Print Friendly, PDF & Email

kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-mprathamakāṇḍē aṣamaḥ praśnaḥ – rājasūyaḥ

ō-nnamaḥ paramātmanē, śrī mahāgaṇapatayē namaḥ,
śrī gurubhyō namaḥ । ha̠ri̠ḥ ōm ॥

anu̍matyai purō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-nnirva̍pati dhē̠nu-rdakṣi̍ṇā̠ yē pra̠tyañcha̠-śśamyā̍yā ava̠śīya̍ntē̠ ta-nnair-ṛ̠ta-mēka̍kapāla-ṅkṛ̠ṣṇaṃ vāsa̍ḥ kṛ̠ṣṇatū̍ṣa̠-ndakṣi̍ṇā̠ vīhi̠ svāhā-”hu̍ti-ñjuṣā̠ṇa ē̠ṣa tē̍ nir-ṛtē bhā̠gō bhūtē̍ ha̠viṣma̍tyasi mu̠ñchēma-magṃha̍sa̠-ssvāhā̠ namō̠ ya i̠da-ñcha̠kārā̍-”di̠tya-ñcha̠ru-nnirva̍pati̠ varō̠ dakṣi̍ṇā-”gnāvaiṣṇa̠va-mēkā̍daśakapālaṃ vāma̠nō va̠hī dakṣi̍ṇā ‘gnīṣō̠mīya̠- [dakṣi̍ṇā ‘gnīṣō̠mīya̎m, ēkā̍daśakapāla̠gṃ̠ hira̍ṇya̠ṃ] 1

-mēkā̍daśakapāla̠gṃ̠ hira̍ṇya̠-ndakṣi̍ṇai̠ndra-mēkā̍daśakapāla-mṛṣa̠bhō va̠hī dakṣi̍ṇā-”gnē̠ya-ma̠ṣṭāka̍pālamai̠ndra-ndaddhyṛ̍ṣa̠bhō va̠hī dakṣi̍ṇaindrā̠gna-ndvāda̍śakapālaṃ vaiśvadē̠va-ñcha̠ru-mpra̍thama̠jō va̠thsō dakṣi̍ṇā sau̠myagg​ śyā̍mā̠ka-ñcha̠ruṃ vāsō̠ dakṣi̍ṇā̠ sara̍svatyai cha̠rugṃ sara̍svatē cha̠ru-mmi̍thu̠nau gāvau̠ dakṣi̍ṇā ॥ 2 ॥
(a̠gnī̠ṣō̠mīya̠ṃ-chatu̍strigṃśachcha) (a. 1)

ā̠gnē̠yama̠ṣṭāka̍pāla̠-nnirva̍pati sau̠mya-ñcha̠rugṃ sā̍vi̠traṃ-dvāda̍śakapālagṃ sārasva̠ta-ñcha̠ru-mpau̠ṣṇa-ñcha̠ru-mmā̍ru̠tagṃ sa̠ptaka̍pālaṃ vaiśvadē̠vī-mā̠mikṣā̎-ndyāvāpṛthi̠vya̍-mēka̍kapālam ॥ 3 ॥
(ā̠gnē̠yagṃ sau̠mya-mmā̍ru̠ta-ma̠ṣṭāda̍śa) (a. 2)

ai̠ndrā̠gna-mēkā̍daśakapāla-mmāru̠tī-mā̠mikṣā̎ṃ vāru̠ṇī-mā̠mikṣā̎-ṅkā̠yamēka̍kapāla-mpraghā̠syān̍. havāmahē ma̠rutō̍ ya̠jñavā̍hasaḥ kara̠mbhēṇa̍ sa̠jōṣa̍saḥ ॥ mō ṣū ṇa̍ indra pṛ̠thsu dē̠vāstu̍ sma tē śuṣminnava̠yā । ma̠hī hya̍sya mī̠ḍhuṣō̍ ya̠vyā । ha̠viṣma̍tō ma̠rutō̠ vanda̍tē̠ gīḥ ॥ ya-dgrāmē̠ yadara̍ṇyē̠ ya-thsa̠bhāyā̠ṃ yadi̍ndri̠yē । yachChū̠drē yada̠rya̍ ēna̍śchakṛ̠mā va̠yam । yadē ka̠syādhi̠ dharma̍ṇi̠ tasyā̍va̠yaja̍namasi̠ svāhā̎ ॥ akra̠n karma̍ karma̠kṛta̍-ssa̠ha vā̠chā ma̍yōbhu̠vā । dē̠vēbhya̠ḥ karma̍ kṛ̠tvā-‘sta̠-mprēta̍ sudānavaḥ ॥ 4 ॥
(va̠yaṃya-dvigṃ̍śa̠tiścha̍) (a. 3)

