Print Friendly, PDF & Email

kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-mprathamakāṇḍē ṣaṣṭhaḥ praśnaḥ – yājamānakāṇḍaṃ

ō-nnamaḥ paramātmanē, śrī mahāgaṇapatayē namaḥ,
śrī gurubhyō namaḥ । ha̠ri̠ḥ ōm ॥

sa-ntvā̍ siñchāmi̠ yaju̍ṣā pra̠jāmāyu̠rdhana̍-ñcha । bṛha̠spati̍prasūtō̠ yaja̍māna i̠ha mā ri̍ṣat ॥ ājya̍masi sa̠tyama̍si sa̠tyasyāddhya̍kṣamasi ha̠vira̍si vaiśvāna̠raṃ vai̎śvadē̠va-mutpū̍taśuṣmagṃ sa̠tyaujā̠-ssahō̍-‘si̠ saha̍mānamasi̠ saha̠svārā̍tī̠-ssaha̍svārātīya̠ta-ssaha̍sva̠ pṛta̍nā̠-ssaha̍sva pṛtanya̠taḥ । sa̠hasra̍vīryamasi̠ tanmā̍ ji̠nvājya̠syājya̍masi sa̠tyasya̍ sa̠tyama̍si sa̠tyāyu̍- [sa̠tyāyu̍ḥ, a̠si̠ sa̠tyaśu̍ṣmamasi] 1

-rasi sa̠tyaśu̍ṣmamasi sa̠tyēna̍ tvā̠-‘bhi ghā̍rayāmi̠ tasya̍ tē bhakṣīya pañchā̠nā-ntvā̠ vātā̍nāṃ ya̠ntrāya̍ dha̠rtrāya̍ gṛhṇāmi pañchā̠nā-ntva̍rtū̠nāṃ ya̠ntrāya̍ dha̠rtrāya̍ gṛhṇāmi pañchā̠nā-ntvā̍ di̠śāṃ ya̠ntrāya̍ dha̠rtrāya̍ gṛhṇāmi pañchā̠nā-ntvā̍ pañchaja̠nānā̎ṃ ya̠ntrāya̍ dha̠rtrāya̍ gṛhṇāmi cha̠rōstvā̠ pañcha̍bilasya ya̠ntrāya̍ dha̠rtrāya̍ gṛhṇāmi̠ brahma̍ṇastvā̠ tēja̍sē ya̠ntrāya̍ dha̠rtrāya̍ gṛhṇāmi kṣa̠trasya̠ tvauja̍sē ya̠ntrāya̍ [ ] 2

dha̠rtrāya̍ gṛhṇāmi vi̠śē tvā̍ ya̠ntrāya̍ dha̠rtrāya̍ gṛhṇāmi su̠vīryā̍ya tvā gṛhṇāmi suprajā̠stvāya̍ tvā gṛhṇāmi rā̠yaspōṣā̍ya tvā gṛhṇāmi brahmavarcha̠sāya̍ tvā gṛhṇāmi̠ bhūra̠smākagṃ̍ ha̠virdē̠vānā̍-mā̠śiṣō̠ yaja̍mānasya dē̠vānā̎-ntvā dē̠vatā̎bhyō gṛhṇāmi̠ kāmā̍ya tvā gṛhṇāmi ॥ 3 ॥
(sa̠tyāyu̠-rōja̍sē ya̠ntrāya̠-traya̍strigṃśachcha) (a. 1)

dhru̠vō̍-‘si dhru̠vō̍-‘hagṃ sa̍jā̠tēṣu̍ bhūyāsa̠-ndhīra̠śchēttā̍ vasu̠vidu̠grō̎-‘syu̠grō̍-‘hagṃ sa̍jā̠tēṣu̍ bhūyāsa-mu̠graśchēttā̍ vasu̠vida̍bhi̠-bhūra̍syabhi̠bhūra̠hagṃ sa̍jā̠tēṣu̍ bhūyāsamabhi̠bhūśchēttā̍ vasu̠vi-dyu̠najmi̍ tvā̠ brahma̍ṇā̠ daivyē̍na ha̠vyāyā̠smai vōḍha̠vē jā̍tavēdaḥ ॥ indhā̍nāstvā supra̠jasa̍-ssu̠vīrā̠ jyōgjī̍vēma bali̠hṛtō̍ va̠ya-ntē̎ ॥ yanmē̍ agnē a̠sya ya̠jñasya̠ riṣyā̠- [riṣyā̎t, dyadvā̠] 4

-dyadvā̠ skandā̠-dājya̍syō̠ta vi̍ṣṇō । tēna̍ hanmi sa̠patna̍-ndurmarā̠yumaina̍-ndadhāmi̠ nir-ṛ̍tyā u̠pasthē̎ । bhū-rbhuva̠-ssuva̠ruchChu̍ṣmō agnē̠ yaja̍mānāyaidhi̠ niśu̍ṣmō abhi̠dāsa̍tē । agnē̠ dēvē̎ddha̠ manvi̍ddha̠ mandra̍ji̠hvā-ma̍rtyasya tē hōtarmū̠rdhannā ji̍gharmi rā̠yaspōṣā̍ya suprajā̠stvāya̍ su̠vīryā̍ya̠ manō̍-‘si prājāpa̠tya-mmana̍sā mā bhū̠tēnā vi̍śa̠ vāga̍syai̠ndrī sa̍patna̠kṣaya̍ṇī [ ] 5

vā̠chā mē̎mdri̠yēṇā vi̍śa vasa̠ntamṛ̍tū̠nā-mprī̍ṇāmi̠ sa mā̎ prī̠taḥ prī̍ṇātu grī̠ṣmamṛ̍tū̠nā-mprī̍ṇāmi̠ sa mā̎ prī̠taḥ prī̍ṇātu va̠r̠ṣā ṛ̍tū̠nā-mprī̍ṇāmi̠ tā mā̎ prī̠tāḥ prī̍ṇantu śa̠rada̍mṛtū̠nā-mprī̍ṇāmi̠ sā mā̎ prī̠tā prī̍ṇātu hēmantaśiśi̠rāvṛ̍tū̠nā-mprī̍ṇāmi̠ tau mā̎ prī̠tau prī̍ṇītā-ma̠gnīṣōma̍yō-ra̠ha-ndē̍vaya̠jyayā̠ chakṣu̍ṣmā-nbhūyāsama̠gnēra̠ha-ndē̍vaya̠jyayā̎-‘nnā̠dō bhū̍yāsa̠- [bhū̍yāsam, dabdhi̍ra̠syada̍bdhō] 6

