Print Friendly, PDF & Email

kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-mprathamakāṇḍē pañchamaḥ praśnaḥ – punarādhānaṃ

ō-nnamaḥ paramātmanē, śrī mahāgaṇapatayē namaḥ,
śrī gurubhyō namaḥ । ha̠ri̠ḥ ōm ॥

dē̠vā̠su̠rā-ssaṃya̍ttā āsa̠ntē dē̠vā vi̍ja̠yamu̍pa̠yantō̠ ‘gnau vā̠maṃ vasu̠ sa-nnya̍dadhatē̠damu̍ nō bhaviṣyati̠ yadi̍ nō jē̠ṣyantīti̠ tada̠gnirnya̍kāmayata̠ tēnāpā̎krāma̠-ttaddē̠vā vi̠jityā̍va̠ruru̍thsamānā̠ anvā̍ya̠-ntada̍sya̠ saha̠sā-”di̍thsanta̠ sō̍ ‘rōdī̠dyadarō̍dī̠-tta-dru̠drasya̍ rudra̠tvaṃ yadaśvraśī̍yata̠ ta- [tat, ra̠ja̠tagṃ] 1

dra̍ja̠tagṃ hira̍ṇyamabhava̠-ttasmā̎-draja̠tagṃ hira̍ṇya-madakṣi̠ṇya-ma̍śru̠jagṃ hi yō ba̠r̠hiṣi̠ dadā̍ti pu̠rā-‘sya̍ saṃvathsa̠rā-dgṛ̠hē ru̍danti̠ tasmā̎-dba̠r̠hiṣi̠ na dēya̠gṃ̠ sō̎-‘gnira̍bravī-dbhā̠gya̍sā̠nyatha̍ va i̠damiti̍ punarā̠dhēya̍-ntē̠ kēva̍la̠mitya̍bruva-nnṛ̠ddhnava̠-tkhalu̠ sa itya̍bravī̠dyō ma̍ddēva̠tya̍-ma̠gni-mā̠dadhā̍tā̠ iti̠ ta-mpū̠ṣā-”dha̍tta̠ tēna̍ [ ] 2

pū̠ṣā-”rdhnō̠-ttasmā̎-tpau̠ṣṇāḥ pa̠śava̍ uchyantē̠ ta-ntvaṣṭā-”dha̍tta̠ tēna̠ tvaṣṭā̎-”rdhnō̠-ttasmā̎-ttvā̠ṣṭrāḥ pa̠śava̍ uchyantē̠ ta-mmanu̠rā-‘dha̍tta̠ tēna̠ manu̍rā̠rdhnō̠-ttasmā̎nmāna̠vya̍ḥ pra̠jā u̍chyantē̠ ta-ndhā̠tā-”dha̍tta̠ tēna̍ dhā̠tā-”rdhnō̎-thsaṃvathsa̠rō vai dhā̠tā tasmā̎-thsaṃvathsa̠ra-mpra̠jāḥ pa̠śavō-‘nu̠ pra jā̍yantē̠ ya ē̠va-mpu̍narā̠dhēya̠syardhi̠ṃ vēda̠- [ē̠va-mpu̍narā̠dhēya̠syardhi̠ṃ vēda̍, ṛ̠dhnōtyē̠va] 3

-rdhnōtyē̠va yō̎-‘syai̠va-mba̠ndhutā̠ṃ vēda̠ bandhu̍mā-nbhavati bhāga̠dhēya̠ṃ vā a̠gnirāhi̍ta i̠chChamā̍naḥ pra̠jā-mpa̠śūn yaja̍māna̠syōpa̍ dōdrāvō̠dvāsya̠ puna̠rā da̍dhīta bhāga̠dhēyē̍nai̠vaina̠gṃ̠ sama̍rdhaya̠tyathō̠ śānti̍rē̠vāsyai̠ṣā puna̍rvasvō̠rā da̍dhītai̠tadvai pu̍narā̠dhēya̍sya̠ nakṣa̍tra̠ṃ ya-tpuna̍rvasū̠ svāyā̍mē̠vaina̍-ndē̠vatā̍yāmā̠dhāya̍ brahmavarcha̠sī bha̍vati da̠rbhai rā da̍dhā̠tyayā̍tayāmatvāya da̠rbhairā da̍dhātya̠dbhya ē̠vaina̠mōṣa̍dhībhyō ‘va̠ruddhyā ”dha̍ttē̠ pañcha̍kapālaḥ purō̠ḍāśō̍ bhavati̠ pañcha̠ vā ṛ̠tava̍ ṛ̠tubhya̍ ē̠vaina̍mava̠ruddhyā ”dha̍ttē ॥ 4 ॥
(aśī̍yata̠ tat- tēna̠-vēda̍- da̠rbhaiḥ pañcha̍vigṃśatiścha) (a. 1)

parā̠ vā ē̠ṣa ya̠jña-mpa̠śūn va̍pati̠ yō̎-‘gnimu̍dvā̠saya̍tē̠ pañcha̍kapālaḥ purō̠ḍāśō̍ bhavati̠ pāṅktō̍ ya̠jñaḥ pāṅktā̎ḥ pa̠śavō̍ ya̠jñamē̠va pa̠śūnava̍ rundhē vīra̠hā vā ē̠ṣa dē̠vānā̠ṃ yō̎-‘gnimu̍dvā̠saya̍tē̠ na vā ē̠tasya̍ brāhma̠ṇā ṛ̍tā̠yava̍ḥ pu̠rā-‘nna̍makṣa-npa̠ṅktyō̍ yājyānuvā̠kyā̍ bhavanti̠ pāṅktō̍ ya̠jñaḥ pāṅkta̠ḥ puru̍ṣō dē̠vānē̠va vī̠ra-nni̍rava̠dāyā̠gni-mpuna̠rā [puna̠rā, dha̠ttē̠ śa̠tākṣa̍rā bhavanti] 5

dha̍ttē śa̠tākṣa̍rā bhavanti śa̠tāyu̠ḥ puru̍ṣa-śśa̠tēndri̍ya̠ āyu̍ṣyē̠vēndri̠yē prati̍ tiṣṭhati̠ yadvā a̠gnirāhi̍tō̠ nardhyatē̠ jyāyō̍ bhāga̠dhēya̍-nnikā̠maya̍mānō̠ yadā̎gnē̠yagṃ sarva̠-mbhava̍ti̠ saivāsyardhi̠-ssaṃ vā ē̠tasya̍ gṛ̠hē vāk sṛ̍jyatē̠ yō̎-‘gnimu̍dvā̠saya̍tē̠ sa vācha̠gṃ̠ sagṃsṛ̍ṣṭā̠ṃ yaja̍māna īśva̠rō-‘nu̠ parā̍bhavitō̠-rvibha̍ktayō bhavanti vā̠chō vidhṛ̍tyai̠ yaja̍māna̠syā-‘pa̍rābhāvāya̠ [-‘pa̍rābhāvāya, vibha̍kti-ṅkarōti̠] 6