a̠gnayē-‘nī̍kavatē purō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-nnirva̍pati sā̠kagṃ sūryē̍ṇōdya̠tā ma̠rudbhya̍-ssāntapa̠nēbhyō̍ ma̠ddhyandi̍nē cha̠ru-mma̠rudbhyō̍ gṛhamē̠dhibhya̠-ssarvā̍sā-ndu̠gdhē sā̠ya-ñcha̠ru-mpū̠rṇā da̍rvi̠ parā̍pata̠ supū̎rṇā̠ puna̠rā pa̍ta । va̠snēva̠ vi krī̍ṇāvahā̠ iṣa̠mūrjagṃ̍ śatakratō ॥ dē̠hi mē̠ dadā̍mi tē̠ ni mē̍ dhēhi̠ ni tē̍ dadhē । ni̠hāra̠minni mē̍ harā ni̠ hāra̠- [ni̠ hāra̎m, ni ha̍rāmi tē ।] 5

-nni ha̍rāmi tē ॥ ma̠rudbhya̍ḥ krī̠ḍibhya̍ḥ purō̠ḍāśagṃ̍ sa̠ptaka̍pāla̠-nnirva̍pati sā̠kagṃ sūryē̍ṇōdya̠tā-”gnē̠ya-ma̠ṣṭāka̍pāla̠-nnirva̍pati sau̠mya-ñcha̠rugṃ sā̍vi̠tra-ndvāda̍śakapālagṃ sārasva̠ta-ñcha̠ru-mpau̠ṣṇa-ñcha̠rumai̎mdrā̠gna-mēkā̍daśakapāla-mai̠ndra-ñcha̠ruṃ vai̎śvakarma̠ṇa-mēka̍kapālam ॥ 6 ॥
(ha̠rā̠ ni̠hāra̍n-tri̠gṃ̠śachcha̍) (a. 4)

sōmā̍ya pitṛ̠matē̍ purō̠ḍāśa̠gṃ̠ ṣaṭka̍pāla̠-nnirva̍pati pi̠tṛbhyō̍ bar​hi̠ṣadbhyō̍ dhā̠nāḥ pi̠tṛbhyō̎-‘gniṣvā̠ttēbhyō̍ ‘bhivā̠nyā̍yai du̠gdhē ma̠nthamē̠ta-ttē̍ tata̠ yē cha̠ tvā-manvē̠ta-ttē̍ pitāmaha prapitāmaha̠ yē cha̠ tvāmanvatra̍ pitarō yathābhā̠ga-mma̍ndaddhvagṃ susa̠ndṛśa̍-ntvā va̠ya-mmagha̍va-nmandiṣī̠mahi̍ । pranū̠na-mpū̠rṇava̍ndhura-sstu̠tō yā̍si̠ vaśā̠gṃ̠ anu̍ । yōjā̠ nvi̍ndra tē̠ harī̎ ॥ 7 ॥

akṣa̠nnamī̍madanta̠ hyava̍ pri̠yā a̍dhūṣata । astō̍ṣata̠ svabhā̍navō̠ viprā̠ navi̍ṣṭhayā ma̠tī । yōjā̠ nvi̍ndra tē̠ harī̎ ॥ akṣa̍-npi̠tarō-‘mī̍madanta pi̠tarō-‘tī̍tṛpanta pi̠tarō-‘mī̍mṛjanta pi̠tara̍ḥ ॥ parē̍ta pitara-ssōmyā gambhī̠raiḥ pa̠thibhi̍ḥ pū̠rvyaiḥ । athā̍ pi̠tṛn-thsu̍vi̠datrā̠gṃ̠ apī̍ta ya̠mēna̠ yē sa̍dha̠māda̠-mmada̍nti ॥ manō̠ nvā hu̍vāmahē nārāśa̠gṃ̠sēna̠ stōmē̍na pitṛ̠ṇā-ñcha̠ manma̍bhiḥ ॥ ā [ā, na̠ ē̠tu̠ mana̠ḥ puna̠ḥ kratvē̠] 8

na̍ ētu̠ mana̠ḥ puna̠ḥ kratvē̠ dakṣā̍ya jī̠vasē̎ । jyōkcha̠ sūrya̍-ndṛ̠śē ॥ puna̍rnaḥ pi̠tarō̠ manō̠ dadā̍tu̠ daivyō̠ jana̍ḥ । jī̠vaṃ vrātagṃ̍ sachēmahi ॥ yada̠ntari̍kṣa-mpṛthi̠vīmu̠ta dyāṃ yanmā̠tara̍-mpi̠tara̍ṃ vā jihigṃsi̠ma । a̠gni-rmā̠ tasmā̠dēna̍sō̠ gār​ha̍patya̠ḥ pra mu̍ñchatu duri̠tā yāni̍ chakṛ̠ma ka̠rōtu̠ mā-ma̍nē̠nasa̎m ॥ 9 ॥
(harī̠-manma̍bhi̠rā-chatu̍śchatvārigṃśachcha) (a. 5)