-ndabdhi̍ra̠syada̍bdhō bhūyāsama̠mu-nda̍bhēya-ma̠gnīṣōma̍yō-ra̠ha-ndē̍vaya̠jyayā̍ vṛtra̠hā bhū̍yāsamindrāgni̠yōra̠ha-ndē̍vaya̠jyayē̎mdriyā̠vya̍nnā̠dō bhū̍yāsa̠mindra̍syā̠-‘ha-ndē̍vaya̠jyayē̎mdriyā̠vī bhū̍yāsa-mmahē̠ndrasyā̠-‘ha-ndē̍vaya̠jyayā̍ jē̠māna̍-mmahi̠māna̍-ṅgamēyama̠gnē-ssvi̍ṣṭa̠kṛtō̠-‘ha-ndē̍vaya̠jyayā ”yu̍ṣmān. ya̠jñēna̍ prati̠ṣṭhā-ṅga̍mēyam ॥ 7 ॥
(riṣyā̎-thsapatna̠kṣaya̍ṇya-nnā̠dō bhū̍yāsa̠gṃ̠-ṣaṭtrigṃ̍śachcha) (a. 2)

a̠gnirmā̠ duri̍ṣṭā-tpātu savi̠tā-‘ghaśagṃ̍sā̠dyō mē-‘nti̍ dū̠rē̍-‘rātī̠yati̠ tamē̠tēna̍ jēṣa̠gṃ̠ surū̍pavar​ṣavarṇa̠ ēhī̠mā-nbha̠drā-nduryāgṃ̍ a̠bhyēhi̠ māmanu̍vratā̠ nyu̍ śī̠r̠ṣāṇi̍ mṛḍhva̠miḍa̠ ēhyadi̍ta̠ ēhi̠ sara̍sva̠tyēhi̠ ranti̍rasi̠ rama̍tirasi sū̠narya̍si̠ juṣṭē̠ juṣṭi̍-ntē-‘śī̠yōpa̍hūta upaha̠va- [upaha̠vam, tē̠-‘śī̠ya̠ sā ] 8

-ntē̍-‘śīya̠ sā mē̍ sa̠tyā-”śīra̠sya ya̠jñasya̍ bhūyā̠darē̍ḍatā̠ mana̍sā̠ tachCha̍kēyaṃ ya̠jñō divagṃ̍ rōhatu ya̠jñō diva̍-ṅgachChatu̠ yō dē̍va̠yāna̠ḥ panthā̠stēna̍ ya̠jñō dē̠vāgṃ apyē̎tva̠smāsvindra̍ indri̠ya-nda̍dhātva̠smānrāya̍ u̠ta ya̠jñā-ssa̍chantāma̠smāsu̍ santvā̠śiṣa̠-ssā na̍ḥ pri̠yā su̠pratū̎rtirma̠ghōnī̠ juṣṭi̍rasi ju̠ṣasva̍ nō̠ juṣṭā̍ nō- [juṣṭā̍ naḥ, a̠si̠ juṣṭi̍-ntē] 9

-‘si̠ juṣṭi̍-ntē gamēya̠-mmanō̠ jyōti̍-rjuṣatā̠mājya̠ṃ vichChi̍nnaṃ ya̠jñagṃ sami̠ma-nda̍dhātu । bṛha̠spati̍-stanutāmi̠mannō̠ viśvē̍ dē̠vā i̠ha mā̍dayantām ॥ braddhna̠ pinva̍sva̠ dada̍tō mē̠ mā kṣā̍yi kurva̠tō mē̠ mōpa̍ dasa-tpra̠jāpa̍tē-rbhā̠gō̎-‘syūrja̍svā̠-npaya̍svā-nprāṇāpā̠nau mē̍ pāhi samānavyā̠nau mē̍ pāhyudānavyā̠nau mē̍ pā̠hyakṣi̍tō̠-‘syakṣi̍tyai tvā̠ mā mē̎ kṣēṣṭhā a̠mutrā̠muṣmi̍-~ṃllō̠kē ॥ 10 ॥
(u̠pa̠ha̠vaṃ-juṣṭā̍na-stvā̠ ṣaṭ cha̍) (a. 3)

ba̠r̠hiṣō̠-‘ha-ndē̍vaya̠jyayā̎ pra̠jāvā̎-nbhūyāsa̠-nnarā̠śagṃsa̍syā̠ha-ndē̍vaya̠jyayā̍ paśu̠mā-nbhū̍yāsama̠gnē-ssvi̍ṣṭa̠kṛtō̠-‘ha-ndē̍vaya̠jyayā-”yu̍ṣmān. ya̠jñēna̍ prati̠ṣṭhā-ṅga̍mēyama̠gnēra̠ha-mujji̍ti̠-manūjjē̍ṣa̠gṃ̠ sōma̍syā̠ha – mujji̍ti̠-manūjjē̍ṣama̠gnēra̠ha-mujji̍ti̠-manūjjē̍ṣa-ma̠gnīṣōma̍yōra̠ha-mujji̍ti̠-manūjjē̍ṣa-mindrāgni̠yōra̠ha-mujji̍ti̠-manūjjē̍ṣa̠-mindra̍syā̠-‘ha- [-mindra̍syā̠-‘ham, ujji̍ti̠manūjjē̍ṣaṃ] 11

-mujji̍ti̠manūjjē̍ṣa-mmahē̠ndrasyā̠hamujji̍ti̠- manūjjē̍ṣama̠gnē-ssvi̍ṣṭa̠kṛtō̠-‘ha mujji̍ti̠-manūjjē̍ṣa̠ṃ vāja̍sya mā prasa̠vēnō̎-dgrā̠bhēṇōda̍grabhīt । athā̍ sa̠patnā̠gṃ̠ indrō̍ mē nigrā̠bhēṇādha̍rāgṃ akaḥ ॥ u̠dgrā̠bha-ñcha̍ nigrā̠bha-ñcha̠ brahma̍ dē̠vā a̍vīvṛdhann । athā̍ sa̠patnā̍nindrā̠gnī mē̍ viṣū̠chīnā̠n vya̍syatām ॥ ēmā a̍gmannā̠śiṣō̠ dōha̍kāmā̠ indra̍vantō [indra̍vantaḥ, va̠nā̠ma̠hē̠ dhu̠kṣī̠mahi̍] 12

vanāmahē dhukṣī̠mahi̍ pra̠jāmiṣa̎m ॥ rōhi̍tēna tvā̠-‘gni-rdē̠vatā̎-ṅgamayatu̠ hari̍bhyā̠-ntvēndrō̍ dē̠vatā̎-ṅgamaya̠tvēta̍śēna tvā̠ sūryō̍ dē̠vatā̎-ṅgamayatu̠ vi tē̍ muñchāmi raśa̠nā vi ra̠śmīn vi yōktrā̠ yāni̍ pari̠charta̍nāni dha̠ttāda̠smāsu̠ dravi̍ṇa̠ṃ yachcha̍ bha̠dra-mpra ṇō̎ brūtā-dbhāga̠dhā-ndē̠vatā̍su ॥ viṣṇō̎-śśa̠ṃyōra̠ha-ndē̍vaya̠jyayā̍ ya̠jñēna̍ prati̠ṣṭhā-ṅga̍mēya̠gṃ̠ sōma̍syā̠ha-ndē̍vaya̠jyayā̍ [dē̍vaya̠jyayā̎, su̠rētā̠] 13

