Print Friendly, PDF & Email

kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-mprathamakāṇḍē saptamaḥ praśnaḥ – yājamāna brāhmaṇaṃ

ō-nnamaḥ paramātmanē, śrī mahāgaṇapatayē namaḥ,
śrī gurubhyō namaḥ । ha̠ri̠ḥ ōm ॥

pā̠ka̠ya̠jñaṃ vā anvāhi̍tāgnēḥ pa̠śava̠ upa̍ tiṣṭhanta̠ iḍā̠ khalu̠ vai pā̍kaya̠jña-ssaiṣā-‘nta̠rā pra̍yājānūyā̠jān. yaja̍mānasya lō̠kē-‘va̍hitā̠ tāmā̎hri̠yamā̍ṇāma̠bhi ma̍ntrayēta̠ surū̍pavar​ṣavarṇa̠ ēhīti̍ pa̠śavō̠ vā iḍā̍ pa̠śūnē̠vōpa̍ hvayatē ya̠jñaṃ vai dē̠vā adu̍hran. ya̠jñō-‘su̍rāgṃ aduha̠-ttē-‘su̍rā ̠jñadu̍gdhā̠ḥ parā̍-‘bhava̠n̠. yō vai ya̠jñasya̠ dōha̍ṃ vi̠dvān [ ] 1

yaja̠tē-‘pya̠nyaṃ yaja̍māna-nduhē̠ sā mē̍ sa̠tyā-”śīra̠sya ya̠jñasya̍ bhūyā̠dityā̍hai̠ṣa vai ya̠jñasya̠ dōha̠stēnai̠vaina̍-nduhē̠ prattā̠ vai gaurdu̍hē̠ prattēḍā̠ yaja̍mānāya duha ē̠tē vā iḍā̍yai̠ stanā̠ iḍōpa̍hū̠tēti̍ vā̠yurva̠thsō yar​hi̠ hōtēḍā̍mupa̠hvayē̍ta̠ tar​hi̠ yaja̍mānō̠ hōtā̍ra̠mīkṣa̍māṇō vā̠yu-mmana̍sā dhyāyē- [dhyāyēt, mā̠trē] 2

-nmā̠trē va̠thsa-mu̠pāva̍sṛjati̠ sarvē̍ṇa̠ vai ya̠jñēna̍ dē̠vā-ssu̍va̠rgaṃ lō̠kamā̍ya-npākaya̠jñēna̠ manu̍raśrāmya̠thsēḍā̠ manu̍mu̠pāva̍rtata̠ tā-ndē̍vāsu̠rā vya̍hvayanta pra̠tīchī̎-ndē̠vāḥ parā̍chī̠masu̍rā̠-ssā dē̠vānu̠pāva̍rtata pa̠śavō̠ vai ta-ddē̠vāna̍vṛṇata pa̠śavō-‘su̍rānajahu̠rya-ṅkā̠mayē̍tāpa̠śu-ssyā̠diti̠ parā̍chī̠-ntasyēḍā̠mupa̍ hvayētāpa̠śurē̠va bha̍vati̠ yaṃ- [bha̍vati̠ yam, kā̠mayē̍ta] 3

-kā̠mayē̍ta paśu̠mān-thsyā̠diti̍ pra̠tīchī̠-ntasyēḍā̠-mupa̍ hvayēta paśu̠mānē̠va bha̍vati brahmavā̠dinō̍ vadanti̠ sa tvā iḍā̠mupa̍ hvayēta̠ ya iḍā̍- mupa̠hūyā̠tmāna̠-miḍā̍yā-mupa̠hvayē̠tēti̠ sā na̍ḥ pri̠yā su̠pratū̎rti-rma̠ghōnītyā̠hēḍā̍-mē̠vōpa̠hūyā̠-”tmāna̠ -miḍā̍yā̠mupa̍ hvayatē̠ vya̍stamiva̠ vā ē̠ta-dya̠jñasya̠ yadiḍā̍ sā̠mi prā̠śñanti̍ [ ] 4

sā̠mi mā̎rjayanta ē̠ta-tprati̠ vā asu̍rāṇāṃ ya̠jñō vya̍chChidyata̠ brahma̍ṇā dē̠vā-ssama̍dadhu̠-rbṛha̠spati̍ -stanutāmi̠ma-nna̠ ityā̍ha̠ brahma̠ vai dē̠vānā̠-mbṛha̠spati̠-rbrahma̍ṇai̠va ya̠jñagṃ sa-nda̍dhāti̠ vichChi̍nnaṃ ya̠jñagṃ sami̠ma-nda̍dhā̠tvityā̍ha̠ santa̍tyai̠ viśvē̍ dē̠vā i̠ha mā̍dayantā̠mityā̍ha sa̠ntatyai̠va ya̠jña-ndē̠vēbhyō-‘nu̍ diśati̠ yāṃ vai [ ] 5

ya̠jñē dakṣi̍ṇā̠-ndadā̍ti̠ tāma̍sya pa̠śavō-‘nu̠ sa-ṅkrā̍manti̠ sa ē̠ṣa ī̍jā̠nō̍-‘pa̠śu-rbhāvu̍kō̠ yaja̍mānēna̠ khalu̠ vai tatkā̠rya̍-mityā̍hu̠-ryathā̍ dēva̠trā da̠tta-ṅku̍rvī̠tātma-npa̠śū-nra̠mayē̠tēti̠ braddhna̠ pinva̠svētyā̍ha ya̠jñō vai bra̠ddhnō ya̠jñamē̠va tanma̍haya̠tyathō̍ dēva̠traiva da̠tta-ṅku̍ruta ā̠tma-npa̠śū-nra̍mayatē̠ dada̍tō mē̠ mā kṣā̠yītyā̠hākṣi̍ti-mē̠vōpai̍ti kurva̠tō mē̠ mōpa̍ dasa̠dityā̍ha bhū̠māna̍mē̠vōpai̍ti ॥ 6 ॥
(vi̠dvān-dhyā̍yē-dbhavati̠ yaṃ-prā̠śñanti̠-yāṃ vai-ma̠-ēkā̠nnavigṃ̍śa̠tiścha̍ ) (a. 1)

sagg​śra̍vā ha sauvarchana̠saḥ tumi̍ñja̠maupō̍diti-muvācha̠ yathsa̠triṇā̠gṃ̠ hōtā-‘bhū̠ḥ kāmiḍā̠mupā̎hvathā̠ iti̠ tāmupā̎hva̠ iti̍ hōvācha̠ yā prā̠ṇēna̍ dē̠vā-ndā̠dhāra̍ vyā̠nēna̍ manu̠ṣyā̍napā̠nēna̍ pi̠tṛniti̍ Chi̠natti̠ sā na Chi̍na̠ttī(3) iti̍ Chi̠nattīti̍ hōvācha̠ śarī̍ra̠ṃ vā a̍syai̠ tadupā̎hvathā̠ iti̍ hōvācha̠ gaurvā [gaurvai, a̠syai̠ śarī̍ra̠ṃ] 7

a̍syai̠ śarī̍ra̠-ṅgāṃ vāva tau ta-tparya̍vadatā̠ṃ yā ya̠jñē dī̠yatē̠ sā prā̠ṇēna̍ dē̠vā-ndā̍dhāra̠ yayā̍ manu̠ṣyā̍ jīva̍nti̠ sā vyā̠nēna̍ manu̠ṣyān̍ yā-mpi̠tṛbhyō̠ ghnanti̠ sā-‘pā̠nēna̍ pi̠tṝn. ya ē̠vaṃ ~ṃvēda̍ paśu̠mā-nbha̍va̠tyatha̠ vai tāmupā̎hva̠ iti̍ hōvācha̠ yā pra̠jāḥ pra̠bhava̍ntī̠ḥ pratyā̠bhava̠tītyanna̠ṃ ~ṃvā a̍syai̠ ta- [a̍syai̠ tat, upā̎hvathā̠ iti̍] 8