pra̠ti̠pū̠ru̠ṣamēka̍kapālā̠-nnirva̍pa̠tyēka̠-mati̍rikta̠ṃ yāva̍ntō gṛ̠hyā̎-ssmastēbhya̠ḥ kama̍kara-mpaśū̠nāgṃ śarmā̍si̠ śarma̠ yaja̍mānasya̠ śarma̍ mē ya̠chChaika̍ ē̠va ru̠drō na dvi̠tīyā̍ya tastha ā̠khustē̍ rudra pa̠śusta-ñju̍ṣasvai̠ṣa tē̍ rudra bhā̠ga-ssa̠ha svasrā-‘mbi̍kayā̠ ta-ñju̍ṣasva bhēṣa̠ja-ṅgavē-‘śvā̍ya̠ puru̍ṣāya bhēṣa̠jamathō̍ a̠smabhya̍-mbhēṣa̠jagṃ subhē̍ṣaja̠ṃ- [subhē̍ṣajam, yathā-‘sa̍ti ।] 10

-~ṃyathā-‘sa̍ti । su̠ga-mmē̠ṣāya̍ mē̠ṣyā̍ avā̎mba ru̠dra-ma̍dima̠hyava̍ dē̠va-ntyra̍mbakam । yathā̍ na̠-śśrēya̍sa̠ḥ kara̠-dyathā̍ nō̠ vasya̍sa̠ḥ kara̠-dyathā̍ naḥ paśu̠mata̠ḥ kara̠-dyathā̍ nō vyavasā̠yayā̎t ॥ tyra̍mbakaṃ yajāmahē suga̠ndhi-mpu̍ṣṭi̠vardha̍nam । u̠rvā̠ru̠ka-mi̍va̠ bandha̍nā-nmṛ̠tyō-rmu̍kṣīya̠ mā-‘mṛtā̎t ॥ ē̠ṣa tē̍ rudra bhā̠gasta-ñju̍ṣasva̠ tēnā̍va̠sēna̍ pa̠rō mūja̍va̠tō-‘tī̠hya va̍tatadhanvā̠ pinā̍kahasta̠ḥ kṛtti̍vāsāḥ ॥ 11 ॥
(subhē̍ṣaja-mihi̠ trīṇi̍ cha) (a. 6)

ai̠ndrā̠gna-ndvāda̍śakapālaṃ vaiśvadē̠va-ñcha̠rumindrā̍ya̠ śunā̠sīrā̍ya purō̠ḍāśa̠-ndvāda̍śakapālaṃ vāya̠vya̍-mpaya̍-ssau̠ryamēka̍kapāla-ndvādaśaga̠vagṃ sīra̠-ndakṣi̍ṇā- ”gnē̠ya-ma̠ṣṭāka̍pāla̠-nnirva̍pati rau̠dra-ṅgā̍vīdhu̠ka-ñcha̠rumai̠ndra-ndadhi̍ vāru̠ṇaṃ ya̍va̠maya̍-ñcha̠ruṃ va̠hinī̍ dhē̠nu-rdakṣi̍ṇā̠ yē dē̠vāḥ pu̍ra̠ssadō̠-‘gninē̎trā dakṣiṇa̠sadō̍ ya̠manē̎trāḥ paśchā̠thsada̍-ssavi̠tṛnē̎trā uttara̠sadō̠ varu̍ṇanētrā upari̠ṣadō̠ bṛha̠spati̍nētrā rakṣō̠haṇa̠stē na̍ḥ pāntu̠ tē nō̍-‘vantu̠ tēbhyō̠ [tē nō̍-‘vantu̠ tēbhya̍ḥ, nama̠stēbhya̠-ssvāhā̠] 12

nama̠stēbhya̠-ssvāhā̠ samū̍ḍha̠gṃ̠ rakṣa̠-ssanda̍̍gdha̠gṃ̠ rakṣa̍ i̠dama̠hagṃ rakṣō̠-‘bhi sa-nda̍hāmya̠gnayē̍ rakṣō̠ghnē svāhā̍ ya̠māya̍ savi̠trē varu̍ṇāya̠ bṛha̠spata̍yē̠ duva̍svatē rakṣō̠ghnē svāhā̎ praṣṭivā̠hī rathō̠ dakṣi̍ṇā dē̠vasya̍ tvā savi̠tuḥ pra̍sa̠vē̎-‘śvinō̎-rbā̠hubhyā̎-mpū̠ṣṇō hastā̎bhyā̠gṃ̠ rakṣa̍sō va̠dha-ñju̍hōmi ha̠tagṃ rakṣō-‘va̍dhiṣma̠ rakṣō̠ ya-dvastē̠ ta-ddakṣi̍ṇā ॥ 13 ॥
(tēbhya̠ḥ-pañcha̍chatvārigṃśachcha) (a. 7)