vibha̍kti-ṅkarōti̠ brahmai̠va tada̍karupā̠gṃ̠śu ya̍jati̠ yathā̍ vā̠maṃ vasu̍ vividā̠nō gūha̍ti tā̠dṛgē̠va tada̠gni-mprati̍ sviṣṭa̠kṛta̠-nnirā̍ha̠ yathā̍ vā̠maṃ vasu̍ vividā̠naḥ pra̍kā̠śa-ñjiga̍miṣati tā̠dṛgē̠va tadvibha̍ktimu̠ktvā pra̍yā̠jēna̠ vaṣa̍ṭkarōtyā̠yata̍nādē̠va naiti̠ yaja̍mānō̠ vai pu̍rō̠ḍāśa̍ḥ pa̠śava̍ ē̠tē āhu̍tī̠ yada̠bhita̍ḥ purō̠ḍāśa̍mē̠tē āhu̍tī [ ] 7

ju̠hōti̠ yaja̍mānamē̠vōbha̠yata̍ḥ pa̠śubhi̠ḥ pari̍ gṛhṇāti kṛ̠taya̍ju̠-ssambhṛ̍tasambhāra̠ ityā̍hu̠rna sa̠mbhṛtyā̎-ssambhā̠rā na yaju̍ḥ karta̠vya̍mityathō̠ khalu̍ sa̠mbhṛtyā̍ ē̠va sa̍mbhā̠rāḥ ka̍rta̠vya̍ṃ yaju̍-rya̠jñasya̠ samṛ̍ddhyai punarniṣkṛ̠tō rathō̠ dakṣi̍ṇā punaruthsyū̠taṃ vāsa̍ḥ punaruthsṛ̠ṣṭō̍-‘na̠ḍvā-npu̍narā̠dhēya̍sya̠ samṛ̍ddhyai sa̠pta tē̍ agnē sa̠midha̍-ssa̠pta ji̠hvā itya̍gnihō̠tra-ñju̍hōti̠ yatra̍yatrai̠vāsya̠ nya̍kta̠-ntata̍ [nya̍kta̠-ntata̍ḥ, ē̠vaina̠mava̍ rundhē] 8

ē̠vaina̠mava̍ rundhē vīra̠hā vā ē̠ṣa dē̠vānā̠ṃ yō̎-‘gnimu̍dvā̠saya̍tē̠ tasya̠ varu̍ṇa ē̠varṇa̠yādā̎gnivāru̠ṇa-mēkā̍daśakapāla̠manu̠ nirva̍pē̠dya-ñchai̠va hanti̠ yaśchā̎syarṇa̠yāttau bhā̍ga̠dhēyē̍na prīṇāti̠ nā-”rti̠mārchCha̍ti̠ yaja̍mānaḥ ॥ 9 ॥
(ā-‘pa̍rābhāvāya-purō̠ḍāśa̍mē̠tē-āhu̍tī̠-tata̠ḥ -ṣaṭatrigṃ̍śachcha) (a. 2)

bhūmi̍-rbhū̠mnā dyau-rva̍ri̠ṇā-‘ntari̍kṣa-mmahi̠tvā । u̠pasthē̍ tē dēvyaditē̠ ‘gnima̍nnā̠dama̠nnādyā̠yā-”da̍dhē ॥ ā-‘ya-ṅgauḥ pṛśñi̍rakramī̠dasa̍na-nmā̠tara̠-mpuna̍ḥ । pi̠tara̍-ñcha pra̠yan-thsuva̍ḥ ॥ tri̠gṃ̠śaddhāma̠ vi rā̍jati̠ vā-kpa̍ta̠ṅgāya̍ śiśriyē । pratya̍sya vaha̠ dyubhi̍ḥ ॥ a̠sya prā̠ṇāda̍pāna̠tya̍ntaścha̍rati rōcha̠nā । vya̍khya-nmahi̠ṣa-ssuva̍ḥ ॥ yattvā̎ [ ] 10

kru̠ddhaḥ pa̍rō̠vapa̍ ma̠nyunā̠ yadava̍rtyā । su̠kalpa̍magnē̠ tattava̠ puna̠stvōddī̍payāmasi ॥yattē̍ ma̠nyupa̍rōptasya pṛthi̠vīmanu̍ daddhva̠sē । ā̠di̠tyā viśvē̠ taddē̠vā vasa̍vaścha sa̠mābha̍rann ॥ manō̠ jyōti̍-rjuṣatā̠mājya̠ṃ vichChi̍nnaṃ ya̠jñagṃ sami̠ma-nda̍dhātu । bṛha̠spati̍stanutāmi̠ma-nnō̠ viśvē̍ dē̠vā i̠ha mā̍dayantām ॥ sa̠pta tē̍ agnē sa̠midha̍-ssa̠pta ji̠hvā-ssa̠pta- [ji̠hvā-ssa̠pta, ṛṣa̍ya-ssa̠pta dhāma̍] 11

-r​ṣa̍ya-ssa̠pta dhāma̍ pri̠yāṇi̍ । sa̠pta hōtrā̎-ssapta̠dhā tvā̍ yajanti sa̠pta yōnī̠rā pṛ̍ṇasvā ghṛ̠tēna̍ ॥ puna̍rū̠rjā ni va̍rtasva̠ puna̍ragna i̠ṣā-”yu̍ṣā । puna̍rnaḥ pāhi vi̠śvata̍ḥ ॥ sa̠ha ra̠yyā ni va̍rta̠svāgnē̠ pinva̍sva̠ dhāra̍yā । vi̠śvaphsni̍yā vi̠śvata̠spari̍ ॥ lēka̠-ssalē̍ka-ssu̠lēka̠stē na̍ ādi̠tyā ājya̍-ñjuṣā̠ṇā vi̍yantu̠ kēta̠-ssakē̍ta-ssu̠kēta̠stē na̍ ādi̠tyā ājya̍-ñjuṣā̠ṇā vi̍yantu̠ viva̍svā̠gṃ̠ adi̍ti̠-rdēva̍jūti̠stē na̍ ādi̠tyā ājya̍-ñjuṣā̠ṇā vi̍yantu ॥ 12 ॥
(tvā̠-ji̠hvā-ssa̠pta-su̠kēta̠stē na̠-strayō̍daśa cha ) (a. 3)

bhūmi̍-rbhū̠mnā dyau-rva̍ri̠ṇētyā̍hā̠-”śiṣai̠vaina̠mā dha̍ttē sa̠rpā vai jīrya̍ntō ‘manyanta̠ sa ē̠ta-ṅka̍sa̠rṇīra̍ḥ kādravē̠yō mantra̍mapaśya̠-ttatō̠ vai tē jī̠rṇāsta̠nūrapā̎ghnata sarparā̠jñiyā̍ ṛ̠gbhi-rgār​ha̍patya̠mā da̍dhāti punarna̠vamē̠vaina̍ma̠jara̍-ṅkṛ̠tvā ”dha̠ttē-‘thō̍ pū̠tamē̠va pṛ̍thi̠vīma̠nnādya̠-nnōpā̍-‘nama̠thsaita- [nōpā̍-‘nama̠thsaitam, mantra̍mapaśya̠-ttatō̠ vai] 13