su̠rētā̠ rētō̍ dhiṣīya̠ tvaṣṭu̍ra̠ha-ndē̍vaya̠jyayā̍ paśū̠nāgṃ rū̠pa-mpu̍ṣēya-ndē̠vānā̠-mpatnī̍ra̠gni-rgṛ̠hapa̍ti-rya̠jñasya̍ mithu̠na-ntayō̍ra̠ha-ndē̍vaya̠jyayā̍ mithu̠nēna̠ prabhū̍yāsaṃ vē̠dō̍-‘si̠ vitti̍rasi vi̠dēya̠ karmā̍-‘si ka̠ruṇa̍masi kri̠yāsagṃ̍ sa̠nira̍si sani̠tā-‘si̍ sa̠nēya̍-ṅghṛ̠tava̍nta-ṅkulā̠yinagṃ̍ rā̠yaspōṣagṃ̍ saha̠sriṇa̍ṃ vē̠dō da̍dātu vā̠jina̎m ॥ 14 ॥
(indra̍syā̠ha-mindra̍vanta̠ḥ-sōma̍syā̠ha-ndē̍vaya̠jyayā̠-chatu̍śchatvārigṃśachcha) (a. 4)

ā pyā̍yatā-ndhru̠vā ghṛ̠tēna̍ ya̠jñaṃya̍jña̠-mprati̍ dēva̠yadbhya̍ḥ । sū̠ryāyā̠ ūdhō-‘di̍tyā u̠pastha̍ u̠rudhā̍rā pṛthi̠vī ya̠jñē a̠sminn ॥ pra̠jāpa̍tē-rvi̠bhānnāma̍ lō̠kastasmigg̍stvā dadhāmi sa̠ha yaja̍mānēna̠ sada̍si̠ sanmē̍ bhūyā̠-ssarva̍masi̠ sarva̍-mmē bhūyāḥ pū̠rṇama̍si pū̠rṇa-mmē̍ bhūyā̠ akṣi̍tamasi̠ mā mē̎ kṣēṣṭhā̠ḥ prāchyā̎-ndi̠śi dē̠vā ṛ̠tvijō̍ mārjayantā̠-ndakṣi̍ṇāyā- [dakṣi̍ṇāyām, di̠śi] 15

ndi̠śi māsā̎ḥ pi̠tarō̍ mārjayantā-mpra̠tīchyā̎-ndi̠śi gṛ̠hāḥ pa̠śavō̍ mārjayantā̠mudī̎chyā-ndi̠śyāpa̠ ōṣa̍dhayō̠ vana̠spata̍yō mārjayantāmū̠rdhvāyā̎-ndi̠śi ya̠jña-ssa̍ṃvathsa̠rō ya̠jñapa̍ti-rmārjayantā̠ṃ viṣṇō̠ḥ kramō̎-‘syabhimāti̠hā gā̍ya̠trēṇa̠ Chanda̍sā pṛthi̠vīmanu̠ vi kra̍mē̠ nirbha̍kta̠-ssa ya-ndvi̠ṣmō viṣṇō̠ḥ kramō̎-‘syabhiśasti̠hā traiṣṭu̍bhēna̠ Chanda̍sā̠ ‘ntari̍kṣa̠manu̠ vi kra̍mē̠ nirbha̍kta̠-ssa ya-ndvi̠ṣmō viṣṇō̠ḥ kramō̎-‘syarātīya̠tō ha̠ntā jāga̍tēna̠ Chanda̍sā̠ diva̠manu̠ vi kra̍mē̠ nirbha̍kta̠-ssa ya-ndvi̠ṣmō viṣṇō̠ḥ kramō̍-‘si śatrūya̠tō ha̠ntā-”nu̍ṣṭubhēna̠ Chanda̍sā̠ diśō-‘nu̠ vi kra̍mē̠ nirbha̍kta̠-ssa ya-ndvi̠ṣmaḥ ॥ 16 ॥
(dakṣi̍ṇāyā – ma̠ntari̍kṣa̠manu̠ vi kra̍mē̠ nirbha̍kta̠-ssa ya-ndvi̠ṣmō viṣṇō̠- rēkā̠nnatri̠gṃ̠śachcha̍) (a. 5)

aga̍nma̠ suva̠-ssuva̍raganma sa̠ndṛśa̍stē̠ mā Chi̍thsi̠ yattē̠ tapa̠stasmai̍ tē̠ mā-” vṛ̍kṣi su̠bhūra̍si̠ śrēṣṭhō̍ raśmī̠nāmā̍yu̠rdhā a̠syāyu̍rmē dhēhi varchō̠dhā a̍si̠ varchō̠ mayi̍ dhēhī̠dama̠hama̠mu-mbhrātṛ̍vyamā̠bhyō di̠gbhyō̎-‘syai di̠vō̎-‘smāda̠ntari̍kṣāda̠syai pṛ̍thi̠vyā a̠smāda̠nnādyā̠nnirbha̍jāmi̠ nirbha̍kta̠-ssa ya-ndvi̠ṣmaḥ ॥ 17 ॥

sa-ñjyōti̍ṣā-‘bhūvamai̠ndrī-mā̠vṛta̍-ma̠nvāva̍rtē̠ sama̠ha-mpra̠jayā̠ sa-mmayā̎ pra̠jā sama̠hagṃ rā̠yaspōṣē̍ṇa̠ sa-mmayā̍ rā̠yaspōṣa̠-ssami̍ddhō agnē mē dīdihi samē̠ddhā tē̍ agnē dīdyāsa̠ṃ vasu̍mān. ya̠jñō vasī̍yā-nbhūyāsa̠magna̠ āyūgṃ̍ṣi pavasa̠ ā su̠vōrja̠miṣa̍-ñcha naḥ । ā̠rē bā̍dhasva du̠chChunā̎m ॥ agnē̠ pava̍sva̠ svapā̍ a̠smē varcha̍-ssu̠vīrya̎m ॥ 18 ॥

dadha̠tpōṣagṃ̍ ra̠yi-mmayi̍ । agnē̍ gṛhapatē sugṛhapa̠tira̠ha-ntvayā̍ gṛ̠hapa̍tinā bhūyāsagṃ sugṛhapa̠tirmayā̠ tva-ṅgṛ̠hapa̍tinā bhūyā-śśa̠tagṃ himā̠stāmā̠śiṣa̠mā śā̍sē̠ tanta̍vē̠ jyōti̍ṣmatī̠-ntāmā̠śiṣa̠mā śā̍sē̠-‘muṣmai̠ jyōti̍ṣmatī̠-ṅkastvā̍ yunakti̠ sa tvā̠ vimu̍ñcha̠tvagnē̎ vratapatē vra̠tama̍chāriṣa̠-ntada̍śaka̠-ntanmē̍-‘rādhi ya̠jñō ba̍bhūva̠ sa ā [sa ā, ba̠bhū̠va̠ sa] 19

