̠hā-nu̠ttiṣṭha̠n-thsarva̍sya-santu durmi̠trā-śchatu̍ṣpañchā̠śat ।)

(ā da̍dē̠, vi jyōti̍ṣā)

॥ hari̍ḥ ōm ॥

॥ kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-mprathamakāṇḍē chaturthaḥ praśna-ssamāptaḥ ॥