-dupā̎hvathā̠ iti̍ hōvā̠chauṣa̍dhayō̠ vā a̍syā̠ anna̠mōṣa̍dhayō̠ vai pra̠jāḥ pra̠bhava̍ntī̠ḥ pratyā bha̍vanti̠ ya ē̠vaṃ vēdā̎nnā̠dō bha̍va̠tyatha̠ vai tāmupā̎hva̠ iti̍ hōvācha̠ yā pra̠jāḥ pa̍rā̠bhava̍ntī-ranugṛ̠hṇāti̠ pratyā̠bhava̍ntī-rgṛ̠hṇātīti̍ prati̠ṣṭhāṃ vā a̍syai̠ tadupā̎hvathā̠ iti̍ hōvāchē̠yaṃ vā a̍syai prati̠ṣṭhē [prati̠ṣṭhā, i̠yaṃ vai] 9

yaṃ vai pra̠jāḥ pa̍rā̠bhava̍ntī̠ranu̍ gṛhṇāti̠ pratyā̠bhava̍ntī-rgṛhṇāti̠ ya ē̠vaṃ vēda̠ pratyē̠va ti̍ṣṭha̠tyatha̠ vai tāmupā̎hva̠ iti̍ hōvācha̠ yasyai̍ ni̠krama̍ṇē ghṛ̠ta-mpra̠jā-ssa̠ñjīva̍ntī̠ḥ piba̠ntīti̍ Chi̠natti̠ sā na Chi̍na̠ttī (3) iti̠ na Chi̍na̠ttīti̍ hōvācha̠ pra tu ja̍naya̠tītyē̠ṣa vā iḍā̠mupā̎hvathā̠ iti̍ hōvācha̠ vṛṣṭi̠r̠vā iḍā̠ vṛṣṭyai̠ vai ni̠krama̍ṇē ghṛ̠ta-mpra̠jā-ssa̠ñjīva̍ntīḥ pibanti̠ ya ē̠vaṃ vēda̠ praiva jā̍yatē-‘nnā̠dō bha̍vati ॥ 10 ॥
(gaurvā-a̍syai̠ tat-pra̍ti̠ṣṭhā-‘hva̍thā̠ iti̍-vigṃśa̠tiścha̍) (a. 2)

pa̠rōkṣa̠ṃ vā a̠nyē dē̠vā i̠jyantē̎ pra̠tyakṣa̍ma̠nyē ya-dyaja̍tē̠ ya ē̠va dē̠vāḥ pa̠rōkṣa̍mi̠jyantē̠ tānē̠va ta-dya̍jati̠ yada̍nvāhā̠rya̍-mā̠hara̍tyē̠tē vai dē̠vāḥ pra̠tyakṣa̠ṃ ya-dbrā̎hma̠ṇāstānē̠va tēna̍ prīṇā̠tyathō̠ dakṣi̍ṇai̠vāsyai̠ṣā-‘thō̍ ya̠jñasyai̠va Chi̠dramapi̍ dadhāti̠ yadvai ya̠jñasya̍ krū̠raṃ yadvili̍ṣṭa̠-ntada̍nvāhā̠ryē̍ṇā̠- [tada̍nvāhā̠ryē̍ṇa, a̠nvāha̍rati̠] 11

-‘nvāha̍rati̠ tada̍nvāhā̠rya̍syā-nvāhārya̠tva-ndē̍vadū̠tā vā ē̠tē yad-ṛ̠tvijō̠ yada̍nvāhā̠rya̍-mā̠hara̍ti dēvadū̠tānē̠va prī̍ṇāti pra̠jāpa̍ti-rdē̠vēbhyō̍ ya̠jñān vyādi̍śa̠-thsa ri̍richā̠nō̍-‘manyata̠ sa ē̠tama̍nvāhā̠rya̍-mabha̍kta-mapaśya̠-ttamā̠tmanna̍dhatta̠sa vā ē̠ṣa prā̍jāpa̠tyō yada̍nvāhā̠ryō̍ yasyai̠vaṃ vi̠duṣō̎-‘nvāhā̠rya̍ āhri̠yatē̍ sā̠kṣādē̠va pra̠jāpa̍ti-mṛddhnō̠tyapa̍rimitōni̠rupyō-‘pa̍rimitaḥ pra̠jāpa̍tiḥ pra̠jāpa̍tē̠- [pra̠jāpa̍tēḥ, āptyai̍] 12

-rāptyai̍ dē̠vā vai ya-dya̠jñē-‘ku̍rvata̠ tadasu̍rā akurvata̠ tē dē̠vā ē̠ta-mprā̍jāpa̠tya-ma̍nvāhā̠rya̍-mapaśya̠-ntama̠nvāha̍ranta̠ tatō̍ dē̠vā abha̍va̠-nparāsu̍rā̠ yasyai̠vaṃ vi̠duṣō̎-‘nvāhā̠rya̍ āhri̠yatē̠ bhava̍tyā̠tmanā̠ parā̎sya̠ bhrātṛ̍vyō bhavati ya̠jñēna̠ vā i̠ṣṭī pa̠kvēna̍ pū̠rtī yasyai̠vaṃ vi̠duṣō̎-‘nvāhā̠rya̍ āhri̠yatē̠ sa tvē̍vēṣṭā̍pū̠rtī pra̠jāpa̍tērbhā̠gō̍-‘sī- [pra̠jāpa̍tērbhā̠gō̍-‘sī, ityā̍ha] 13