-mmantra̍mapaśya̠-ttatō̠ vai tāma̠nnādya̠-mupā̍nama̠dyath -sa̍rparā̠jñiyā̍ ṛ̠gbhi-rgār​ha̍patya-mā̠dadhā̎tya̠nnādya̠syāva̍ruddhyā̠ athō̍ a̠syāmē̠vaina̠-mprati̍ṣṭhita̠mā dha̍ttē̠ yattvā̎ kru̠ddhaḥ pa̍rō̠vapētyā̠hāpa̍hnuta ē̠vāsmai̠ ta-tpuna̠stvōddī̍payāma̠sītyā̍ha̠ sami̍ndha ē̠vaina̠ṃ yattē̍ ma̠nyupa̍rōpta̠syētyā̍ha dē̠vatā̍bhirē̠vai- [dē̠vatā̍bhirē̠va, ē̠na̠gṃ̠ sa-mbha̍rati̠ vi vā] 14

-na̠gṃ̠ sa-mbha̍rati̠ vi vā ē̠tasya̍ ya̠jñaśChi̍dyatē̠ yō̎-‘gnimu̍dvā̠saya̍tē̠ bṛha̠spati̍vatya̠rchōpa̍ tiṣṭhatē̠ brahma̠ vai dē̠vānā̠-mbṛha̠spati̠-rbrahma̍ṇai̠va ya̠jñagṃ sa-nda̍dhāti̠ vichChi̍nnaṃ ya̠jñagṃ sami̠ma-nda̍dhā̠tvityā̍ha̠ santa̍tyai̠ viśvē̍ dē̠vā i̠ha mā̍dayantā̠mityā̍ha sa̠ntatyai̠va ya̠jña-ndē̠vēbhyō-‘nu̍ diśati sa̠pta tē̍ agnē sa̠midha̍-ssa̠pta ji̠hvā [ji̠hvāḥ, ityā̍ha] 15

ityā̍ha sa̠ptasa̍pta̠ vai sa̍pta̠dhā-‘gnēḥ pri̠yāsta̠nuva̠stā ē̠vāva̍ rundhē̠ puna̍rū̠rjā sa̠ha ra̠yyētya̠bhita̍ḥ purō̠ḍāśa̠māhu̍tī juhōti̠ yaja̍mānamē̠vōrjā cha̍ ra̠yyā chō̍bha̠yata̠ḥ pari̍ gṛhṇātyādi̠tyā vā a̠smāllō̠kāda̠muṃ lō̠kamā̍ya̠-ntē̍-‘muṣmi̍-~ṃllō̠kē vya̍tṛṣya̠-nta i̠maṃ lō̠ka-mpuna̍rabhya̠vētyā̠ ‘gnimā̠dhāyai̠-tān. hōmā̍najuhavu̠sta ā̎rdhnuva̠-ntē su̍va̠rgaṃ lō̠kamā̍ya̠n̠. yaḥ pa̍rā̠chīna̍-mpunarā̠dhēyā̍da̠gnimā̠dadhī̍ta̠ sa ē̠tān. hōmā̎n juhuyā̠dyāmē̠vā-”di̠tyā ṛddhi̠mārdhnu̍va̠-ntāmē̠vardhnō̍ti ॥ 16 ॥
(saitaṃ-dē̠vatā̍bhirē̠va-ji̠hvā-ē̠tān-pañcha̍vigṃśatiścha ) (a. 4)

u̠pa̠pra̠yantō̍ addhva̠ra-mmantra̍ṃ vōchēmā̠gnayē̎ । ā̠rē a̠smē cha̍ śṛṇva̠tē ॥ a̠sya pra̠tnāmanu̠ dyutagṃ̍ śu̠kra-ndu̍duhrē̠ ahra̍yaḥ । paya̍-ssahasra̠sāmṛṣi̎m ॥ a̠gni-rmū̠rdhā di̠vaḥ ka̠kutpati̍ḥ pṛthi̠vyā a̠yam । a̠pāgṃ rētāgṃ̍si jinvati ॥ a̠yami̠ha pra̍tha̠mō dhā̍yi dhā̠tṛbhi̠r̠ hōtā̠ yaji̍ṣṭhō adhva̠rēṣvīḍya̍ḥ ॥ yamapna̍vānō̠ bhṛga̍vō viruru̠churvanē̍ṣu chi̠traṃ vi̠bhuva̍ṃ vi̠śēvi̍śē ॥ u̠bhā vā̍mindrāgnī āhu̠vaddhyā̍ [āhu̠vaddhyai̎, u̠bhā] 17

u̠bhā rādha̍sa-ssa̠ha mā̍da̠yaddhyai̎ । u̠bhā dā̠tārā̍vi̠ṣāgṃ ra̍yī̠ṇāmu̠bhā vāja̍sya sā̠tayē̍ huvē vām ॥ a̠ya-ntē̠ yōni̍r-ṛ̠tviyō̠ yatō̍ jā̠tō arō̍chathāḥ । ta-ñjā̠nanna̍gna̠ ā rō̠hāthā̍ nō vardhayā ra̠yim ॥ agna̠ āyūgṃ̍ṣi pavasa̠ ā su̠vōrja̠miṣa̍-ñcha naḥ । ā̠rē bā̍dhasva du̠chChunā̎m ॥ agnē̠ pava̍sva̠ svapā̍ a̠smē varcha̍-ssu̠vīrya̎m । dadha̠tpōṣagṃ̍ ra̠yi- [ra̠yim, mmayi̍ ।] 18

-mmayi̍ ॥ agnē̍ pāvaka rō̠chiṣā̍ ma̠ndrayā̍ dēva ji̠hvayā̎ । ā dē̠vān. va̍kṣi̠ yakṣi̍ cha ॥ sa na̍ḥ pāvaka dīdi̠vō-‘gnē̍ dē̠vāgṃ i̠hā ”va̍ha । upa̍ ya̠jñagṃ ha̠viścha̍ naḥ ॥ a̠gni-śśuchi̍vratatama̠-śśuchi̠-rvipra̠-śśuchi̍ḥ ka̠viḥ । śuchī̍ rōchata̠ āhu̍taḥ ॥ uda̍gnē̠ śucha̍ya̠stava̍ śu̠krā bhrāja̍nta īratē । tava̠ jyōtīg̍ṣya̠rchaya̍ḥ ॥ ā̠yu̠rdā a̍gnē̠-‘syāyu̍rmē [a̍gnē̠-‘syāyu̍rmē, dē̠hi̠ va̠rchō̠dā] 19