ba̍bhūva̠ sa praja̍jñē̠ sa vā̍vṛdhē । sa dē̠vānā̠madhi̍pati-rbabhūva̠ sō a̠smāgṃ adhi̍patīn karōtu va̠yagg​ syā̍ma̠ pata̍yō rayī̠ṇām ॥ gōmāgṃ̍ a̠gnē-‘vi̍māgṃ a̠śvī ya̠jñō nṛ̠vathsa̍khā̠ sada̠mida̍pramṛ̠ṣyaḥ ।iḍā̍vāgṃ ē̠ṣō a̍sura pra̠jāvā̎-ndī̠rghō ra̠yiḥ pṛ̍thubu̠ddhna-ssa̠bhāvān̍ ॥ 20 ॥
(dvi̠ṣmaḥ-su̠vīrya̠gṃ̠-sa ā-pañcha̍trigṃśachcha) (a. 6)

yathā̠ vai sa̍mṛtasō̠mā ē̠vaṃ vā ē̠tē sa̍mṛtaya̠jñā yadda̍r​śapūrṇamā̠sau kasya̠ vā-‘ha̍ dē̠vā ya̠jñamā̠gachCha̍nti̠ kasya̍ vā̠ na ba̍hū̠nāṃ yaja̍mānānā̠ṃ yō vai dē̠vatā̠ḥ pūrva̍ḥ parigṛ̠hṇāti̠ sa ē̍nā̠-śśvō bhū̠tē ya̍jata ē̠tadvai dē̠vānā̍-mā̠yata̍na̠ṃ yadā̍hava̠nīyō̎-‘nta̠rā-‘gnī pa̍śū̠nā-ṅgār​ha̍patyō manu̠ṣyā̍ṇā-manvāhārya̠pacha̍naḥ pitṛ̠ṇāma̠gni-ṅgṛ̍hṇāti̠ sva ē̠vāyata̍nē dē̠vatā̠ḥ pari̍ [dē̠vatā̠ḥ pari̍, gṛ̠hṇā̠ti̠ tā-śśvō] 21

gṛhṇāti̠ tā-śśvō bhū̠tē ya̍jatē vra̠tēna̠ vai mēddhyō̠ -‘gni-rvra̠tapa̍ti-rbrāhma̠ṇō vra̍ta̠bhṛ-dvra̠ta-mu̍pai̠ṣya-nbrū̍yā̠dagnē̎ vratapatē vra̠ta-ñcha̍riṣyā̠mītya̠gni-rvai dē̠vānā̎ṃ vra̠tapa̍ti̠stasmā̍ ē̠va pra̍ti̠prōchya̍ vra̠tamā la̍bhatē ba̠r̠hiṣā̍ pū̠rṇamā̍sē vra̠tamupai̍ti va̠thsaira̍māvā̠syā̍yāmē̠taddhyē̍tayō̍-rā̠yata̍namupa̠stīrya̠ḥ pūrva̍śchā̠gnirapa̍ra̠śchētyā̍hu-rmanu̠ṣyā̍ [-rmanu̠ṣyā̎ḥ, innvā] 22

innvā upa̍stīrṇa-mi̠chChanti̠ kimu̍ dē̠vā yēṣā̠-nnavā̍vasāna̠-mupā̎smi̠ñChvō ya̠kṣyamā̍ṇē dē̠vatā̍ vasanti̠ ya ē̠vaṃ vi̠dvāna̠gni-mu̍pastṛ̠ṇāti̠ yaja̍mānēna grā̠myāścha̍ pa̠śavō̍-‘va̠ruddhyā̍ āra̠ṇyāśchētyā̍hu̠-rya-dgrā̠myānu̍pa̠vasa̍ti̠ tēna̍ grā̠myānava̍ rundhē̠ yadā̍ra̠ṇyasyā̠-‘śñāti̠ tēnā̍ra̠ṇyān. yadanā̎śvā-nupa̠vasē̎-tpitṛdēva̠tya̍-ssyādāra̠ṇyasyā̎-śñātīndri̠yaṃ- [śñātīndri̠yam, vā ā̍ra̠ṇyaṃ-] 23

-~ṃvā ā̍ra̠ṇya-mi̍ndri̠ya-mē̠vā-”tma-ndha̍ttē̠ yadanā̎śvā-nupa̠vasē̠-tkṣōdhu̍ka-ssyā̠dya-da̍śñī̠yādru̠-drō̎-‘sya pa̠śūna̠bhi ma̍nyētā̠-‘pō̎-‘śñāti̠ tannēvā̍śi̠ta-nnēvā-‘na̍śita̠-nna kṣōdhu̍kō̠ bhava̍ti̠ nāsya̍ ru̠draḥ pa̠śūna̠bhi ma̍nyatē̠ vajrō̠ vai ya̠jñaḥ, kṣu-tkhalu̠ vai ma̍nu̠ṣya̍sya̠ bhrātṛ̍vyō̠ yadanā̎-‘śvānupa̠vasa̍ti̠ vajrē̍ṇai̠va sā̠kṣā-tkṣudha̠-mbhrātṛ̍vyagṃ hanti ॥ 24 ॥
(pari̍-manu̠ṣyā̍-indri̠yagṃ-sā̠kṣāt-trīṇi̍ cha) (a. 7)

yō vai śra̠ddhāmanā̍rabhya ya̠jñēna̠ yaja̍tē̠ nāsyē̠ṣṭāya̠ śradda̍dhatē̠-‘paḥ pra ṇa̍yati śra̠ddhā vā āpa̍-śśra̠ddhāmē̠vā-”rabhya̍ ya̠jñēna̍ yajata u̠bhayē̎-‘sya dēvamanu̠ṣyā i̠ṣṭāya̠ śradda̍dhatē̠ tadā̍hu̠rati̠ vā ē̠tā vartra̍-nnēda̠ntyati̠ vācha̠-mmanō̠ vāvaitā nāti̍ nēda̠ntīti̠ mana̍sā̠ pra ṇa̍yatī̠yaṃ vai manō̠- [mana̍ḥ, a̠nayai̠vainā̠ḥ] 25

-‘nayai̠vainā̠ḥ pra ṇa̍ya̠tya-ska̍nnahavi-rbhavati̠ ya ē̠vaṃ vēda̍ yajñāyu̠dhāni̠ sa-mbha̍rati ya̠jñō vai ya̍jñāyu̠dhāni̍ ya̠jñamē̠va tathsa-mbha̍rati̠ yadēka̍mēkagṃ sa̠mbharē̎t-pitṛdēva̠tyā̍ni syu̠rya-thsa̠ha sarvā̍ṇi mānu̠ṣāṇi̠ dvēdvē̠ sambha̍rati yājyānuvā̠kya̍yōrē̠va rū̠pa-ṅka̍rō̠tyathō̍ mithu̠namē̠vayō vai daśa̍ yajñāyu̠dhāni̠ vēda̍ mukha̠tō̎-‘sya ya̠jñaḥ ka̍lpatē̠ sphya- [ka̍lpatē̠ sphyaḥ, cha̠ ka̠pālā̍ni] 26