-tyā̍ha pra̠jāpa̍timē̠va bhā̍ga̠dhēyē̍na̠ sama̍rdhaya̠tyūrja̍svā̠-npaya̍svā̠nityā̠hōrja̍-mē̠vāsmi̠-npayō̍ dadhāti prāṇāpā̠nau mē̍ pāhi samānavyā̠nau mē̍ pā̠hītyā̍hā̠-”śiṣa̍mē̠vaitāmā śā̠stē ‘kṣi̍tō̠ ‘syakṣi̍tyai tvā̠ mā mē̎ kṣēṣṭhā a̠mutrā̠muṣmi̍-~ṃllō̠ka ityā̍ha̠ kṣīya̍tē̠ vā a̠muṣmi̍-~ṃllō̠kē-‘nna̍-mi̠taḥpra̍dāna̠gg̠ hya̍muṣmi-~ṃllō̠kē pra̠jā u̍pa̠jīva̍nti̠ yadē̠va-ma̍bhimṛ̠śatyakṣi̍ti-mē̠vaina̍-dgamayati̠ nāsyā̠muṣmi̍-~ṃllō̠kē-‘nna̍-ṅkṣīyatē ॥ 14 ॥
(a̠nvā̠hā̠ryē̍ṇa-pra̠jāpa̍tē-rasi̠-hya̍muṣmi̍-~ṃllō̠kē-pañcha̍daśa cha ) (a. 3)

ba̠r̠hiṣō̠-‘ha-ndē̍vaya̠jyayā̎ pra̠jāvā̎-nbhūyāsa̠mityā̍ha ba̠r̠hiṣā̠ vai pra̠jāpa̍tiḥ pra̠jā a̍sṛjata̠ tēnai̠va pra̠jā-ssṛ̍jatē̠ narā̠śagṃsa̍syā̠ha-ndē̍vaya̠jyayā̍ paśu̠mā-nbhū̍yāsa̠mityā̍ha̠ narā̠śagṃsē̍na̠ vai pra̠jāpa̍tiḥ pa̠śūna̍sṛjata̠ tēnai̠va pa̠śūn-thsṛ̍jatē̠-‘gnē-ssvi̍ṣṭa̠kṛtō̠-‘ha-ndē̍vaya̠jyayā-”yu̍ṣmān. ya̠jñēna̍ prati̠ṣṭhā-ṅga̍mēya̠mityā̠hā-”yu̍rē̠vātma-ndha̍ttē̠ prati̍ ya̠jñēna̍ tiṣṭhati dar​śapūrṇamā̠sayō̠- [dar​śapūrṇamā̠sayō̎ḥ, vai dē̠vā] 15

-rvai dē̠vā ujji̍ti̠-manūda̍jaya-ndar​śapūrṇamā̠sābhyā̠- masu̍rā̠napā̍-nudantā̠gnē-ra̠hamujji̍ti̠-manūjjē̍ṣa̠-mityā̍ha dar​śapūrṇamā̠sayō̍rē̠va dē̠vatā̍nā̠ṃ yaja̍māna̠ ujji̍ti̠manūjja̍yati dar​śapūrṇamā̠sābhyā̠-mbhrātṛ̍vyā̠napa̍ nudatē̠ vāja̍vatībhyā̠ṃ vyū̍ha̠tyanna̠ṃ vai vājō-‘nna̍mē̠vāva̍ rundhē̠ dvābhyā̠-mprati̍ṣṭhityai̠ yō vai ya̠jñasya̠ dvau dōhau̍ vi̠dvān yaja̍ta ubha̠yata̍ [ubha̠yata̍ḥ, ē̠va ya̠jñaṃ] 16

ē̠va ya̠jña-ndu̍hē pu̠rastā̎chchō̠pari̍ṣṭāchchai̠ṣa vā a̠nyō ya̠jñasya̠ dōha̠ iḍā̍yāma̠nyō yar​hi̠ hōtā̠ yaja̍mānasya̠ nāma̍ gṛhṇī̠yā-ttar​hi̍ brūyā̠dēmā a̍gmannā̠śiṣō̠ dōha̍kāmā̠ iti̠ sagg​stu̍tā ē̠va dē̠vatā̍ du̠hē-‘thō̍ ubha̠yata̍ ē̠va ya̠jña-ndu̍hē pu̠rastā̎chchō̠pari̍ṣṭāchcha̠ rōhi̍tēna tvā̠-‘gnirdē̠vatā̎-ṅgamaya̠tvityā̍hai̠tē vai dē̍vā̠śvā [vai dē̍vā̠śvāḥ, yaja̍mānaḥ prasta̠rō] 17

yaja̍mānaḥ prasta̠rō yadē̠taiḥ pra̍sta̠ra-mpra̠hara̍ti dēvā̠śvairē̠va yaja̍mānagṃ suva̠rgaṃ lō̠ka-ṅga̍mayati̠ vi tē̍ muñchāmi raśa̠nā vi ra̠śmīnityā̍hai̠ṣa vā a̠gnērvi̍mō̠kastē-nai̠vaina̠ṃ vimu̍ñchati ̠viṣṇō̎-śśa̠ṃyōra̠ha-ndē̍vaya̠jyayā̍ ya̠jñēna̍ prati̠ṣṭhā-ṅga̍mēya̠mityā̍ha ya̠jñō vai viṣṇu̍-rya̠jña ē̠vānta̠taḥ prati̍ tiṣṭhati̠ sōma̍syā̠ha-ndē̍vaya̠jyayā̍ su̠rētā̠ [su̠rētā̎ḥ, rētō̍] 18

rētō̍ dhiṣī̠yētyā̍ha̠ sōmō̠ vai rē̍tō̠dhāstēnai̠va rēta̍ ā̠tma-ndha̍ttē̠ tvaṣṭu̍ra̠ha-ndē̍vaya̠jyayā̍ paśū̠nāgṃ rū̠pa-mpu̍ṣēya̠mityā̍ha̠ tvaṣṭā̠ vai pa̍śū̠nā-mmi̍thu̠nānāgṃ̍ rūpa̠kṛttēnai̠va pa̍śū̠nāgṃ rū̠pamā̠tma-ndha̍ttē dē̠vānā̠-mpatnī̍ra̠gni-rgṛ̠hapa̍ti-rya̠jñasya̍ mithu̠na-ntayō̍ra̠ha-ndē̍vaya̠jyayā̍ mithu̠nēna̠ prabhū̍yāsa̠-mityā̍hai̠tasmā̠-dvai mi̍thu̠nā-tpra̠jāpa̍ti-rmithu̠nēna̠ [rmithu̠nēna̍, prā-‘jā̍yata̠] 19

prā-‘jā̍yata̠ tasmā̍dē̠va yaja̍mānō mithu̠nēna̠ prajā̍yatē vē̠dō̍-‘si̠ vitti̍rasi vi̠dēyētyā̍ha vē̠dēna̠ vai dē̠vā asu̍rāṇāṃ vi̠ttaṃ vēdya̍mavindanta̠ ta-dvē̠dasya̍ vēda̠tvaṃ yadya̠-dbhrātṛ̍vyasyābhi̠ddhyāyē̠-ttasya̠ nāma̍ gṛhṇīyā̠-ttadē̠vāsya̠ sarva̍ṃ vṛṅktē ghṛ̠tava̍nta-ṅkulā̠yinagṃ̍ rā̠yaspōṣagṃ̍ saha̠sriṇa̍ṃ vē̠dō da̍dātu vā̠jina̠mityā̍ha̠ prasa̠hasra̍-mpa̠śūnā̎pnō̠tyā sya̍ pra̠jāyā̎ṃ vā̠jī jā̍yatē̠ ya ē̠vaṃ vēda̍ ॥ 20 ॥
(da̠r̠śa̠pū̠rṇa̠māsayō̍-rubha̠yatō̍-dēvā̠śvāḥ-su̠rētā̎ḥ-pra̠jāpa̍ti-rmithu̠nēnā̎-pnōtya̠-ṣṭau cha̍) (a. 4)