dēhi varchō̠dā a̍gnē-‘si̠ varchō̍ mē dēhi tanū̠pā a̍gnē-‘si ta̠nuva̍-mmē pā̠hyagnē̠ yanmē̍ ta̠nuvā̍ ū̠na-ntanma̠ ā pṛ̍ṇa̠ chitrā̍vasō sva̠sti tē̍ pā̠rama̍śī̠yēndhā̍nāstvā śa̠tagṃ himā̎ dyu̠manta̠-ssami̍dhīmahi̠ vaya̍svantō vaya̠skṛta̠ṃ yaśa̍svantō yaśa̠skṛtagṃ̍ su̠vīrā̍sō̠ adā̎bhyam । agnē̍ sapatna̠dambha̍na̠ṃ var​ṣi̍ṣṭhē̠ adhi̠ nākē̎ ॥ sa-ntvama̍gnē̠ sūrya̍sya̠ varcha̍sā ‘gathā̠-ssamṛṣī̍ṇāg​ stu̠tēna̠ sa-mpri̠yēṇa̠ dhāmnā̎ । tvama̍gnē̠ sūrya̍varchā asi̠ sa-mmāmāyu̍ṣā̠ varcha̍sā pra̠jayā̍ sṛja ॥ 20 ॥
(ā̠hu̠vaddhyai̠-pōṣagṃ̍ ra̠yiṃ-mē̠-varcha̍sā-sa̠ptada̍śa cha ) (a. 5)

sa-mpa̍śyāmi pra̠jā a̠ha-miḍa̍prajasō māna̠vīḥ । sarvā̍ bhavantu nō gṛ̠hē । ambha̠-ssthāmbhō̍ vō bhakṣīya̠ maha̍-sstha̠ mahō̍ vō bhakṣīya̠ saha̍-sstha̠ sahō̍ vō bhakṣī̠yōrja̠-ssthōrja̍ṃ vō bhakṣīya̠ rēva̍tī̠ rama̍ddhva-ma̠smi-~ṃllō̠kē̎-‘smi-ngō̠ṣṭhē̎-‘smin kṣayē̠-‘smin yōnā̍vi̠haiva stē̠tō mā-‘pa̍ gāta ba̠hvīrmē̍ bhūyāsta [bhūyāsta, sa̠gṃ̠hi̠tā-‘si̍] 21

sagṃhi̠tā-‘si̍ viśvarū̠pīrā mō̠rjā vi̠śā ”gau̍pa̠tyēnā ”rā̠yaspōṣē̍ṇa sahasrapō̠ṣaṃ va̍ḥ puṣyāsa̠-mmayi̍ vō̠ rāya̍-śśrayantām ॥ upa̍ tvā-‘gnē di̠vēdi̍vē̠ dōṣā̍vastardhi̠yā va̠yam । namō̠ bhara̍nta̠ ēma̍si ॥ rāja̍ntamaddhva̠rāṇā̎-ṅgō̠pāmṛ̠tasya̠ dīdi̍vim । vardha̍māna̠gg̠ svē damē̎ ॥ sa na̍ḥ pi̠tēva̍ sū̠navē-‘gnē̍ sūpāya̠nō bha̍va । sacha̍svā na-ssva̠stayē̎ ॥ agnē̠ [agnē̎, tva-nnō̠ anta̍maḥ ।] 22

tva-nnō̠ anta̍maḥ । u̠ta trā̠tā śi̠vō bha̍va varū̠tthya̍ḥ ॥ ta-ntvā̍ śōchiṣṭha dīdivaḥ । su̠mnāya̍ nū̠namī̍mahē̠ sakhi̍bhyaḥ ॥ vasu̍ra̠gni-rvasu̍śravāḥ । achChā̍ nakṣi dyu̠matta̍mō ra̠yi-ndā̎ḥ ॥ ū̠rjā va̍ḥ paśyāmyū̠rjā mā̍ paśyata rā̠yaspōṣē̍ṇa vaḥ paśyāmi rā̠yaspōṣē̍ṇa mā paśya̠tēḍā̎-sstha madhu̠kṛta̍-ssyō̠nā mā ”vi̍śa̠tērā̠ mada̍ḥ । sa̠ha̠sra̠pō̠ṣaṃ va̍ḥ puṣyāsa̠- [puṣyāsa̠m, mayi̍] 23

mmayi̍ vō̠ rāya̍-śśrayantām ॥ tathsa̍vi̠tu-rvarē̎ṇya̠-mbhargō̍ dē̠vasya̍ dhīmahi । dhiyō̠ yōna̍ḥ prachō̠dayā̎t ॥ sō̠māna̠gg̠ svara̍ṇa-ṅkṛṇu̠hi bra̍hmaṇaspatē । ka̠kṣīva̍nta̠ṃ ya au̍śi̠jam ॥ ka̠dā cha̠na sta̠rīra̍si̠ nēndra̍ saśchasi dā̠śuṣē̎ ॥ upō̠pēnnu ma̍ghava̠-nbhuya̠ innu tē̠ dāna̍-ndē̠vasya̍ pṛchyatē ॥ pari̍ tvā-‘gnē̠ pura̍ṃ va̠yaṃ vipragṃ̍ sahasya dhīmahi ॥ dhṛ̠ṣadva̍rṇa-ndi̠vēdi̍vē bhē̠ttāra̍-mbhaṅgu̠rāva̍taḥ ॥ agnē̍ gṛhapatē sugṛhapa̠tira̠ha-ntvayā̍ gṛ̠hapa̍tinā bhūyāsagṃ sugṛhapa̠tirmayā̠ tva-ṅgṛ̠hapa̍tinā bhūyā-śśa̠tagṃ himā̠stāmā̠śiṣa̠mā śā̍sē̠ tanta̍vē̠ jyōti̍ṣmatī̠-ntāmā̠śiṣa̠mā śā̍sē̠-‘muṣmai̠ jyōti̍ṣmatīm ॥ 24 ॥
(bhū̠yā̠sta̠-sva̠stayē-‘gnē̍-puṣyāsaṃ-dhṛ̠ṣadva̍rṇa̠-mēkā̠nnatri̠gṃ̠śachcha̍ ) (a. 6)

aya̍jñō̠ vā ē̠ṣa yō̍-‘sā̠mōpa̍pra̠yantō̍ addhva̠ramityā̍ha̠ stōma̍mē̠vāsmai̍ yuna̠ktyupētyā̍ha pra̠jā vai pa̠śava̠ upē̠maṃ lō̠ka-mpra̠jāmē̠va pa̠śūni̠maṃ lō̠kamupai̎tya̠sya pra̠tnāmanu̠ dyuta̠mityā̍ha suva̠rgō vai lō̠kaḥ pra̠tna-ssu̍va̠rgamē̠va lō̠kagṃ sa̠mārō̍hatya̠gni-rmū̠rdhā di̠vaḥ ka̠kudityā̍ha mū̠rdhāna̍- [mū̠rdhāna̎m, ē̠vainagṃ̍] 25

mē̠vainagṃ̍ samā̠nānā̎-ṅkarō̠tyathō̍ dēvalō̠kādē̠va ma̍nuṣyalō̠kē prati̍ tiṣṭhatya̠yami̠ha pra̍tha̠mō dhā̍yi dhā̠tṛbhi̠rityā̍ha̠ mukhya̍mē̠vaina̍-ṅkarōtyu̠bhā vā̍mindrāgnī āhu̠vaddhyā̠ ityā̠haujō̠ bala̍mē̠vāva̍ rundhē̠ ‘ya-ntē̠ yōni̍r-ṛ̠tviya̠ ityā̍ha pa̠śavō̠ vai ra̠yiḥ pa̠śūnē̠vāva̍ rundhē ṣa̠ḍbhirupa̍ tiṣṭhatē̠ ṣaḍvā [ṣaḍvai, ṛ̠tava̍ ṛ̠tuṣvē̠va] 26