-ścha̍ ka̠pālā̍ni chāgnihōtra̠hava̍ṇī cha̠ śūrpa̍-ñcha kṛṣṇāji̠na-ñcha̠ śamyā̍ chō̠lūkha̍la-ñcha̠ musa̍la-ñcha dṛ̠ṣachchōpa̍lā chai̠tāni̠ vai daśa̍ yajñāyu̠dhāni̠ ya ē̠vaṃ vēda̍ mukha̠tō̎-‘sya ya̠jñaḥ ka̍lpatē̠ yō vai dē̠vēbhya̍ḥ prati̠prōchya̍ ya̠jñēna̠ yaja̍tē ju̠ṣantē̎-‘sya dē̠vā ha̠vyagṃ ha̠vi-rni̍ru̠pyamā̍ṇama̠bhi ma̍ntrayētā̠-‘gnigṃ hōtā̍rami̠ha tagṃ hu̍va̠ iti̍ [ ] 27

dē̠vēbhya̍ ē̠va pra̍ti̠prōchya̍ ya̠jñēna̍ yajatē ju̠ṣantē̎-‘sya dē̠vā ha̠vyamē̠ṣa vai ya̠jñasya̠ grahō̍ gṛhī̠tvaiva ya̠jñēna̍ yajatē̠ tadu̍di̠tvā vācha̍ṃ yachChati ya̠jñasya̠ dhṛtyā̠ athō̠ mana̍sā̠ vai pra̠jāpa̍ti-rya̠jñama̍tanuta̠ mana̍sai̠va ta-dya̠jña-nta̍nutē̠ rakṣa̍sā̠-mana̍nvavachārāya̠ yō vai ya̠jñaṃ yōga̠ āga̍tē yu̠nakti̍ yu̠ṅktē yu̍ñjā̠nēṣu̠ kastvā̍ yunakti̠ sa tvā̍ yuna̠ktvi-( ) -tyā̍ha pra̠jāpa̍ti̠-rvai kaḥ pra̠jāpa̍tinai̠vaina̍ṃ yunakti yu̠ṅktē yu̍ñjā̠nēṣu̍ ॥ 28 ॥
(vaima̠naḥ-sphya-iti̍-yuna̠ktvē-kā̍daśa cha) (a. 8)

pra̠jāpa̍ti-rya̠jñāna̍sṛjatā-gnihō̠tra-ñchā̎gniṣṭō̠ma-ñcha̍ paurṇamā̠sī-ñchō̠kthya̍-ñchāmāvā̠syā̎-ñchātirā̠tra-ñcha̠ tānuda̍mimīta̠ yāva̍dagnihō̠tra-māsī̠-ttāvā̍nagniṣṭō̠mō yāva̍tī paurṇamā̠sī tāvā̍nu̠kthyō̍ yāva̍tyamāvā̠syā̍ tāvā̍natirā̠trō ya ē̠vaṃ vi̠dvāna̍gnihō̠tra-ñju̠hōti̠ yāva̍dagniṣṭō̠mēnō̍ pā̠pnōti̠ tāva̠dupā̎-”pnōti̠ ya ē̠vaṃ vi̠dvā-npau̎rṇamā̠sīṃ yaja̍tē̠ yāva̍du̠kthyē̍nōpā̠pnōti̠ [yāva̍du̠kthyē̍nōpā̠pnōti̍, tāva̠dupā̎-”pnōti̠] 29

tāva̠dupā̎-”pnōti̠ ya ē̠vaṃ vi̠dvāna̍māvā̠syā̎ṃ yaja̍tē̠ yāva̍datirā̠trēṇō̍pā̠pnōti̠ tāva̠dupā̎-”pnōti paramē̠ṣṭhinō̠ vā ē̠ṣa ya̠jñō-‘gra̍ āsī̠-ttēna̠ sa pa̍ra̠mā-ṅkāṣṭhā̍magachCha̠-ttēna̍ pra̠jāpa̍ti-nni̠ravā̍sāyaya̠-ttēna̍ pra̠jāpa̍tiḥ para̠mā-ṅkāṣṭhā̍magachCha̠-ttēnēndra̍-nni̠ravā̍sāyaya̠-ttēnēndra̍ḥ para̠mā-ṅkāṣṭhā̍magachCha̠-ttēnā̠-‘gnīṣōmau̍ ni̠ravā̍sāyaya̠-ttēnā̠gnīṣōmau̍ pa̠ramā-ṅkāṣṭhā̍magachChatā̠ṃ ya [kāṣṭhā̍magachChatā̠ṃ yaḥ, ē̠vaṃ vi̠dvā-nda̍r​śapūrṇamā̠sau] 30

ē̠vaṃ vi̠dvā-nda̍r​śapūrṇamā̠sau yaja̍tē para̠māmē̠va kāṣṭhā̎-ṅgachChati̠ yō vai prajā̍tēna ya̠jñēna̠ yaja̍tē̠ pra pra̠jayā̍ pa̠śubhi̍-rmithu̠nai-rjā̍yatē̠ dvāda̍śa̠ māsā̎-ssaṃvathsa̠rō dvāda̍śa dva̠ndvāni̍ dar​śapūrṇamā̠sayō̠stāni̍ sa̠mpādyā̠nītyā̍hu-rva̠thsa-ñchō̍pāvasṛ̠jatyu̠khā-ñchādhi̍ śraya̠tyava̍ cha̠ hanti̍ dṛ̠ṣadau̍ cha sa̠māha̠ntyadhi̍ cha̠ vapa̍tē ka̠pālā̍ni̠ chōpa̍ dadhāti purō̠ḍāśa̍-ñchā- [purō̠ḍāśa̍-ñcha, a̠dhi̠śraya̠tyājya̍-ñcha] 31

-‘dhi̠śraya̠tyājya̍-ñcha stambaya̠juścha̠ hara̍tya̠bhi cha̍ gṛhṇāti̠ vēdi̍-ñcha pari gṛ̠hṇāti̠ patnī̎-ñcha̠ sanna̍hyati̠ prōkṣa̍ṇīśchā ”sā̠daya̠tyājya̍-ñchai̠tāni̠ vai dvāda̍śa dva̠ndvāni̍ dar​śapūrṇamā̠sayō̠stāni̠ ya ē̠vagṃ sa̠mpādya̠ yaja̍tē̠ prajā̍tēnai̠va ya̠jñēna̍ yajatē̠ pra pra̠jayā̍ pa̠śubhi̍-rmithu̠nai-rjā̍yatē ॥ 32 ॥
(u̠kthyē̍nōpā̠pnōtya̍-gachChatā̠ṃ yaḥ – pu̍rō̠ḍāśa̍ṃ-chatvāri̠gṃ̠śachcha̍) (a. 9)