dhru̠vāṃ vai richya̍mānāṃ ya̠jñō-‘nu̍ richyatē ya̠jñaṃ yaja̍mānō̠ yaja̍māna-mpra̠jā dhru̠vāmā̠pyāya̍mānāṃ ya̠jñō-‘nvā pyā̍yatē ya̠jñaṃ yaja̍mānō̠ yaja̍māna-mpra̠jā ā pyā̍yatā-ndhru̠vā ghṛ̠tēnētyā̍ha dhru̠vāmē̠vā ” pyā̍yayati̠ tāmā̠pyāya̍mānāṃ ya̠jñō-‘nvā pyā̍yatē ya̠jñaṃ yaja̍mānō̠ yaja̍māna-mpra̠jāḥ pra̠jāpa̍tē-rvi̠bhānnāma̍ lō̠kastasmigg̍stvā dadhāmi sa̠ha yaja̍mānē̠nē- [yaja̍mānē̠nēti, ā̠hā̠-‘yaṃ vai] 21

-tyā̍hā̠-‘yaṃ vai pra̠jāpa̍tē-rvi̠bhānnāma̍ lō̠kastasmi̍-nnē̠vaina̍-ndadhāti sa̠ha yaja̍mānēna̠ richya̍ta iva̠ vā ē̠ta-dya-dyaja̍tē̠ ya-dya̍jamānabhā̠ga-mprā̠śñātyā̠tmāna̍mē̠va prī̍ṇātyē̠tāvā̠n̠. vai ya̠jñō yāvān̍. yajamānabhā̠gō ya̠jñō yaja̍mānō̠ ya-dya̍jamānabhā̠ga-mprā̠śñāti̍ ya̠jña ē̠va ya̠jña-mprati̍ ṣṭhāpayatyē̠tadvai sū̠yava̍sa̠gṃ̠ sōda̍ka̠ṃ yadba̠r̠hiśchā-”pa̍śchai̠ta- [-”pa̍śchai̠tat, yaja̍mānasyā̠-] 22

-dyaja̍mānasyā̠-”yata̍na̠ṃ yadvēdi̠rya-tpū̎rṇapā̠tra-ma̍ntarvē̠di ni̠naya̍ti̠ sva ē̠vā-”ya̍tanē sū̠yava̍sa̠gṃ̠ sōda̍ka-ṅkurutē̠ sada̍si̠ sanmē̍ bhūyā̠ ityā̠hā-”pō̠ vai ya̠jña āpō̠-‘mṛta̍ṃ ya̠jñamē̠vāmṛta̍-mā̠tma-ndha̍ttē̠ sarvā̍ṇi̠ vai bhū̠tāni̍ vra̠ta-mu̍pa̠yanta̠ -manūpa̍ yanti̠ prāchyā̎-ndi̠śi dē̠vā ṛ̠tvijō̍ mārjayantā̠-mityā̍hai̠ṣa vai da̍r​śapūrṇamā̠sayō̍-ravabhṛ̠thō [-ravabhṛ̠thaḥ, yānyē̠vaina̍-mbhū̠tāni̍] 23

yānyē̠vaina̍-mbhū̠tāni̍ vra̠tamu̍pa̠yanta̍-manūpa̠yanti̠ tairē̠va sa̠hāva̍bhṛ̠thamavai̍ti̠ viṣṇu̍mukhā̠ vai dē̠vā śChandō̍bhiri̠mā-~ṃllō̠kā-na̍napaja̠yyama̠bhya̍jaya̠n̠. ya-dvi̍ṣṇukra̠mān krama̍tē̠ viṣṇu̍rē̠va bhū̠tvā yaja̍māna̠śChandō̍bhiri̠mā-~ṃllō̠kā-na̍napaja̠yyama̠bhi ja̍yati̠ viṣṇō̠ḥ kramō̎-‘syabhimāti̠hētyā̍ha gāya̠trī vai pṛ̍thi̠vī traiṣṭu̍bhama̠ntari̍kṣa̠-ñjāga̍tī̠ dyaurānu̍ṣṭubhī̠-rdiśa̠ śChandō̍bhirē̠vēmā-~ṃllō̠kān. ya̍thāpū̠rvama̠bhi ja̍yati ॥ 24 ॥
(yaja̍mānē̠nēti̍-chai̠ tada̍-vabhṛ̠thō-diśa̍ḥ-sa̠pta cha̍) (a. 5)

aga̍nma̠ suva̠-ssuva̍raga̠nmētyā̍ha suva̠rgamē̠va lō̠kamē̍ti sa̠ndṛśa̍stē̠ mā Chi̍thsi̠ yattē̠ tapa̠stasmai̍ tē̠ mā ” vṛ̠kṣītyā̍ha yathāya̠ju-rē̠vaita-thsu̠bhūra̍si̠ śrēṣṭhō̍ raśmī̠nāmā̍yu̠rdhā a̠syāyu̍rmē dhē̠hītyā̍hā̠-”śiṣa̍mē̠vaitāmā śā̎stē̠ pra vā ē̠ṣō̎-‘smā-~ṃllō̠kāchchya̍vatē̠ yō [yaḥ, vi̠ṣṇu̠kra̠mān krama̍tē] 25

vi̍ṣṇukra̠mān krama̍tē suva̠rgāya̠ hi lō̠kāya̍ viṣṇukra̠māḥ kra̠myantē̎ brahmavā̠dinō̍ vadanti̠ sa tvai vi̍ṣṇukra̠mān kra̍mēta̠ ya i̠mā-~ṃllō̠kā-nbhrātṛ̍vyasya sa̠ṃvidya̠ puna̍ri̠maṃ lō̠ka-mpra̍tyava̠rōhē̠dityē̠ṣa vā a̠sya lō̠kasya̍ pratyavarō̠hō yadāhē̠dama̠hama̠mu-mbhrātṛ̍vyamā̠bhyō di̠gbhyō̎-‘syai di̠va itī̠mānē̠va lō̠kā-nbhrātṛ̍vyasya sa̠ṃvidya̠ puna̍ri̠maṃ lō̠ka-mpra̠tyava̍rōhati̠ saṃ- [sam, jyōti̍ṣā-‘bhūva̠mityā̍hā̠sminnē̠va] 26