ṛ̠tava̍ ṛ̠tuṣvē̠va prati̍ tiṣṭhati ṣa̠ḍbhirutta̍rābhi̠rupa̍ tiṣṭhatē̠ dvāda̍śa̠ sa-mpa̍dyantē̠ dvāda̍śa̠ māsā̎-ssaṃvathsa̠ra-ssaṃ̍~ṃvathsa̠ra ē̠va prati̍ tiṣṭhati̠ yathā̠ vai puru̠ṣō-‘śvō̠ gau-rjīrya̍tyē̠va-ma̠gnirāhi̍tō jīryati saṃvathsa̠rasya̍ pa̠rastā̍dāgnipāvamā̠nībhi̠-rupa̍ tiṣṭhatē punarna̠va-mē̠vaina̍-ma̠jara̍-ṅkarō̠tyathō̍ pu̠nātyē̠vōpa̍ tiṣṭhatē̠ yōga̍ ē̠vāsyai̠ṣa upa̍ tiṣṭhatē̠ [upa̍ tiṣṭhatē, dama̍ ē̠vāsyai̠ṣa] 27

dama̍ ē̠vāsyai̠ṣa upa̍ tiṣṭhatē yāchṃaivāsyai̠ṣōpa̍ tiṣṭhatē̠ yathā̠ pāpī̍yā̠ñChrēya̍sa ā̠hṛtya̍ nama̠syati̍ tā̠dṛgē̠va tadā̍yu̠rdā a̍gnē̠-‘syāyu̍rmē dē̠hītyā̍hā-”yu̠rdā hyē̍ṣa va̍rchō̠dā a̍gnē-‘si̠ varchō̍ mē dē̠hītyā̍ha varchō̠dā hyē̍ṣa ta̍nū̠pā a̍gnē-‘si ta̠nuva̍-mmē pā̠hītyā̍ha [pā̠hītyā̍ha, ta̠nū̠pā] 28

tanū̠pā hyē̍ṣō-‘gnē̠ yanmē̍ ta̠nuvā̍ ū̠na-ntanma̠ ā pṛ̠ṇētyā̍ha̠ yanmē̎ pra̠jāyai̍ paśū̠nāmū̠na-ntanma̠ ā pū̍ra̠yēti̠ vāvaitadā̍ha̠ chitrā̍vasō sva̠sti tē̍ pā̠rama̍śī̠yētyā̍ha̠ rātri̠-rvai chi̠trāva̍su̠ravyu̍ṣṭyai̠ vā ē̠tasyai̍ pu̠rā brā̎hma̠ṇā a̍bhaiṣu̠-rvyu̍ṣṭimē̠vāva̍ rundha̠ indhā̍nāstvā śa̠tagṃ [śa̠tam, himā̠ ityā̍ha] 29

himā̠ ityā̍ha śa̠tāyu̠ḥ puru̍ṣa-śśa̠tēndri̍ya̠ āyu̍ṣyē̠vēndri̠yē prati̍ tiṣṭhatyē̠ṣā vai sū̠rmī karṇa̍kāvatyē̠tayā̍ ha sma̠ vai dē̠vā asu̍rāṇāgṃ śatata̠r̠hāg​ stṛgṃ̍hanti̠ yadē̠tayā̍ sa̠midha̍mā̠dadhā̍ti̠ vajra̍mē̠vaitachCha̍ta̠ghnīṃ yaja̍mānō̠ bhrātṛ̍vyāya̠ pra ha̍rati̠ stṛtyā̠ aCha̍mbaṭkāra̠gṃ̠ sa-ntvama̍gnē̠ sūrya̍sya̠ varcha̍sā-‘gathā̠ ityā̍hai̠tattvamasī̠dama̠ha-mbhū̍yāsa̠miti̠ vāvaitadā̍ha̠ tvama̍gnē̠ sūrya̍varchā a̠sītyā̍hā̠-”śiṣa̍mē̠vaitāmā śā̎stē ॥ 30 ॥
(mū̠rdhāna̠gṃ̠-ṣaḍvā-ē̠ṣa upa̍ tiṣṭhatē-pā̠hītyā̍ha-śa̠ta-ma̠hagṃ ṣōḍa̍śa cha) (a. 7)

sa-mpa̍śyāmi pra̠jā a̠hamityā̍ha̠ yāva̍nta ē̠va grā̠myāḥ pa̠śava̠stānē̠vāva̍ ru̠ndhē-‘mbha̠-ssthāmbhō̍ vō bhakṣī̠yētyā̠hāmbhō̠ hyē̍tā maha̍-sstha̠ mahō̍ vō bhakṣī̠yētyā̍ha̠ mahō̠ hyē̍tā-ssaha̍-sstha̠ sahō̍ vō bhakṣī̠yētyā̍ha̠ sahō̠ hyē̍tā ūrja̠-ssthōrja̍ṃ vō bhakṣī̠yē- [bhakṣī̠yēti̍, ā̠hōrjō̠ hyē̍tā] 31

-tyā̠hōrjō̠ hyē̍tā rēva̍tī̠ rama̍ddhva̠mityā̍ha pa̠śavō̠ vai rē̠vatī̎ḥ pa̠śūnē̠vātma-nra̍mayata i̠haiva stē̠tō mā-‘pa̍ gā̠tētyā̍ha dhru̠vā ē̠vainā̠ ana̍pagāḥ kuruta iṣṭaka̠chidvā a̠nyō̎-‘gniḥ pa̍śu̠chida̠nya-ssagṃ̍hi̠tāsi̍ viśvarū̠pīriti̍ va̠thsama̠bhi mṛ̍śa̠tyupai̠vaina̍-ndhattē paśu̠chita̍mēna-ṅkurutē̠ pra [ ] 32

vā ē̠ṣō̎-‘smāllō̠kāchchya̍vatē̠ ya ā̍hava̠nīya̍-mupa̠tiṣṭha̍tē̠ gār​ha̍patya̠mupa̍ tiṣṭhatē̠ ‘sminnē̠va lō̠kē prati̍ tiṣṭha̠tyathō̠ gār​ha̍patyāyai̠va ni hnu̍tē gāya̠trībhi̠rupa̍ tiṣṭhatē̠ tējō̠ vai gā̍ya̠trī tēja̍ ē̠vātma-ndha̠ttē-‘thō̠ yadē̠ta-ntṛ̠chama̠nvāha̠ santa̍tyai̠ gār​ha̍patya̠ṃ vā anu̍ dvi̠pādō̍ vī̠rāḥ pra jā̍yantē̠ ya ē̠vaṃ vi̠dvā-ndvi̠padā̍bhi̠-rgār​ha̍patya-mupa̠tiṣṭha̍ta̠ [mupa̠tiṣṭha̍tē, ā-‘sya̍] 33