dhru̠vō̍-‘si dhru̠vō̍-‘hagṃ sa̍jā̠tēṣu̍ bhūyāsa̠mityā̍ha dhru̠vānē̠vainā̎n kuruta u̠grō̎-‘syu̠grō̍-‘hagṃ sa̍jā̠tēṣu̍ bhūyāsa̠-mityā̠hāpra̍tivādina ē̠vainā̎n kurutē-‘bhi̠bhūra̍syabhi̠bhūra̠hagṃ sa̍jā̠tēṣu̍ bhūyāsa̠mityā̍ha̠ ya ē̠vaina̍-mpratyu̠tpipī̍tē̠ tamupā̎syatē yu̠najmi̍ tvā̠ brahma̍ṇā̠ daivyē̠nētyā̍hai̠ṣa vāa̠gnēryōga̠stēnai̠ – [vāa̠gnēryōga̠stēna̍, ē̠vaina̍ṃ yunakti] 33

vaina̍ṃ yunakti ya̠jñasya̠ vai samṛ̍ddhēna dē̠vā-ssu̍va̠rgaṃ lō̠kamā̍yan. ya̠jñasya̠ vyṛ̍ddhē̠nāsu̍rā̠-nparā̍bhāvaya̠n. yanmē̍ agnē a̠sya ya̠jñasya̠ riṣyā̠dityā̍ha ya̠jñasyai̠va tathsamṛ̍ddhēna̠ yaja̍māna-ssuva̠rgaṃ lō̠kamē̍ti ya̠jñasya̠ vyṛ̍ddhēna̠ bhrātṛ̍vyā̠-nparā̍ bhāvayatyagnihō̠tra-mē̠tābhi̠-rvyāhṛ̍tībhi̠rupa̍ sādayēdyajñamu̠khaṃ vā a̍gnihō̠tra-mbrahmai̠tā vyāhṛ̍tayō yajñamu̠kha ē̠va brahma̍ – [brahma̍, ku̠ru̠tē̠ sa̠ṃva̠thsa̠rē] 34

kurutē saṃvathsa̠rē pa̠ryāga̍ta ē̠tābhi̍rē̠vōpa̍ sādayē̠-dbrahma̍ṇai̠vōbha̠yata̍-ssaṃvathsa̠ra-mpari̍ gṛhṇāti dar​śapūrṇamā̠sau chā̍turmā̠syānyā̠labha̍māna ē̠tābhi̠-rvyāhṛ̍tībhir-ha̠vīg​ṣyāsā̍dayē-dyajñamu̠khaṃ vai da̍r​śapūrṇamā̠sau chā̍turmā̠syāni̠ brahmai̠tā vyāhṛ̍tayō yajñamu̠kha ē̠va brahma̍ kurutē saṃvathsa̠rē pa̠ryāga̍ta ē̠tābhi̍rē̠vāsā̍dayē̠-dbrahma̍ṇai̠vōbha̠yata̍-ssaṃvathsa̠ra-mpari̍gṛhṇāti̠ yadvai ya̠jñasya̠ sāmnā̎ kri̠yatē̍ rā̠ṣṭraṃ- [rā̠ṣṭram, ya̠jñasyā̠-śīrga̍chChati̠] 35

-~ṃya̠jñasyā̠-śīrga̍chChati̠ yadṛ̠chā viśa̍ṃ ya̠jñasyā̠- śīrga̍chCha̠tyatha̍ brāhma̠ṇō̍-‘nā̠śīrkē̍ṇa ya̠jñēna̍ yajatē sāmidhē̠nī-ra̍nuva̠kṣyannē̠tā vyāhṛ̍tīḥ pu̠rastā̎ddaddhyā̠-dbrahmai̠va pra̍ti̠pada̍-ṅkurutē̠ tathā̎ brāhma̠ṇa-ssāśī̎rkēṇa ya̠jñēna̍ yajatē̠ ya-ṅkā̠mayē̍ta̠ yaja̍māna̠-mbhrātṛ̍vyamasya ya̠jñasyā̠śīrga̍chChē̠diti̠ tasyai̠tā vyāhṛ̍tīḥ purōnuvā̠kyā̍yā-ndaddhyā-dbhrātṛvyadēva̠tyā̍ vai pu̍rōnuvā̠kyā̎ bhrātṛ̍vyamē̠vāsya̍ ya̠jñasyā̠-[ya̠jñasyā̍, ā̠śīrga̍chChati̠] 36

-”śīrga̍chChati̠ yān kā̠mayē̍ta̠ yaja̍mānān-thsa̠māva̍tyēnān ya̠jñasyā̠ ”śīrga̍chChē̠diti̠ tēṣā̍mē̠tā vyāhṛ̍tīḥ purōnuvā̠kyā̍yā ardha̠rcha ēkā̎-ndaddhyā-dyā̠jyā̍yai pu̠rastā̠dēkā̎ṃ yā̠jyā̍yā ardha̠rcha ēkā̠-ntathai̍nān-thsa̠māva̍tī ya̠jñasyā̠ ”śīrga̍chChati̠ yathā̠ vai pa̠rjanya̠-ssuvṛ̍ṣṭa̠ṃ var​ṣa̍tyē̠vaṃ ya̠jñō yaja̍mānāya var​ṣati̠ sthala̍yōda̠ka-mpa̍rigṛ̠hṇantyā̠śiṣā̍ ya̠jñaṃ yaja̍māna̠ḥ pari̍ gṛhṇāti̠ manō̍-‘si prājāpa̠tyaṃ- [prājāpa̠tyam, mana̍sā] 37

-mana̍sā mā bhū̠tēnā-”vi̠śētyā̍ha̠ manō̠ vai prā̍jāpa̠tya-mprā̍jāpa̠tyō ya̠jñō mana̍ ē̠va ya̠jñamā̠tma-ndha̍ttē̠ vāga̍syai̠ndrī sa̍patna̠kṣaya̍ṇī vā̠chā mē̎mdri̠yēṇā-”vi̠śētyā̍hai̠ndrī vai vāgvācha̍-mē̠vaindrī- mā̠tma-ndha̍ttē ॥ 38 ॥
(tēnai̠-va brahma̍- rā̠ṣṭramē̠-vāsya̍ ya̠jñasya̍-prājāpa̠tyagṃ-ṣaṭtrigṃ̍śachcha) (a. 10)

yō vai sa̍ptada̠śa-mpra̠jāpa̍tiṃ ya̠jñama̠nvāya̍tta̠ṃ vēda̠ prati̍ ya̠jñēna̍ tiṣṭhati̠ na ya̠jñā-dbhragṃ̍śata̠ ā śrā̍va̠yēti̠ chatu̍rakṣara̠mastu̠ śrauṣa̠ḍiti̠ chatu̍rakṣara̠ṃ yajēti̠ dvya̍kṣara̠ṃ yē yajā̍maha̠ iti̠ pañchā̎kṣara-ndvyakṣa̠rō va̍ṣaṭkā̠ra ē̠ṣa vai sa̍ptada̠śaḥ pra̠jāpa̍ti-rya̠jñama̠nvāya̍ttō̠ ya ē̠vaṃ vēda̠ prati̍ ya̠jñēna̍ tiṣṭhati̠ na ya̠jñād- bhragṃ̍śatē̠ yō vai ya̠jñasya̠ prāya̍ṇa-mprati̠ṣṭhā- [prati̠ṣṭhām, u̠daya̍na̠ṃ vēda̠] 39