-jyōti̍ṣā-‘bhūva̠mityā̍hā̠sminnē̠va lō̠kē prati̍ tiṣṭhatyai̠ndrī-mā̠vṛta̍-ma̠nvāva̍rta̠ ityā̍hā̠sau vā ā̍di̠tya indra̠stasyai̠vā-”vṛta̠manu̍ pa̠ryāva̍rtatē dakṣi̠ṇā pa̠ryāva̍rtatē̠ svamē̠va vī̠rya̍manu̍ pa̠ryāva̍rtatē̠ tasmā̠-ddakṣi̠ṇō-‘rdha̍ ā̠tmanō̍ vī̠ryā̍vatta̠rō-‘thō̍ ādi̠tyasyai̠vā-”vṛta̠manu̍ pa̠ryāva̍rtatē̠ sama̠ha-mpra̠jayā̠ sa-mmayā̎ pra̠jētyā̍hā̠-”śiṣa̍- [pra̠jētyā̍hā̠-”śiṣa̎m, ē̠vaitāmā] 27

-mē̠vaitāmā śā̎stē̠ sami̍ddhō agnē mē dīdihi samē̠ddhā tē̍ agnē dīdyāsa̠mityā̍ha yathāya̠ju-rē̠vaitadvasu̍mān. ya̠jñō vasī̍yā-nbhūyāsa̠-mityā̍hā̠-”śiṣa̍mē̠vētāmā śā̎stē ba̠hu vai gār​ha̍patya̠syāntē̍ mi̠śrami̍va charyata āgnipāvamā̠nībhyā̠-ṅgār​ha̍patya̠mupa̍ tiṣṭhatē pu̠nātyē̠vāgni-mpu̍nī̠ta ā̠tmāna̠-ndvābhyā̠-mprati̍ṣṭhityā̠ agnē̍ gṛhapata̠ ityā̍ha [ityā̍ha, ya̠thā̠ya̠jurē̠vaitachCha̠tagṃ] 28

yathāya̠jurē̠vaitachCha̠tagṃ himā̠ ityā̍ha śa̠ta-ntvā̍ hēma̠ntāni̍ndhiṣī̠yēti̠ vāvaitadā̍ha pu̠trasya̠ nāma̍ gṛhṇātyannā̠damē̠vaina̍-ṅkarōti̠ tāmā̠śiṣa̠mā śā̍sē̠ tanta̍vē̠ jyōti̍ṣmatī̠miti̍ brūyā̠-dyasya̍ pu̠trō-‘jā̍ta̠-ssyā-ttē̍ja̠svyē̍vāsya̍ brahmavarcha̠sī pu̠trō jā̍yatē̠ tāmā̠śiṣa̠mā śā̍sē̠-‘muṣmai̠ jyōti̍ṣmatī̠miti̍ brūyā̠-dyasya̍ pu̠trō [pu̠traḥ, jā̠ta-ssyāttēja̍] 29

jā̠ta-ssyāttēja̍ ē̠vāsmi̍-nbrahmavarcha̠sa-nda̍dhāti̠ yō vai ya̠jña-mpra̠yujya̠ na vi̍mu̠ñchatya̍pratiṣṭhā̠nō vai sa bha̍vati̠ kastvā̍ yunakti̠ sa tvā̠ vi mu̍ñcha̠tvityā̍ha pra̠jāpa̍ti̠-rvai kaḥ pra̠jāpa̍tinai̠vaina̍ṃ yu̠nakti̍ pra̠jāpa̍tinā̠ vi mu̍ñchati̠ prati̍ṣṭhityā īśva̠raṃ vai vra̠tamavi̍sṛṣṭa-mpra̠dahō-‘gnē̎ vratapatē vra̠tama̍chāriṣa̠mityā̍ha vra̠tamē̠va [ ] 30

vi sṛ̍jatē̠ śāntyā̠ apra̍dāhāya̠ parā̠ṃa̠. vāva ya̠jña ē̍ti̠ na ni va̍rtatē̠ puna̠ryō vai ya̠jñasya̍ punarāla̠mbhaṃ vi̠dvān. yaja̍tē̠ tama̠bhi ni va̍rtatē ya̠jñō ba̍bhūva̠ sa ā ba̍bhū̠vētyā̍hai̠ṣa vai ya̠jñasya̍ punarāla̠mbha-stēnai̠vaina̠-mpuna̠rā la̍bha̠tē-‘na̍varuddhā̠ vā ē̠tasya̍ vi̠rāḍ ya āhi̍tāgni̠-ssanna̍sa̠bhaḥ pa̠śava̠ḥ khalu̠ vai brā̎hma̠ṇasya̍ sa̠bhēṣṭvā prāṃu̠tkramya̍ brūyā̠-dgōmāgṃ̍ a̠gnē-‘vi̍māgṃ a̠śvī ya̠jña ityava̍ sa̠bhāgṃ ru̠ndhē pra sa̠hasra̍-mpa̠śūnā̎pnō̠tyā-‘sya̍ pra̠jāyā̎ṃ vā̠jī jā̍yatē ॥ 31 ॥
(yaḥ-sa-mā̠siṣa̍ṃ-gṛhapata̠-ityā̍hā̠-muṣmai̠ jyōti̍ṣmatī̠miti̍ brūyā̠-dyasya̍pu̠trō-vra̠tamē̠va-khalu̠ vai- chatu̍rvigṃśatiścha) (a. 6)

dēva̍ savita̠ḥ pra su̍va ya̠jña-mpra su̍va ya̠jñapa̍ti̠-mbhagā̍ya di̠vyō ga̍ndha̠rvaḥ । kē̠ta̠pūḥ kēta̍-nnaḥ punātu vā̠chaspati̠-rvācha̍ma̠dya sva̍dāti naḥ ॥ indra̍sya̠ vajrō̍-‘si̠ vārtra̍ghna̠stvayā̠-‘yaṃ vṛ̠traṃ va̍ddhyāt ॥ vāja̍sya̠ nu pra̍sa̠vē mā̠tara̍-mma̠hīmadi̍ti̠-nnāma̠ vacha̍sā karāmahē । yasyā̍mi̠daṃ viśva̠-mbhuva̍na-māvi̠vēśa̠ tasyā̎-nnō dē̠va-ssa̍vi̠tā dharma̍ sāviṣat ॥ a̠- [a̠phsu, a̠ntara̠mṛta̍ma̠phsu] 32

phsva̍ntara̠mṛta̍ma̠phsu bhē̍ṣa̠jama̠pāmu̠ta praśa̍sti̠ṣvaśvā̍ bhavatha vājinaḥ ॥ vā̠yu-rvā̎ tvā̠ manu̍-rvā tvā gandha̠rvā-ssa̠ptavigṃ̍śatiḥ । tē agrē̠ aśva̍māyuñja̠ntē a̍smiñja̠vamā-‘da̍dhuḥ ॥ apā̎-nnapādāśuhēma̠n̠. ya ū̠rmiḥ ka̠kudmā̠-npratū̎rti-rvāja̠sāta̍ma̠stēnā̠yaṃ vājagṃ̍ sēt ॥ viṣṇō̠ḥ kramō̍-‘si̠ viṣṇō̎ḥ krā̠ntama̍si̠ viṣṇō̠-rvikrā̎mtamasya̠ṅkau nya̠ṅkā va̠bhitō̠ ratha̠ṃ yau dhvā̠ntaṃ vā̍tā̠gramanu̍ sa̠ñchara̍ntau dū̠rēhē̍ti-rindri̠yāvā̎-npata̠trī tē nō̠-‘gnaya̠ḥ papra̍yaḥ pārayantu ॥ 33 ॥
(a̠phsu-nya̠ṅkau-pañcha̍daśa cha) (a. 7)