dhā̠trē pu̍rō̠ḍāśa̠-ndvāda̍śakapāla̠-nnirva̍pa̠tyanu̍matyai cha̠rugṃ rā̠kāyai̍ cha̠rugṃ si̍nīvā̠lyai cha̠ru-ṅku̠hvai̍ cha̠ru-mmi̍thu̠nau gāvau̠ dakṣi̍ṇā ”gnāvaiṣṇa̠va-mēkā̍daśakapāla̠-nnirva̍patyaindrāvaiṣṇa̠va-mēkā̍daśakapālaṃ vaiṣṇa̠va-ntri̍kapā̠laṃ vā̍ma̠nō va̠hī dakṣi̍ṇā-‘gnīṣō̠mīya̠-mēkā̍daśakapāla̠-nnirva̍patīndrāsō̠mīya̠- mēkā̍daśakapālagṃ sau̠mya-ñcha̠ru-mba̠bhru-rdakṣi̍ṇā sōmāpau̠ṣṇa-ñcha̠ru-nnirva̍patyaindrā pau̠ṣṇa-ñcha̠ru-mpau̠ṣṇa-ñcha̠rugg​ śyā̠mō dakṣi̍ṇā vaiśvāna̠ra-ndvāda̍śakapāla̠-nnirva̍pati̠ hira̍ṇya̠-ndakṣi̍ṇā vāru̠ṇaṃ ya̍va̠maya̍-ñcha̠rumaśvō̠ dakṣi̍ṇā ॥ 14 ॥
(vai̠śvā̠na̠ra-ndvāda̍śakapāla̠-nni̠-raṣṭau cha̍) (a. 8)

bā̠r̠ha̠spa̠tya-ñcha̠ru-nnirva̍pati bra̠hmaṇō̍ gṛ̠hē śi̍tipṛ̠ṣṭhō dakṣi̍ṇai̠ndra-mēkā̍daśakapālagṃ rāja̠nya̍sya gṛ̠ha ṛ̍ṣa̠bhō dakṣi̍ṇā-”di̠tya-ñcha̠ru-mmahi̍ṣyai gṛ̠hē dhē̠nu-rdakṣi̍ṇā nair-ṛ̠ta-ñcha̠ru-mpa̍rivṛ̠ktyai̍ gṛ̠hē kṛ̠ṣṇānā̎ṃ vrīhī̠ṇā-nna̠khani̍rbhinna-ṅkṛ̠ṣṇā kū̠ṭā dakṣi̍ṇā ”gnē̠yama̠ṣṭāka̍pālagṃ sēnā̠nyō̍ gṛ̠hē hira̍ṇya̠-ndakṣi̍ṇā vāru̠ṇa-ndaśa̍kapālagṃ sū̠tasya̍ gṛ̠hē ma̠hāni̍raṣṭō̠ dakṣi̍ṇā māru̠tagṃ sa̠ptaka̍pāla-ṅgrāma̠ṇyō̍ gṛ̠hē pṛśñi̠-rdakṣi̍ṇā sāvi̠tra-ndvāda̍śakapālaṃ- [dvāda̍śakapālam, kṣa̠ttu-rgṛ̠ha] 15

-kṣa̠ttu-rgṛ̠ha u̍paddhva̠stō dakṣi̍ṇā-”śvi̠na-ndvi̍kapā̠lagṃ sa̍ṅgrahī̠tu-rgṛ̠hē sa̍vā̠tyau̍ dakṣi̍ṇā pau̠ṣṇa-ñcha̠ru-mbhā̍gadu̠ghasya̍ gṛ̠hē śyā̠mō dakṣi̍ṇā rau̠dra-ṅgā̍vīdhu̠ka-ñcha̠ruma̍kṣāvā̠pasya̍ gṛ̠hē śa̠bala̠ udvā̍rō̠ dakṣi̠ṇēndrā̍ya su̠trāṃṇē̍ purō̠ḍāśa̠mēkā̍daśakapāla̠-mprati̠ nirva̍pa̠tīndrā̍yāgṃhō̠muchē̠ ‘ya-nnō̠ rājā̍ vṛtra̠hā rājā̍ bhū̠tvā vṛ̠traṃ va̍ddhyā-nmaitrābār​haspa̠tya-mbha̍vati śvē̠tāyai̎ śvē̠tava̍thsāyai du̠gdhē sva̍yammū̠rtē sva̍yammathi̠ta ājya̠ āśva̍tthē̠ [āśva̍tthē, pātrē̠ chatu̍ssraktau] 16