ā-‘sya̍ vī̠rō jā̍yata ū̠rjā va̍ḥ paśyāmyū̠rjā mā̍ paśya̠tētyā̍hā̠ ”śiṣa̍mē̠vaitāmā śā̎stē̠ tathsa̍vi̠tu-rvarē̎ṇya̠mityā̍ha̠ prasū̎tyai sō̠māna̠gg̠ svara̍ṇa̠mityā̍ha sōmapī̠thamē̠vāva̍ rundhē kṛṇu̠hi bra̍hmaṇaspata̠ ityā̍ha brahmavarcha̠samē̠vāva̍ rundhē ka̠dā cha̠na sta̠rīra̠sītyā̍ha̠ na sta̠rīgṃ rātri̍ṃ vasati̠ [rātri̍ṃ vasati, ya ē̠vaṃ] 34

ya ē̠vaṃ vi̠dvāna̠gni-mu̍pa̠tiṣṭha̍tē̠ pari̍ tvā-‘gnē̠ pura̍ṃ va̠yamityā̍ha pari̠dhimē̠vaita-mpari̍ dadhā̠tyaska̍ndā̠yāgnē̍ gṛhapata̠ ityā̍ha yathāya̠jurē̠vaitachCha̠tagṃ himā̠ ityā̍ha śa̠ta-ntvā̍ hēma̠ntāni̍ndhiṣī̠yēti̠ vāvaitadā̍ha pu̠trasya̠ nāma̍ gṛhṇātyannā̠damē̠vaina̍-ṅkarōti̠ tāmā̠śiṣa̠mā śā̍sē̠ tanta̍vē̠ jyōti̍ṣmatī̠miti̍ brūyā̠dyasya̍ pu̠trō-‘jā̍ta̠-ssyā-ttē̍ja̠svyē̍vāsya̍ brahmavarcha̠sī pu̠trō jā̍yatē̠ tāmā̠śiṣa̠mā śā̍sē̠ ‘muṣmai̠ jyōti̍ṣmatī̠ miti̍ brūyā̠dyasya̍ pu̠trō jā̠ta-ssyā-ttēja̍ ē̠vāsmi̍-nbrahmavarcha̠sa-nda̍dhāti ॥ 35 ॥
(ūrja̍ṃ vō bhakṣī̠yēti̠ – pra -gār​ha̍patyamupa̠tiṣṭha̍tē -vasati̠-jyōti̍ṣmatī̠ – mēkā̠nnatri̠gṃ̠śachcha̍) (a. 8)

a̠gni̠hō̠tra-ñju̍hōti̠ yadē̠va ki-ñcha̠ yaja̍mānasya̠ sva-ntasyai̠va tadrēta̍-ssiñchati pra̠jana̍nē pra̠jana̍na̠gṃ̠ hi vā a̠gnirathauṣa̍dhī̠ranta̍gatā dahati̠ tāstatō̠ bhūya̍sī̠ḥ pra jā̍yantē̠ yathsā̠ya-ñju̠hōti̠ rēta̍ ē̠va tathsi̍ñchati̠ praiva prā̍ta̠stanē̍na janayati̠ tadrēta̍-ssi̠kta-nna tvaṣṭrā-‘vi̍kṛta̠-mprajā̍yatē yāva̠chChō vai rēta̍sa-ssi̠ktasya̠ [rēta̍sa-ssi̠ktasya̍, tvaṣṭā̍ rū̠pāṇi̍] 36

tvaṣṭā̍ rū̠pāṇi̍ vika̠rōti̍ tāva̠chChō vai tatpra jā̍yata ē̠ṣa vai daivya̠stvaṣṭā̠ yō yaja̍tē ba̠hvībhi̠rupa̍ tiṣṭhatē̠ rēta̍sa ē̠va si̠ktasya̍ bahu̠śō rū̠pāṇi̠ vi ka̍rōti̠ sa praiva jā̍yatē̠ śvasśvō̠ bhūyā̎-nbhavati̠ ya ē̠vaṃ ~ṃvi̠dvāna̠gnimu̍pa̠tiṣṭha̠tē ‘ha̍rdē̠vānā̠māsī̠-d- rātri̠rasu̍rāṇā̠-ntē-‘su̍rā̠ yaddē̠vānā̎ṃ vi̠ttaṃ ~ṃvēdya̠māsī̠ttēna̍ sa̠ha [ ] 37

rātri̠-mprā-‘vi̍śa̠ntē dē̠vā hī̠nā a̍manyanta̠ tē̍-‘paśyannāgnē̠yī rātri̍rāgnē̠yāḥ pa̠śava̍ i̠mamē̠vāgnigg​ sta̍vāma̠ sa na̍-sstu̠taḥ pa̠śū-npuna̍rdāsya̠tīti̠ tē̎-‘gnima̍stuva̠n-thsa ē̎bhya-sstu̠tō rātri̍yā̠ addhyaha̍ra̠bhi pa̠śūnnirā̎rja̠ttē dē̠vāḥ pa̠śūn vi̠ttvā kāmāgṃ̍ akurvata̠ ya ē̠vaṃ vi̠dvāna̠gnimu̍pa̠tiṣṭha̍tē paśu̠mā-nbha̍va- [paśu̠mā-nbha̍vati, ā̠di̠tyō] 38

-tyādi̠tyō vā a̠smāllō̠kāda̠muṃ lō̠kamai̠thsō̍-‘muṃ lō̠ka-ṅga̠tvā puna̍ri̠maṃ lō̠kama̠bhya̍ddhyāya̠-thsa i̠maṃ lō̠kamā̠gatya̍ mṛ̠tyōra̍bibhēnmṛ̠tyusa̍ṃyuta iva̠ hya̍yaṃ lō̠ka-ssō̍-‘manyatē̠ma-mē̠vāgnigg​ sta̍vāni̠ sa mā̎ stu̠ta-ssu̍va̠rgaṃ lō̠ka-ṅga̍mayiṣya̠tīti̠ sō̎-‘gnima̍stau̠-thsa ē̍nagg​ stu̠ta-ssu̍va̠rgaṃ lō̠kama̍gamaya̠dya [lō̠kama̍gamaya̠dyaḥ, ē̠vaṃ vi̠dvāna̠gni-] 39