dē̠vasyā̠hagṃ sa̍vi̠tuḥ pra̍sa̠vē bṛha̠spati̍nā vāja̠jitā̠ vāja̍-ñjēṣa-ndē̠vasyā̠hagṃ sa̍vi̠tuḥ pra̍sa̠vē bṛha̠spati̍nā vāja̠jitā̠ var​ṣi̍ṣṭha̠-nnākagṃ̍ ruhēya̠mindrā̍ya̠ vācha̍ṃ vada̠tēndra̠ṃ vāja̍-ñjāpaya̠tēndrō̠ vāja̍majayit ॥ aśvā̍jani vājini̠ vājē̍ṣu vājinīva̠tyaśvā̎m-thsa̠mathsu̍ vājaya ॥ arvā̍-‘si̠ sapti̍rasi vā̠jya̍si̠ vāji̍nō̠ vāja̍-ndhāvata ma̠rutā̎-mprasa̠vē ja̍yata̠ vi yōja̍nā mimīddhva̠maddhva̍na-sskabhnīta̠ [skabhnīta, kāṣṭhā̎-ṅgachChata̠] 34

kāṣṭhā̎-ṅgachChata̠ vājē̍vājē-‘vata vājinō nō̠ dhanē̍ṣu viprā amṛtā ṛtajñāḥ ॥ a̠sya maddhva̍ḥ pibata mā̠daya̍ddhva-ntṛ̠ptā yā̍ta pa̠thibhi̍-rdēva̠yānai̎ḥ ॥ tē nō̠ arva̍ntō havana̠śrutō̠ hava̠ṃ viśvē̍ śṛṇvantu vā̠jina̍ḥ ॥ mi̠tadra̍va-ssahasra̠sā mē̠dhasā̍tā sani̠ṣyava̍ḥ । ma̠hō yē ratnagṃ̍ sami̠thēṣu̍ jabhri̠rē śannō̍ bhavantu vā̠jinō̠ havē̍ṣu ॥dē̠vatā̍tā mi̠tadra̍va-ssva̠rkāḥ । ja̠mbhaya̠ntō-‘hi̠ṃ vṛka̠gṃ̠ rakṣāgṃ̍si̠ sanē̎mya̠smadyu̍yava̠- [sanē̎mya̠smadyu̍yavann, amī̍vāḥ ।] 35

-nnamī̍vāḥ ॥ ē̠ṣa sya vā̠jī kṣi̍pa̠ṇi-ntu̍raṇyati grī̠vāyā̎-mba̠ddhō a̍pika̠kṣa ā̠sani̍ । kratu̍-ndadhi̠krā anu̍ sa̠ntavī̎tva-tpa̠thāmaṅkā̠g̠syanvā̠panī̍phaṇat ॥u̠ta smā̎sya̠ drava̍ta-sturaṇya̠taḥ pa̠rṇa-nna vē-ranu̍ vāti praga̠rdhina̍ḥ । śyē̠nasyē̍va̠ dhraja̍tō aṅka̠sa-mpari̍ dadhi̠krāv.ṇṇa̍-ssa̠hōrjā tari̍trataḥ ॥ ā mā̠ vāja̍sya prasa̠vō ja̍gamyā̠dā dyāvā̍pṛthi̠vī vi̠śvaśa̍mbhū । ā mā̍ gantā-mpi̠tarā̍ [gantā-mpi̠tarā̎, mā̠tarā̠] 36

mā̠tarā̠ chā-” mā̠ sōmō̍ amṛta̠tvāya̍ gamyāt ॥ vāji̍nō vājajitō̠ vājagṃ̍ sari̠ṣyantō̠ vāja̍-ñjē̠ṣyantō̠ bṛha̠spatē̎-rbhā̠gamava̍ jighrata̠ vāji̍nō vājajitō̠ vājagṃ̍ sasṛ̠vāgṃsō̠ vāja̍-ñjigi̠vāgṃsō̠ bṛha̠spatē̎-rbhā̠gē ni mṛ̍ḍhvami̠yaṃ va̠-ssā sa̠tyā sa̠ndhā-‘bhū̠dyāmindrē̍ṇa sa̠madha̍ddhva̠-majī̍jipata vanaspataya̠ indra̠ṃ vāja̠ṃ vi mu̍chyaddhvam ॥ 37 ॥
(ska̠bhnī̠ta̠-yu̠ya̠va̠n-pi̠tarā̠-dvicha̍tvārigṃśachcha) (a. 8)

kṣa̠trasyōlagg̍masi kṣa̠trasya̠ yōni̍rasi̠ jāya̠ ēhi̠ suvō̠ rōhā̍va̠ rōhā̍va̠ hi suva̍ra̠ha-nnā̍vu̠bhayō̠-ssuvō̍ rōkṣyāmi̠ vāja̍ścha prasa̠vaśchā̍pi̠jaścha̠ kratu̍ścha̠ suva̍ścha mū̠rdhā cha̠ vyaśnni̍yaśchā-”ntyāya̠na śchāntya̍ścha bhauva̠naścha̠ bhuva̍na̠śchādhi̍patiścha । āyu̍-rya̠jñēna̍ kalpatā-mprā̠ṇō ya̠jñēna̍ kalpatāmapā̠nō [kalpatāmapā̠naḥ, ya̠jñēna̍ kalpatāṃ] 38

ya̠jñēna̍ kalpatāṃ vyā̠nō ya̠jñēna̍ kalpatā̠-ñchakṣu̍-rya̠jñēna̍ kalpatā̠g̠ śrōtra̍ṃ ya̠jñēna̍ kalpatā̠-mmanō̍ ya̠jñēna̍ kalpatā̠ṃ vāg ya̠jñēna̍ kalpatā-mā̠tmā ya̠jñēna̍ kalpatāṃ ya̠jñō ya̠jñēna̍ kalpatā̠gṃ̠ suva̍-rdē̠vāgṃ a̍ganmā̠mṛtā̍ abhūma pra̠jāpa̍tēḥ pra̠jā a̍bhūma̠ sama̠ha-mpra̠jayā̠ sa-mmayā̎ pra̠jā sama̠hagṃ rā̠yaspōṣē̍ṇa̠ sa-mmayā̍ rā̠yaspōṣō-‘nnā̍ya tvā̠-‘nnādyā̍ya tvā̠ vājā̍ya tvā vājaji̠tyāyai̎ tvā̠ ‘mṛta̍masi̠ puṣṭi̍rasi pra̠jana̍namasi ॥ 39 ॥
(a̠pā̠nō-vājā̍ya̠-nava̍ cha) (a. 9)

vāja̍syē̠ma-mpra̍sa̠va-ssu̍ṣuvē̠ agrē̠ sōma̠gṃ̠ rājā̍na̠mōṣa̍dhīṣva̠phsu । tā a̠smabhya̠-mmadhu̍matī-rbhavantu va̠yagṃ rā̠ṣṭrē jā̎griyāma pu̠rōhi̍tāḥ । vāja̍syē̠da-mpra̍sa̠va ā ba̍bhūvē̠mā cha̠ viśvā̠ bhuva̍nāni sa̠rvata̍ḥ । sa vi̠rāja̠-mparyē̍ti prajā̠na-npra̠jā-mpuṣṭi̍ṃ va̠rdhaya̍mānō a̠smē । vāja̍syē̠mā-mpra̍sa̠va-śśi̍śriyē̠ diva̍mi̠mā cha̠ viśvā̠ bhuva̍nāni sa̠mrāṭ । adi̍thsanta-ndāpayatu prajā̠na-nra̠yiṃ- [prajā̠na-nra̠yim, cha̠ na̠-ssarva̍vīrā̠ṃ] 40