mu̠daya̍na̠ṃ vēda̠ prati̍ṣṭhitē̠nāri̍ṣṭēna ya̠jñēna̍ sa̠gg̠sthā-ṅga̍chCha̠tyāśrā̍va̠yāstu̠ śrauṣa̠ḍyaja̠ yē yajā̍mahē vaṣaṭkā̠ra ē̠tadvai ya̠jñasya̠ prāya̍ṇamē̠ṣā pra̍ti̠ṣṭhaitadu̠daya̍na̠ṃ ya ē̠vaṃ vēda̠ prati̍ṣṭhitē̠nā-‘ri̍ṣṭēna ya̠jñēna̍ sa̠gg̠sthā-ṅga̍chChati̠ yō vai sū̠nṛtā̍yai̠ dōha̠ṃ vēda̍ du̠ha ē̠vainā̎ṃ ya̠jñō vai sū̠nṛtā ” śrā̍va̠yētyaivainā̍-mahva̠dastu̠ [-mahva̠dastu̍, śrauṣa̠ḍityu̠pāvā̎srā̠-] 40

śrauṣa̠ḍityu̠pāvā̎srā̠-gyajētyuda̍naiṣī̠dyē yajā̍maha̠ ityupā̍-‘sada-dvaṣaṭkā̠rēṇa̍ dōgddhyē̠ṣa vai sū̠nṛtā̍yai̠ dōhō̠ ya ē̠vaṃ vēda̍ du̠ha ē̠vainā̎-ndē̠vā vai sa̠tramā̍sata̠ tēṣā̠-ndiśō̍-‘dasya̠nta ē̠tāmā̠rdrā-mpa̠ṅktima̍paśya̠nnā śrā̍va̠yēti̍ purōvā̠ta-ma̍janaya̠nnastu̠ śrauṣa̠ḍitya̠bhragṃ sama̍plāvaya̠n̠. yajēti̍ vi̠dyuta̍- [vi̠dyuta̍m, a̠ja̠na̠ya̠n̠ yē] 41

majanaya̠n̠ yē yajā̍maha̠ iti̠ prāva̍r​ṣayanna̠bhya̍stanayan vaṣaṭkā̠rēṇa̠ tatō̠ vai tēbhyō̠ diśa̠ḥ prāpyā̍yanta̠ ya ē̠vaṃ vēda̠ prāsmai̠ diśa̍ḥ pyāyantē pra̠jāpa̍ti-ntvō̠vēda̍ pra̠jāpa̍ti stvaṃvēda̠ ya-mpra̠jāpa̍ti̠-rvēda̠ sa puṇyō̍ bhavatyē̠ṣa vai Cha̍nda̠sya̍ḥ pra̠jāpa̍ti̠rā śrā̍va̠yā-‘stu̠ śrauṣa̠ḍyaja̠ yē yajā̍mahē vaṣaṭkā̠rō ya ē̠vaṃ vēda̠ puṇyō̍ bhavati vasa̠nta- [vasa̠ntam, ṛ̠tū̠nāṃ] 42

-mṛ̍tū̠nā-mprī̍ṇā̠mītyā̍ha̠rtavō̠ vai pra̍yā̠jā ṛ̠tūnē̠va prī̍ṇāti̠ tē̎-‘smai prī̠tā ya̍thāpū̠rva-ṅka̍lpantē̠ kalpa̍ntē-‘smā ṛ̠tavō̠ ya ē̠vaṃ vēdā̠gnīṣōma̍yōra̠ha-ndē̍vaya̠jyayā̠ chakṣu̍ṣmā-nbhūyāsa̠mityā̍-hā̠gnīṣōmā̎bhyā̠ṃ vai ya̠jñaśchakṣu̍ṣmā̠-ntābhyā̍mē̠va chakṣu̍rā̠tma-ndha̍ttē̠ ‘gnēra̠ha-ndē̍vaya̠jyayā̎-‘nnā̠dō bhū̍yāsa̠mityā̍hā̠gnirvai dē̠vānā̍-mannā̠dastē nai̠vā- [mannā̠dastē nai̠vā, a̠nnādya̍mā̠tman] 43

-‘nnādya̍mā̠tma-ndha̍ttē̠ dabdhi̍ra̠syada̍bdhō bhūyāsama̠mu-nda̍bhēya̠mityā̍hai̠tayā̠ vai dabddhyā̍ dē̠vā asu̍rānadabhnuva̠ntayai̠va bhrātṛ̍vya-ndabhnōtya̠gnīṣōma̍yōra̠ha-ndē̍vaya̠jyayā̍ vṛtra̠hā bhū̍yāsa̠mityā̍hā̠-‘gnīṣōmā̎bhyā̠ṃ vā indrō̍ vṛ̠trama̍ha̠ntābhyā̍mē̠va bhrātṛ̍vyagg​ stṛṇuta indrāgni̠yōra̠ha-ndē̍vaya̠jyayē̎mdriyā̠vya̍nnā̠dō bhū̍yāsa̠mityā̍hēndriyā̠vyē̍vānnā̠dō bha̍va̠tīndra̍syā̠- [bha̍va̠tīndra̍sya, a̠ha-ndē̍vaya̠jyayē̎mdriyā̠vī] 44

-‘ha-ndē̍vaya̠jyayē̎mdriyā̠vī bhū̍yāsa̠mityā̍hēndriyā̠vyē̍va bha̍vati mahē̠ndrasyā̠-‘ha-ndē̍vaya̠jyayā̍ jē̠māna̍-mmahi̠māna̍-ṅgamēya̠mityā̍ha jē̠māna̍mē̠va ma̍hi̠māna̍-ṅgachChatya̠gnē-ssvi̍ṣṭa̠kṛtō̠-‘ha-ndē̍vaya̠jyayā ”yu̍ṣmān. ya̠jñēna̍ prati̠ṣṭhā-ṅga̍mēya̠mityā̠-hāyu̍rē̠vātma-ndha̍ttē̠ prati̍ ya̠jñēna̍ -tiṣṭhati ॥ 45 ॥
( pra̠ti̠ṣṭhā-ma̍hva̠dastu̍-vi̠dyuta̍ṃvasa̠ntan-tēnai̠vē-ndra̍syā̠-‘ṣṭātrigṃ̍śachcha) (a. 11)

indra̍ṃ vō vi̠śvata̠spari̠ havā̍mahē̠ janē̎bhyaḥ । a̠smāka̍mastu̠ kēva̍laḥ ॥ indra̠-nnarō̍ nē̠madhi̍tā havantē̠ yatpāryā̍ yu̠naja̍tē̠ dhiya̠stāḥ । śūrō̠ nṛṣā̍tā̠ śava̍saśchakā̠na ā gōma̍ti vra̠jē bha̍jā̠ tvannaḥ̍ ॥ i̠ndri̠yāṇi̍ śatakratō̠ yā tē̠ janē̍ṣu pa̠ñchasu̍ ॥ indra̠ tāni̍ ta̠ ā vṛ̍ṇē ॥ anu̍ tē dāyi ma̠ha i̍ndri̠yāya̍ sa̠trā tē̠ viśva̠manu̍ vṛtra̠hatyē̎ । anu̍ [ ] 46