pātrē̠ chatu̍ssraktau svayamavapa̠nnāyai̠ śākhā̍yai ka̠rṇāg​śchāka̍rṇāg​ścha taṇḍu̠lān vi chi̍nuyā-dyēka̠rṇā-ssa paya̍si bār​haspa̠tyō yē-‘ka̍rṇā̠-ssa ājyē̍ mai̠tra-ssva̍yaṅkṛ̠tā vēdi̍-rbhavati svayandi̠na-mba̠r̠hi-ssva̍yaṅkṛ̠ta i̠ddhma-ssaiva śvē̠tā śvē̠tava̍thsā̠ dakṣi̍ṇā ॥ 17 ॥
(sāvi̠tra-ndvāda̍śakapāla̠-māśva̍tthē̠ traya̍strigṃśachcha) (a. 9)

a̠gnayē̍ gṛ̠hapa̍tayē purō̠ḍāśa̍ma̠ṣṭāka̍pāla̠-nnirva̍pati kṛ̠ṣṇānā̎ṃ vrīhī̠ṇāgṃ sōmā̍ya̠ vana̠spata̍yē śyāmā̠ka-ñcha̠rugṃ sa̍vi̠trē sa̠tyapra̍savāya purō̠ḍāśa̠-ndvāda̍śakapāla-māśū̠nāṃ vrī̍hī̠ṇāgṃ ru̠drāya̍ paśu̠pata̍yē gāvīdhu̠ka-ñcha̠ru-mbṛha̠spata̍yē vā̠chaspata̍yē naivā̠ra-ñcha̠rumindrā̍ya jyē̠ṣṭhāya̍ purō̠ḍāśa̠-mēkā̍daśakapāla-mma̠hāvrī̍hīṇā-mmi̠trāya̍ sa̠tyāyā̠-”mbānā̎-ñcha̠ruṃ varu̍ṇāya̠ dharma̍patayē yava̠maya̍-ñcha̠rugṃ sa̍vi̠tā tvā̎ prasa̠vānāgṃ̍ suvatāma̠gni-rgṛ̠hapa̍tīnā̠gṃ̠ sōmō̠ vana̠spatī̍nāgṃ ru̠draḥ pa̍śū̠nāṃ- [pa̍śū̠nām, bṛha̠spati̍-rvā̠chāmindrō̎] 18

-bṛha̠spati̍-rvā̠chāmindrō̎ jyē̠ṣṭhānā̎-mmi̠tra-ssa̠tyānā̠ṃ varu̍ṇō̠ dharma̍patīnā̠ṃ yē dē̍vā dēva̠suva̠-sstha ta i̠ma-mā̍muṣyāya̠ṇa-ma̍nami̠trāya̍ suvaddhva-mmaha̠tē kṣa̠trāya̍ maha̠ta ādhi̍patyāya maha̠tē jāna̍rājyāyai̠ṣa vō̍ bharatā̠ rājā̠ sōmō̠-‘smāka̍-mbrāhma̠ṇānā̠gṃ̠ rājā̠ prati̠ tyannāma̍ rā̠jya-ma̍dhāyi̠ svā-nta̠nuva̠ṃ varu̍ṇō aśiśrē̠chChuchē̎-rmi̠trasya̠ vratyā̍ abhū̠māma̍nmahi maha̠ta ṛ̠tasya̠ nāma̠ sarvē̠ vrātā̠ varu̍ṇasyābhūva̠n vi mi̠tra ēvai̠-rarā̍ti-matārī̠dasū̍ṣudanta ya̠jñiyā̍ ṛ̠tēna̠ vyu̍ tri̠tō ja̍ri̠māṇa̍-nna āna̠-ḍviṣṇō̠ḥ kramō̍-‘si̠ viṣṇōḥ̎ krā̠ntama̍si̠ viṣṇō̠-rvikrā̎mta-masi ॥ 19 ॥
(pa̠śū̠nāṃvrātā̠ḥ-pañcha̍vigṃśatiścha) (a. 10)