-cha̍ na̠-ssarva̍vīrā̠-nni ya̍chChatu ॥ agnē̠ achChā̍ vadē̠ha na̠ḥ prati̍ na-ssu̠manā̍ bhava । pra ṇō̍ yachCha bhuvaspatē dhana̠dā a̍si na̠stvam ॥ pra ṇō̍ yachChatvarya̠mā pra bhaga̠ḥ pra bṛha̠spati̍ḥ । pra dē̠vāḥ prōta sū̠nṛtā̠ pra vāg dē̠vī da̍dātu naḥ ॥ a̠rya̠maṇa̠-mbṛha̠spati̠mindra̠-ndānā̍ya chōdaya । vācha̠ṃ viṣṇu̠gṃ̠ sara̍svatīgṃ savi̠tāra̍ṃ- [sara̍svatīgṃ savi̠tāra̎m, cha vā̠jina̎m ।] 41

-cha vā̠jina̎m ॥ sōma̠gṃ̠ rājā̍na̠ṃ varu̍ṇama̠gni-ma̠nvāra̍bhāmahē । ā̠di̠tyān viṣṇu̠gṃ̠ sūrya̍-mbra̠hmāṇa̍-ñcha̠ bṛha̠spati̎m ॥ dē̠vasya̍ tvā savi̠tuḥ pra̍sa̠vē̎-‘śvinō̎-rbā̠hubhyā̎-mpū̠ṣṇō hastā̎bhyā̠gṃ̠ sara̍svatyai vā̠chō ya̠ntu-rya̠ntrēṇā̠gnēstvā̠ āmrā̎jyēnā̠bhiṣi̍ñchā̠mīndra̍sya̠ bṛha̠spatē̎stvā̠ sāmrā̎jyēnā̠bhiṣi̍ñchāmi ॥ 42 ॥
(ra̠yigṃ-sa̍vi̠tāra̠gṃ̠-ṣaṭtrigṃ̍śachcha) (a. 10)

a̠gnirēkā̎kṣarēṇa̠ vācha̠muda̍jayada̠śvinau̠ dvya̍kṣarēṇa prāṇāpā̠nāvuda̍jayatā̠ṃ viṣṇu̠styra̍kṣarēṇa̠ trī-~ṃllō̠kānuda̍jaya̠-thsōma̠śchatu̍rakṣarēṇa̠ chatu̍ṣpadaḥ pa̠śūnuda̍jaya-tpū̠ṣā pañchā̎kṣarēṇa pa̠ṅktimuda̍jaya-ddhā̠tā ṣaḍa̍kṣarēṇa̠ ṣaḍ-ṛ̠tūnuda̍jaya-nma̠ruta̍-ssa̠ptākṣa̍rēṇa sa̠ptapa̍dā̠gṃ̠ śakva̍rī̠muda̍jaya̠-nbṛha̠spati̍-ra̠ṣṭākṣa̍rēṇa gāya̠trīmuda̍jaya-nmi̠trō navā̎kṣarēṇa tri̠vṛta̠gg̠ stōma̠muda̍jaya̠- [stōma̠muda̍jayat, varu̍ṇō̠ daśā̎kṣarēṇa] 43

-dvaru̍ṇō̠ daśā̎kṣarēṇa vi̠rāja̠-muda̍jaya̠dindra̠ ēkā̍daśākṣarēṇa tri̠ṣṭubha̠-muda̍jaya̠-dviśvē̍ dē̠vā dvāda̍śākṣarēṇa̠ jaga̍tī̠muda̍jaya̠n vasa̍va̠strayō̍ daśākṣarēṇa trayōda̠śagg​ stōma̠muda̍jaya-nru̠drāśchatu̍rdaśākṣarēṇa chaturda̠śagg​ stōma̠muda̍jayannādi̠tyāḥ pañcha̍daśākṣarēṇa pañchada̠śagg​ stōma̠muda̍jaya̠nnadi̍ti̠-ṣṣōḍa̍śākṣarēṇa ṣōḍa̠śagg​ stōma̠muda̍jaya-tpra̠jāpa̍ti-ssa̠ptada̍śākṣarēṇa saptada̠śagg​ stōma̠muda̍jayat ॥ 44 ॥
(tri̠vṛta̠gg̠ stōma̠muda̍jaya̠-thṣaṭcha̍tvārigṃśachcha) (a. 11)

u̠pa̠yā̠magṛ̍hītō-‘si nṛ̠ṣada̍-ntvā dru̠ṣada̍-mbhuvana̠sada̠mindrā̍ya̠ juṣṭa̍-ṅgṛhṇāmyē̠ṣa tē̠ yōni̠rindrā̍ya tvōpayā̠magṛ̍hītō-‘syaphsu̠ṣada̍-ntvā ghṛta̠sada̍ṃ vyōma̠sada̠mindrā̍ya̠ juṣṭa̍-ṅgṛhṇāmyē̠ṣa tē̠ yōni̠rindrā̍ya tvōpayā̠magṛ̍hītō-‘si pṛthivi̠ṣada̍-ntvā-‘ntarikṣa̠sada̍-nnāka̠sada̠mindrā̍ya̠ juṣṭa̍-ṅgṛhṇāmyē̠ṣa tē̠ yōni̠rindrā̍ya tvā ॥ yē grahā̎ḥ pañchaja̠nīnā̠ yēṣā̎-nti̠sraḥ pa̍rama̠jāḥ । daivya̠ḥ kōśa̠- [daivya̠ḥ kōśa̍ḥ, samu̍bjitaḥ ।] 45