kṣa̠tramanu̠ sahō̍ yaja̠trēndra̍ dē̠vēbhi̠ranu̍ tē nṛ̠ṣahyē̎ ॥ āyasmi̎m-thsa̠ptavā̍sa̠vā stiṣṭha̍nti svā̠ruhō̍ yathā । ṛṣi̍r​ha dīrgha̠śrutta̍ma̠ indra̍sya gha̠rmō ati̍thiḥ ॥ ā̠māsu̍ pa̠kvamaira̍ya̠ ā sūryagṃ̍ rōhayō di̠vi । gha̠rma-nna sāma̍-ntapatā suvṛ̠ktibhi̠-rjuṣṭa̠-ṅgirva̍ṇasē̠ gira̍ḥ ॥ indra̠mi-dgā̠thinō̍ bṛ̠hadindra̍-ma̠rkēbhi̍-ra̠rkiṇa̍ḥ । indra̠ṃ vāṇī̍ranūṣata ॥ gāya̍nti tvā gāya̠triṇō- [gāya̠triṇa̍ḥ, archa̍ntya̠rka-ma̠rkiṇa̍ḥ ।] 47

-‘rcha̍ntya̠rka-ma̠rkiṇa̍ḥ । bra̠hmāṇa̍stvā śatakrata̠vu-dva̠gṃ̠śa-mi̍va yēmirē ॥ a̠gṃ̠hō̠muchē̠ pra bha̍rēmā manī̠ṣāmō̍ṣiṣṭha̠dāv.nnē̍ suma̠ti-ṅgṛ̍ṇā̠nāḥ । i̠dami̍ndra̠ prati̍ ha̠vya-ṅgṛ̍bhāya sa̠tyā-ssa̍ntu̠ yaja̍mānasya̠ kāmā̎ḥ ॥ vi̠vēṣa̠ yanmā̍ dhi̠ṣaṇā̍ ja̠jāna̠ stavai̍ pu̠rā pāryā̠dindra̠-mahna̍ḥ । agṃha̍sō̠ yatra̍ pī̠para̠dyathā̍ nō nā̠vēva̠ yānta̍ mu̠bhayē̍ havantē ॥ pra sa̠mrāja̍-mpratha̠ma-ma̍ddhva̠rāṇā̍- [ma̍ddhva̠rāṇā̎m, a̠gṃ̠hō̠mucha̍ṃ] 48

-magṃhō̠mucha̍ṃ vṛṣa̠bhaṃ ya̠jñiyā̍nām । a̠pā-nnapā̍tamaśvinā̠ haya̍nta-ma̠sminna̍ra indri̠ya-ndha̍tta̠mōja̍ḥ ॥ vi na̍ indra̠ mṛdhō̍ jahi nī̠chā ya̍chCha pṛtanya̠taḥ । a̠dha̠spa̠da-ntamī̎-ṅkṛdhi̠ yō a̠smāgṃ a̍bhi̠dāsa̍ti ॥ indra̍ kṣa̠trama̠bhi vā̠mamōjō ‘jā̍yathā vṛṣabha char​ṣaṇī̠nām । apā̍nudō̠ jana̍-mamitra̠yanta̍-mu̠ru-ndē̠vēbhyō̍ akṛṇō-ru lō̠kam ॥ mṛ̠gō na bhī̠maḥ ku̍cha̠rō gi̍ri̠ṣṭhāḥ pa̍rā̠vata [pa̍rā̠vata̍ḥ, ā ja̍gāmā̠ para̍syāḥ ।] 49

ā ja̍gāmā̠ para̍syāḥ । sṛ̠kagṃ sa̠gṃ̠śāya̍ pa̠vimi̍ndra ti̠gmaṃ vi śatrū̎-ntāḍhi̠ vimṛdhō̍ nudasva ॥ vi śatrū̠n̠. vi mṛdhō̍ nuda̠ vivṛ̠trasya̠ hanū̍ ruja । vi ma̠nyumi̍ndra bhāmi̠tō̍-‘mitra̍syā-‘bhi̠dāsa̍taḥ ॥ trā̠tāra̠-mindra̍-mavi̠tāra̠-mindra̠gṃ̠ havē̍havē su̠hava̠gṃ̠ śūra̠mindra̎m । hu̠vē nu śa̠kra-mpu̍ruhū̠tamindragg̍ sva̠sti nō̍ ma̠ghavā̍ dhā̠tvindra̍ḥ ॥ mā tē̍ a̠syāgṃ [a̠syāgṃ, sa̠ha̠sā̠va̠-npari̍ṣṭāva̠ghāya̍] 50

sa̍hasāva̠-npari̍ṣṭāva̠ghāya̍ bhūma harivaḥ parā̠dai । trāya̍sva nō ‘vṛ̠kēbhi̠-rvarū̍thai̠-stava̍ pri̠yāsa̍-ssū̠riṣu̍ syāma ॥ ana̍vastē̠ ratha̠maśvā̍ya takṣa̠-ntvaṣṭā̠ vajra̍-mpuruhūta dyu̠manta̎m । bra̠hmāṇa̠ indra̍-mma̠haya̍ntō a̠rkairava̍rdhaya̠nnaha̍yē̠ hanta̠vā u̍ ॥ vṛṣṇē̠ ya-ttē̠ vṛṣa̍ṇō a̠rkamarchā̠nindra̠ grāvā̍ṇō̠ adi̍ti-ssa̠jōṣā̎ḥ । a̠na̠śvāsō̠ yē pa̠vayō̍-‘ra̠thā indrē̍ṣitā a̠bhyava̍rta nta̠ dasyūn̍ ॥ 51 ॥
(vṛ̠tra̠hatyē-‘nu̍-gāya̠triṇō̎-‘ddha̠rāṇā̎m-parā̠vatō̠-‘syā-ma̠ṣṭācha̍tvārigṃśachcha) (a. 12)

(santvā̍ siñchāmi-dhru̠vō̎-‘sya̠gnirmā̍-ba̠r̠hiṣō̠-‘ha-mā pyā̍yatā̠-maga̍nma̠-yathā̠ vai-yō vai śra̠ddhāṃ- pra̠jāpa̍ti̠-ryajñān-dhru̠vō̍-‘sītyā̍ha̠-yō vai sa̍ptada̠śa-mindra̍ṃ vō̠-dvāda̍śa । )

(santvā̍-ba̠r̠hiṣō̠-‘haṃyathā̠ vā-ē̠vaṃ vi̠dvā-ñChrauṣa̍ṭ-thsāhasāva̠-nnēka̍pañchā̠śat ।)

(santvā̍, siñchāmi̠ dasyūn̍)

॥ hari̍ḥ ōm ॥

॥ kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-mprathamakāṇḍē ṣaṣṭhaḥ praśna-ssamāptaḥ ॥