a̠rthēta̍-ssthā̠-‘pā-mpati̍rasi̠ vṛṣā̎-‘syū̠rmi-rvṛ̍ṣasē̠nō̍-‘si vraja̠kṣita̍-sstha ma̠rutā̠mōja̍-sstha̠ sūrya̍varchasa-sstha̠ sūrya̍tvachasa-sstha̠ māndā̎-sstha̠ vāśā̎-sstha̠ śakva̍rī-sstha viśva̠bhṛta̍-sstha jana̠bhṛta̍-ssthā̠-‘gnēstē̍ja̠syā̎-ssthā̠-‘pāmōṣa̍dhīnā̠gṃ̠ rasa̍-ssthā̠-‘pō dē̠vī-rmadhu̍matīragṛhṇa̠nnūrja̍svatī rāja̠sūyā̍ya̠ chitā̍nāḥ ॥ yābhi̍-rmi̠trāvaru̍ṇāva̠-bhyaṣi̍ñcha̠n̠. yābhi̠-rindra̠mana̍ya̠nnatya rā̍tīḥ ॥ rā̠ṣṭra̠dā-sstha̍ rā̠ṣṭra-nda̍tta̠ svāhā̍ rāṣṭra̠dā-sstha̍ rā̠ṣṭrama̠muṣmai̍ datta ॥ 20 ॥
(atyē-kā̍daśa cha) (a. 11)

dēvī̍rāpa̠-ssa-mmadhu̍matī̠-rmadhu̍matībhi-ssṛjyaddhva̠-mmahi̠ varcha̍ḥ, kṣa̠triyā̍ya vanvā̠nā anā̍dhṛṣṭā-ssīda̠tōrja̍svatī̠rmahi̠ varcha̍ḥ, kṣa̠triyā̍ya̠ dadha̍tī̠rani̍bhṛṣṭamasi vā̠chō bandhu̍stapō̠jā-ssōma̍sya dā̠trama̍si śu̠krā va̍-śśu̠krēṇōtpu̍nāmi cha̠ndrāścha̠ndrēṇā̠mṛtā̍ a̠mṛtē̍na̠ svāhā̍ rāja̠sūyā̍ya̠ chitā̍nāḥ । sa̠dha̠mādō̎ dyu̠mninī̠rūrja̍ ē̠tā ani̍bhṛṣṭā apa̠syuvō̠ vasā̍naḥ ॥ pa̠styā̍su chakrē̠ varu̍ṇa-ssa̠dhastha̍ma̠pāgṃ śiśu̍- [śiśu̍ḥ, mā̠tṛta̍māsva̠ntaḥ ।] 21

-rmā̠tṛta̍māsva̠ntaḥ ॥ kṣa̠trasyōlba̍masi kṣa̠trasya̠ yōni̍ra̠syāvi̍nnō a̠gni-rgṛ̠hapa̍ti̠rāvi̍nna̠ indrō̍ vṛ̠ddhaśra̍vā̠ āvi̍nnaḥ pū̠ṣā vi̠śvavē̍dā̠ āvi̍nnau mi̠trāvaru̍ṇā vṛtā̠vṛdhā̠vāvi̍nnē̠ dyāvā̍pṛthi̠vī dhṛ̠tavra̍tē̠ āvi̍nnā dē̠vyadi̍ti-rviśvarū̠pyāvi̍nnō̠ ‘yama̠sāvā̍muṣyāya̠ṇō̎-‘syāṃ vi̠śya̍smi-nrā̠ṣṭrē ma̍ha̠tē kṣa̠trāya̍ maha̠ta ādhi̍patyāya maha̠tē jāna̍rājyāyai̠ṣa vō̍ bharatā̠ rājā̠ sōmō̠-‘smāka̍-mbrāhma̠ṇānā̠gṃ̠ rājēndra̍sya̠ [rājēndra̍sya, vajrō̍-‘si̠] 22

vajrō̍-‘si̠ vārtra̍ghna̠stvayā̠ yaṃ vṛ̠traṃ va̍ddhyāchChatru̠bādha̍nā-sstha pā̠ta mā̎ pra̠tyañcha̍-mpā̠ta mā̍ ti̠ryañcha̍ma̠nvañcha̍-mmā pāta di̠gbhyō mā̍ pāta̠ viśvā̎bhyō mā nā̠ṣṭrābhya̍ḥ pāta̠ hira̍ṇyavarṇā-vu̠ṣasā̎m ~ṃvirō̠kē-‘ya̍ssthūṇā̠-vudi̍tau̠ sūrya̠syā-” rō̍hataṃ varuṇa mitra̠ garta̠-ntata̍śchakṣāthā̠madi̍ti̠-nditi̍-ñcha ॥ 23 ॥
(śiśu̠-rindra̠syai-ka̍chatvārigṃśachcha) (a. 12)