ē̠vaṃ vi̠dvāna̠gnimu̍pa̠tiṣṭha̍tē suva̠rgamē̠va lō̠kamē̍ti̠ sarva̠māyu̍rētya̠bhi vā ē̠ṣō̎-‘gnī ā rō̍hati̠ ya ē̍nāvupa̠tiṣṭha̍tē̠ yathā̠ khalu̠ vai śrēyā̍na̠bhyārū̍ḍhaḥ kā̠maya̍tē̠ tathā̍ karōti̠ nakta̠mupa̍ tiṣṭhatē̠ na prā̠ta-ssagṃ hi nakta̍ṃ vra̠tāni̍ sṛ̠jyantē̍ sa̠ha śrēyāg̍ścha̠ pāpī̍yāg​śchāsātē̠ jyōti̠rvā a̠gnistamō̠ rātri̠rya- [rātri̠ryat, nakta̍mupa̠tiṣṭha̍tē̠] 40

-nnakta̍mupa̠tiṣṭha̍tē̠ jyōti̍ṣai̠va tama̍staratyupa̠sthēyō̠ ‘gnī(3)-rnōpa̠sthēyā(3) ityā̍hu-rmanu̠ṣyā̍yēnnvai yō-‘ha̍raharā̠hṛtyā-‘thai̍na̠ṃ yācha̍ti̠ sa innvai tamupā̎rchCha̠tyatha̠ kō dē̠vānaha̍raharyāchiṣya̠tīti̠ tasmā̠nnōpa̠sthēyō ‘thō̠ khalvā̍hurā̠śiṣē̠ vai kaṃ yaja̍mānō yajata̠ ityē̠ṣā khalu̠ vā [khalu̠ vai, āhi̍tāgnē-] 41

āhi̍tāgnē rā̠śī-ryada̠gnimu̍pa̠tiṣṭha̍tē̠ tasmā̍dupa̠sthēya̍ḥ pra̠jāpa̍tiḥ pa̠śūna̍sṛjata̠ tē sṛ̠ṣṭā a̍hōrā̠trē prā-‘vi̍śa̠-ntāñChandō̍bhi̠-ranva̍̍vinda̠-dyachChandō̍bhi-rupa̠tiṣṭha̍tē̠ svamē̠va tadanvi̍chChati̠ na tatra̍ jā̠mya̍stītyā̍hu̠ryō-‘ha̍raharupa̠ tiṣṭha̍ta̠ iti̠ yō vā a̠gni-mpra̠tyaṅṅu̍pa̠ tiṣṭha̍tē̠ pratyē̍namōṣati̠ yaḥ parā̠ṃ viṣva̍-mpra̠jayā̍ pa̠śubhi̍ rēti̠ kavā̍tiryaṅṅi̠vōpa̍ tiṣṭhēta̠ naina̍-mpra̠tyōṣa̍ti̠ na viṣva̍-mpra̠jayā̍ pa̠śubhi̍rēti ॥ 42 ॥
(si̠ktasya̍-sa̠ha-bha̍vati̠-yō-yat-khalu̠ vai-pa̠śubhi̠-strayō̍daśa cha) (a. 9)

mama̠ nāma̍ pratha̠ma-ñjā̍tavēdaḥ pi̠tā mā̠tā cha̍ dadhatu̠ryadagrē̎ । tattva-mbi̍bhṛhi̠ puna̠rā madaitō̠stavā̠ha-nnāma̍ bibharāṇyagnē ॥ mama̠ nāma̠ tava̍ cha jātavēdō̠ vāsa̍sī iva vi̠vasā̍nau̠ yē charā̍vaḥ । āyu̍ṣē̠ tva-ñjī̠vasē̍ va̠yaṃ ya̍thāya̠thaṃ vi pari̍ dadhāvahai̠ puna̠stē ॥ namō̠-‘gnayē ‘pra̍tividdhāya̠ namō-‘nā̍dhṛṣṭāya̠ nama̍-ssa̠mrājē̎ । aṣā̍ḍhō [aṣā̍ḍhaḥ, a̠gnirbṛ̠hadva̍yā] 43

a̠gnirbṛ̠hadva̍yā viśva̠ji-thsaha̍ntya̠-śśrēṣṭhō̍ gandha̠rvaḥ । tvatpi̍tārō agnē dē̠vā-stvāmā̍hutaya̠-stvadvi̍vāchanāḥ । sa-mmāmāyu̍ṣā̠ sa-ṅgau̍pa̠tyēna̠ suhi̍tē mā dhāḥ ॥ a̠yama̠gni-śśrēṣṭha̍tamō̠ ‘ya-mbhaga̍vattamō̠ ‘yagṃ sa̍hasra̠sāta̍maḥ । a̠smā a̍stu su̠vīrya̎m ॥ manō̠ jyōti̍-rjuṣatā̠mājyaṃ̠ ~ṃvichChi̍nnaṃ ya̠jñagṃ sami̠ma-nda̍dhātu । yā i̠ṣṭā u̠ṣasō̍ ni̠mrucha̍ścha̠ tā-ssa-nda̍dhāmi ha̠viṣā̍ ghṛ̠tēna̍ ॥ paya̍svatī̠rōṣa̍dhaya̠ḥ- [paya̍svatī̠rōṣa̍dhayaḥ, paya̍sva-] 44

paya̍svadvī̠rudhā̠-mpaya̍ḥ । a̠pā-mpaya̍sō̠ yatpaya̠stēna̠ māmi̍ndra̠ sagṃ sṛ̍ja ॥ agnē̎ vratapatē vra̠ta-ñcha̍riṣyāmi̠ tachCha̍kēya̠-ntanmē̍ rāddhyatām ॥ a̠gnigṃ hōtā̍rami̠ha tagṃ hu̍vē dē̠vān. ya̠jñiyā̍ni̠ha yān. havā̍mahē ॥ ā ya̍ntu dē̠vā-ssu̍mana̠syamā̍nā vi̠yantu̍ dē̠vā ha̠viṣō̍ mē a̠sya ॥ kastvā̍ yunakti̠ sa tvā̍ yunaktu̠ yāni̍ gha̠rmē ka̠pālā̎nyupachi̠nvanti̍ [ ] 45

vē̠dhasa̍ḥ । pū̠ṣṇastānyapi̍ vra̠ta i̍ndravā̠yū vi mu̍ñchatām ॥abhi̍nnō gha̠rmō jī̠radā̍nu̠ryata̠ ātta̠stada̍ga̠-npuna̍ḥ । i̠ddhmō vēdi̍ḥ pari̠dhaya̍ścha̠ sarvē̍ ya̠jñasyā-”yu̠ranu̠ sa-ñcha̍ranti ॥ traya̍strigṃśa̠-ttanta̍vō̠ yē vi̍tatni̠rē ya i̠maṃ ya̠jñagg​ sva̠dhayā̠ dada̍ntē̠ tēṣā̎-ñChi̠nna-mpratyē̠ta-dda̍dhāmi̠ svāhā̍ gha̠rmō dē̠vāgṃ apyē̍tu ॥ 46 ॥
(aṣā̍ḍha̠-ōṣa̍dhaya-upachi̠nvanti̠-pañcha̍chatvārigṃśachcha) (a. 10)