-ssamu̍bjitaḥ । tēṣā̠ṃ viśi̍priyāṇā̠-miṣa̠mūrja̠gṃ̠ sama̍grabhī-mē̠ṣa tē̠ yōni̠rindrā̍ya tvā ॥ a̠pāgṃ rasa̠mudva̍yasa̠gṃ̠ sūrya̍raśmigṃ sa̠mābhṛ̍tam । a̠pāgṃ rasa̍sya̠ yō rasa̠staṃ vō̍ gṛhṇāmyutta̠mamē̠ṣa tē̠ yōni̠rindrā̍ya tvā ॥ a̠yā vi̠ṣṭhā ja̠naya̠n karva̍rāṇi̠ sa hi ghṛṇi̍ru̠ru-rvarā̍ya gā̠tuḥ । sa pratyudai̎-ddha̠ruṇō maddhvō̠ agra̠gg̠ svāyā̠ṃ ya-tta̠nuvā̎-nta̠nūmaira̍yata । u̠pa̠yā̠magṛ̍hītō-‘si pra̠jāpa̍tayē tvā̠ juṣṭa̍-ṅgṛhṇāmyē̠ṣa tē̠ yōni̍ḥ pra̠jāpa̍tayē tvā ॥ 46 ॥
(kōśa̍-sta̠nuvā̠n-trayō̍daśa cha) (a. 12)

anvaha̠ māsā̠ anvidvanā̠nyanvōṣa̍dhī̠ranu̠ parva̍tāsaḥ । anvindra̠gṃ̠ rōda̍sī vāvaśā̠nē anvāpō̍ ajihata̠ jāya̍mānam ॥ anu̍ tē dāyi ma̠ha i̍ndri̠yāya̍ sa̠trā tē̠ viśva̠manu̍ vṛtra̠hatyē̎ । anu̍ kṣa̠tramanu̠ sahō̍ yaja̠trēndra̍ dē̠vēbhi̠ranu̍ tē nṛ̠ṣahyē̎ ॥ i̠ndrā̠ṇīmā̠su nāri̍ṣu su̠patnī̍-ma̠hama̍śravam । na hya̍syā apa̠ra-ñcha̠na ja̠rasā̠ [ja̠rasā̎, mara̍tē̠ pati̍ḥ ।] 47

mara̍tē̠ pati̍ḥ ॥ nāhami̍ndrāṇi rāraṇa̠ sakhyu̍-rvṛ̠ṣāka̍pēr-ṛ̠tē । yasyē̠damapyagṃ̍ ha̠viḥ pri̠ya-ndē̠vēṣu̠ gachCha̍ti ॥yō jā̠ta ē̠va pra̍tha̠mō mana̍svā-ndē̠vō dē̠vān kratu̍nā pa̠ryabhū̍ṣat । yasya̠ śuṣmā̠drōda̍sī̠ abhya̍sētā-nnṛ̠ṃṇasya̍ ma̠hnā sa ja̍nāsa̠ indra̍ḥ ॥ ā tē̍ ma̠ha i̍ndrō̠tyu̍gra̠ sama̍nyavō̠ ya-thsa̠mara̍nta̠ sēnā̎ḥ । patā̍ti di̠dyunnarya̍sya bāhu̠vō-rmā tē̠ [bāhu̠vō-rmā tē̎, manō̍] 48

manō̍ viṣva̠driya̠g vi chā̍rīt ॥ mā nō̍ mardhī̠rā bha̍rā da̠ddhi tanna̠ḥ pra dā̠śuṣē̠ dāta̍vē̠ bhūri̠ ya-ttē̎ । navyē̍ dē̠ṣṇē śa̠stē a̠smi-nta̍ u̠kthē pra bra̍vāma va̠yami̍ndra stu̠vanta̍ḥ ॥ ā tū bha̍ra̠ māki̍rē̠ta-tpari̍ ṣṭhā-dvi̠dmā hi tvā̠ vasu̍pati̠ṃ vasū̍nām । indra̠ ya-ttē̠ māhi̍na̠-ndatra̠-mastya̠smabhya̠-ntaddha̍ryaśva̠ [taddha̍ryaśva, pra ya̍ndhi ।] 49

pra ya̍ndhi ॥ pra̠dā̠tāragṃ̍ havāmaha̠ indra̠mā ha̠viṣā̍ va̠yam । u̠bhā hi hastā̠ vasu̍nā pṛ̠ṇasvā ” pra ya̍chCha̠ dakṣi̍ṇā̠dōta sa̠vyāt ॥ pra̠dā̠tā va̠jrī vṛ̍ṣa̠bhastu̍rā̠ṣāṭChu̠ṣmī rājā̍ vṛtra̠hā sō̍ma̠pāvā̎ । a̠smin. ya̠jñē ba̠r̠hiṣyā ni̠ṣadyāthā̍ bhava̠ yaja̍mānāya̠ śaṃ yōḥ ॥ indra̍-ssu̠trāmā̠ svavā̠gṃ̠ avō̍bhi-ssumṛḍī̠kō bha̍vatu vi̠śvavē̍dāḥ । bādha̍tā̠-ndvēṣō̠ abha̍ya-ṅkṛṇōtu su̠vīrya̍sya̠ [su̠vīrya̍sya, pata̍ya-ssyāma ।] 50

pata̍ya-ssyāma ॥ tasya̍ va̠yagṃ su̍ma̠tau ya̠jñiya̠syāpi̍ bha̠drē sau̍mana̠sē syā̍ma । sa su̠trāmā̠ svavā̠gṃ̠ indrō̍ a̠smē ā̠rāchchi̠-ddvēṣa̍-ssanu̠ta-ryu̍yōtu ॥ rē̠vatī̎-rna-ssadha̠māda̠ indrē̍ santu tu̠vivā̍jāḥ । kṣu̠mantō̠ yābhi̠-rmadē̍ma ॥ prōṣva̍smai purōra̠thamindrā̍ya śū̠ṣama̍rchata । a̠bhīkē̍ chidu lōka̠kṛ-thsa̠ṅgē sa̠mathsu̍ vṛtra̠hā । a̠smāka̍-mbōdhi chōdi̠tā nabha̍ntā-manya̠kēṣā̎m । jyā̠kā adhi̠ dhanva̍su ॥ 51 ॥
(ja̠rasā̠-mā tē̍-haryaśva-su̠vīrya̠syā-ddhyē-ka̍-ñcha ) (a. 13)

(pā̠ka̠ya̠jñagṃ-sagg​śra̍vāḥ-pa̠rōkṣa̍ṃ-ba̠r̠hiṣō̠-‘haṃ -dhru̠vā-maga̠nmētyā̍ha̠ -dēva̍ savita-rdē̠vasyā̠haṃ-kṣa̠trasyōlagg̠ṃvāja̍syē̠ma-ma̠gnirēkā̎kṣarēṇō -payā̠magṛ̍hītō̠-‘-syanvaha̠ māsā̠-strayō̍daśa ।)

(pā̠ka̠ya̠jñaṃ-pa̠rōkṣa̍ṃ-dhru̠vāṃvi sṛ̍jatē-cha na̠-ssarva̍vīrā̠ṃ – pata̍ya-ssyō̠-maika̍pañchā̠śat । )

(pā̠ka̠ya̠jñam, dhanva̍su)

॥ hari̍ ōm ॥

॥ kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-mprathamakāṇḍē saptamaḥ praśna-ssamāptaḥ ॥