sa̠midha̠mā ti̍ṣṭha gāya̠trī tvā̠ Chanda̍sāmavatu tri̠vṛthstōmō̍ rathanta̠ragṃ sāmā̠gni-rdē̠vatā̠ brahma̠ dravi̍ṇamu̠grāmā ti̍ṣṭha tri̠ṣṭu-ptvā̠ Chanda̍sāmavatu pañchada̠śa-sstōmō̍ bṛ̠ha-thsāmēndrō̍ dē̠vatā̎ kṣa̠tra-ndravi̍ṇaṃ vi̠rāja̠mā ti̍ṣṭha̠ jaga̍tī tvā̠ Chanda̍sāmavatu saptada̠śa-sstōmō̍ vairū̠pagṃ sāma̍ ma̠rutō̍ dē̠vatā̠ vi-ḍdravi̍ṇa̠-mudī̍chī̠mā-ti̍ṣṭhānu̠ṣṭu-ptvā̠ – [ti̍ṣṭhānu̠ṣṭu-ptvā̎, Chanda̍sā-] 24

Chanda̍sā-mavatvēkavi̠gṃ̠śa-sstōmō̍ vairā̠jagṃ sāma̍ mi̠trāvaru̍ṇau dē̠vatā̠ bala̠-ndravi̍ṇa-mū̠rdhvāmā ti̍ṣṭha pa̠ṅktistvā̠ Chanda̍sāmavatu triṇavatrayastri̠gṃ̠śau stōmau̍ śākvararaiva̠tē sāma̍nī̠ bṛha̠spati̍-rdē̠vatā̠ varchō̠ dravi̍ṇa-mī̠dṛ-ñchā̎nyā̠dṛ-ñchai̍tā̠dṛ-ñcha̍ prati̠dṛ-ñcha̍ mi̠taścha̠ sammi̍taścha̠ sabha̍rāḥ । śu̠krajyō̍tiścha chi̠trajyō̍tiścha sa̠tyajyō̍tiścha̠ jyōti̍ṣmāg​ścha sa̠tyaścha̍rta̠pāśchā- [sa̠tyaścha̍rta̠pāścha̍, atyagṃ̍hāḥ ।] 25

-‘tyagṃ̍hāḥ । a̠gnayē̠ svāhā̠ sōmā̍ya̠ svāhā̍ savi̠trē svāhā̠ sara̍svatyai̠ svāhā̍ pū̠ṣṇē svāhā̠ bṛha̠spata̍yē̠ svāhēndrā̍ya̠ svāhā̠ ghōṣā̍ya̠ svāhā̠ ślōkā̍ya̠ svāhā ‘gṃśā̍ya̠ svāhā̠ bhagā̍ya̠ svāhā̠ kṣētra̍sya̠ pata̍yē̠ svāhā̍ pṛthi̠vyai svāhā̠ ‘ntari̍kṣāya̠ svāhā̍ di̠vē svāhā̠ sūryā̍ya̠ svāhā̍ cha̠ndrama̍sē̠ svāhā̠ nakṣa̍trēbhya̠-ssvāhā̠ ‘dbhya-ssvāhauṣa̍dhībhya̠-ssvāhā̠ vana̠spati̍bhya̠-ssvāhā̍ charācha̠rēbhya̠-ssvāhā̍ paripla̠vēbhya̠-ssvāhā̍ sarīsṛ̠pēbhya̠-ssvāhā̎ ॥ 26 ॥
(a̠nu̠ṣṭuptva̍-rta̠pāścha̍ – sarīsṛ̠pēbhya̠-ssvāhā̎) (a. 13)

sōma̍sya̠ tviṣi̍rasi̠ tavē̍va mē̠ tviṣi̍-rbhūyāda̠mṛta̍masi mṛ̠tyō-rmā̍ pāhi di̠dyōnmā̍ pā̠hyavē̎ṣṭā danda̠śūkā̠ nira̍sta̠-nnamu̍chē̠-śśira̍ḥ ॥ sōmō̠ rājā̠ varu̍ṇō dē̠vā dha̍rma̠suva̍ścha̠ yē । tē tē̠ vāchagṃ̍ suvantā̠-ntē tē̎ prā̠ṇagṃ su̍vantā̠-ntē tē̠ chakṣu̍-ssuvantā̠-ntē tē̠ śrōtragṃ̍ suvantā̠gṃ̠ sōma̍sya tvā dyu̠mnēnā̠bhi ṣi̍ñchāmya̠gnē- [ṣi̍ñchāmya̠gnēḥ, tēja̍sā̠ sūrya̍sya̠] 27