vai̠śvā̠na̠rō na̍ ū̠tyā-” pra yā̍tu parā̠vata̍ḥ । a̠gniru̠kthēna̠ vāha̍sā ॥ ṛ̠tāvā̍naṃ vaiśvāna̠ramṛ̠tasya̠ jyōti̍ṣa̠spati̎m । aja̍sra-ṅgha̠rmamī̍mahē ॥ vai̠śvā̠na̠rasya̍ da̠gṃ̠sanā̎bhyō bṛ̠hadari̍ṇā̠dēka̍-ssvapa̠sya̍yā ka̠viḥ । u̠bhā pi̠tarā̍ ma̠haya̍nnajāyatā̠gni-rdyāvā̍pṛthi̠vī bhūri̍rētasā ॥ pṛ̠ṣṭō di̠vi pṛ̠ṣṭō a̠gniḥ pṛ̍thi̠vyā-mpṛ̠ṣṭō viśvā̠ ōṣa̍dhī̠rā vi̍vēśa । vai̠śvā̠na̠ra-ssaha̍sā pṛ̠ṣṭō a̠gni-ssanō̠ divā̠ sa- [divā̠ saḥ, ri̠ṣaḥ pā̍tu̠ nakta̎m ।] 47

ri̠ṣaḥ pā̍tu̠ nakta̎m ॥ jā̠tō yada̍gnē̠ bhuva̍nā̠ vyakhya̍ḥ pa̠śu-nna gō̠pā irya̠ḥ pari̍jmā । vaiśvā̍nara̠ brahma̍ṇē vinda gā̠tuṃ yū̠ya-mpā̍ta sva̠stibhi̠-ssadā̍ naḥ ॥ tvama̍gnē śō̠chiṣā̠ śōśu̍chāna̠ ā rōda̍sī apṛṇā̠ jāya̍mānaḥ । tva-ndē̠vāgṃ a̠bhiśa̍stēramuñchō̠ vaiśvā̍nara jātavēdō mahi̠tvā ॥ a̠smāka̍magnē ma̠ghava̍thsu dhāra̠yānā̍mi kṣa̠trama̠jaragṃ̍ su̠vīrya̎m । va̠ya-ñja̍yēma śa̠tinagṃ̍ saha̠sriṇa̠ṃ vaiśvā̍nara̠ [vaiśvā̍nara, vāja̍magnē̠] 48

vāja̍magnē̠ tavō̠tibhi̍ḥ ॥ vai̠śvā̠na̠rasya̍ suma̠tau syā̍ma̠ rājā̠ hika̠-mbhuva̍nānā-mabhi̠śrīḥ । i̠tō jā̠tō viśva̍mi̠daṃ vi cha̍ṣṭē vaiśvāna̠rō ya̍tatē̠ sūryē̍ṇa ॥ ava̍ tē̠ hēḍō̍ varuṇa̠ namō̍bhi̠rava̍ ya̠jñēbhi̍rīmahē ha̠virbhi̍ḥ । kṣaya̍nna̠smabhya̍masura prachētō̠ rāja̠nnēnāgṃ̍si śiśrathaḥ kṛ̠tāni̍ ॥ udu̍tta̠maṃ va̍ruṇa̠ pāśa̍ma̠smadavā̍-‘dha̠maṃ vima̍ddhya̠magg​ śra̍thāya । athā̍ va̠yamā̍ditya [ ] 49

vra̠tē tavā-‘nā̍gasō̠ adi̍tayē syāma ॥ da̠dhi̠krāv.ṇṇō̍ akāriṣa-ñji̠ṣṇōraśva̍sya vā̠jina̍ḥ ॥ su̠ra̠bhinō̠ mukhā̍ kara̠-tpraṇa̠ āyūgṃ̍ṣi tāriṣat ॥ ā da̍dhi̠krā-śśava̍sa̠ pañcha̍ kṛ̠ṣṭī-ssūrya̍ iva̠ jyōti̍ṣā̠-‘pasta̍tāna । sa̠ha̠sra̠sā-śśa̍ta̠sā vā̠jyarvā̍ pṛ̠ṇaktu̠ maddhvā̠ sami̠mā vachāgṃ̍si । a̠gni-rmū̠rdhā, bhuva̍ḥ । maru̍tō̠ yaddha̍vō di̠va-ssu̍mnā̠yantō̠ havā̍mahē । ā tū na̠ [ā tū na̍ḥ, upa̍ gantana ।] 50

upa̍ gantana ॥ yā va̠-śśarma̍ śaśamā̠nāya̠ santi̍ tri̠dhātū̍ni dā̠śuṣē̍ yachCha̠tādhi̍ । a̠smabhya̠-ntāni̍ marutō̠ vi ya̍nta ra̠yi-nnō̍ dhatta vṛṣaṇa-ssu̠vīra̎m ॥ adi̍ti-rna uruṣya̠tvadi̍ti̠-śśarma̍ yachChatu । adi̍tiḥ pā̠tvagṃha̍saḥ ॥ ma̠hīmū̠ṣu mā̠taragṃ̍ suvra̠tānā̍mṛ̠tasya̠ patnī̠mava̍sē huvēma । tu̠vi̠kṣa̠trā-ma̠jara̍ntī-murū̠chīgṃ su̠śarmā̍ṇa̠madi̍tigṃ su̠praṇī̍tim ॥ su̠trāmā̍ṇa-mpṛthi̠vī-ndyāma̍nē̠hasagṃ̍ su̠śarmā̍ṇa̠ madi̍tigṃ su̠praṇī̍tim । daivī̠-nnāvagg̍ svari̠trā-manā̍gasa̠-masra̍vantī̠mā ru̍hēmā sva̠stayē̎ ॥ i̠māgṃ su nāva̠mā-‘ru̍hagṃ śa̠tāri̍trāgṃ śa̠tasphyā̎m । achChi̍drā-mpārayi̠ṣṇum ॥ 51 ॥
(divā̠ sa-sa̍ha̠sriṇa̠ṃ vaiśvā̍narā-ditya̠- tū nō ̍- ‘nē̠hasagṃ̍ su̠śarmā̍ṇa̠-mēkā̠nnavigṃ̍śa̠tiścha̍ ) (a. 11)

(dē̠vā̠su̠rāḥ-parā̠-bhūmi̠-rbhūmi̍-rupapra̠yanta̠ḥ-sa-mpa̍śyā̠-myaya̍jña̠ḥ- sa-mpa̍śyā – myagnihō̠traṃ – mama̠ nāma̍-vaiśvāna̠ra-ēkā̍daśa । )

(dē̠vā̠su̠rāḥ-kru̠ddhaḥ-sa-mpa̍śyāmi̠-sa-mpa̍śyāmi̠-nakta̠-mupa̍ganta̠-naika̍pañchā̠śat । )

(dē̠vā̠su̠rāḥ, pā̍rayi̠ṣṇum)

॥ hari̍ḥ ōm ॥

॥ kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-mprathamakāṇḍē pañchamaḥ praśna-ssamāptaḥ ॥