-stēja̍sā̠ sūrya̍sya̠ varcha̠sēndra̍syēndri̠yēṇa̍ mi̠trāvaru̍ṇayō-rvī̠ryē̍ṇa ma̠rutā̠mōja̍sā kṣa̠trāṇā̎-ṅkṣa̠trapa̍tira̠syati̍ di̠vaspā̍hi sa̠māva̍vṛtranna-dha̠rāgudī̍chī̠-rahi̍-mbu̠ddhniya̠manu̍ sa̠ñchara̍ntī̠stāḥ parva̍tasya vṛṣa̠bhasya̍ pṛ̠ṣṭhē nāva̍ścharanti sva̠sicha̍ iyā̠nāḥ ॥ rudra̠ yattē̠ krayī̠ para̠-nnāma̠ tasmai̍ hu̠tama̍si ya̠mēṣṭa̍masi । prajā̍patē̠ na tvadē̠tānya̠nyō viśvā̍ jā̠tāni̠ pari̠ tā ba̍bhūva । yatkā̍māstē juhu̠mastannō̍ astu va̠yagg​ syā̍ma̠ pata̍yō rayī̠ṇām ॥ 28 ॥
(a̠gnē-stai-kā̍daśa cha) (a. 14)

indra̍sya̠ vajrō̍-‘si̠ vārtra̍ghna̠stvayā̠-‘yaṃ vṛ̠traṃ va̍ddhyā-nmi̠trāvaru̍ṇayōstvā praśā̠strōḥ pra̠śiṣā̍ yunajmi ya̠jñasya̠ yōgē̍na̠ viṣṇō̠ḥ kramō̍-‘si̠ viṣṇō̎ḥ krā̠ntama̍si̠ viṣṇō̠-rvikrā̎mtamasi ma̠rutā̎-mprasa̠vē jē̍ṣamā̠pta-mmana̠-ssama̠hami̍ndri̠yēṇa̍ vī̠ryē̍ṇa paśū̠nā-mma̠nyura̍si̠ tavē̍va mē ma̠nyu-rbhū̍yā̠nnamō̍ mā̠trē pṛ̍thi̠vyai mā-‘ha-mmā̠tara̍-mpṛthi̠vīgṃ higṃ̍siṣa̠-mmā [ ] 29

mā-mmā̠tā pṛ̍thi̠vī higṃ̍sī̠diya̍da̠syāyu̍-ra̠syāyu̍-rmē dhē̠hyūrga̠syūrja̍-mmē dhēhi̠ yuṅṅa̍si̠ varchō̍-‘si̠ varchō̠ mayi̍ dhēhya̠gnayē̍ gṛ̠hapa̍tayē̠ svāhā̠ sōmā̍ya̠ vana̠spata̍yē̠ svāhēndra̍sya̠ balā̍ya̠ svāhā̍ ma̠rutā̠mōja̍sē̠ svāhā̍ ha̠gṃ̠sa-śśu̍chi̠ṣa-dvasu̍rantarikṣa̠ -saddhōtā̍ vēdi̠ṣadati̍thi-rdurōṇa̠sat । nṛ̠ṣa-dva̍ra̠sadṛ̍ta̠sa-dvyō̍ma̠sada̠bjā gō̠jā ṛ̍ta̠jā a̍dri̠jā ṛ̠ta-mbṛ̠hat ॥ 30 ॥
(hi̠gṃ̠si̠ṣa̠-mma-rta̠jā-strīṇi̍ cha) (a. 15)

mi̠trō̍-‘si̠ varu̍ṇō-‘si̠ sama̠haṃ vi̠śvai̎-rdē̠vaiḥ, kṣa̠trasya̠ nābhi̍rasi kṣa̠trasya̠ yōni̍rasi syō̠nāmā sī̍da su̠ṣadā̠mā sī̍da̠ mā tvā̍ higṃsī̠nmā mā̍ higṃsī̠nni ṣa̍sāda dhṛ̠tavra̍tō̠ varu̍ṇaḥ pa̠styā̎svā sāmrā̎jyāya su̠kratu̠-rbrahmā(3)-ntvagṃ rā̍ja-nbra̠hmā-‘si̍ savi̠tā-‘si̍ sa̠tyasa̍vō̠ brahmā(3)-ntvagṃ rā̍ja-nbra̠hmā-‘sīndrō̍-‘si sa̠tyaujā̠ [sa̠tyaujā̎ḥ, brahmā(3)ntvagṃ] 31

brahmā(3)ntvagṃ rā̍ja-nbra̠hmā-‘si̍ mi̠trō̍-‘si su̠śēvō̠ brahmā(3)-ntvagṃ rā̍ja-nbra̠hmā-‘si̠ varu̍ṇō-‘si sa̠tyadha̠rmēndra̍sya̠ vajrō̍-‘si̠ vārtra̍ghna̠stēna̍ mē raddhya̠ diśō̠-‘bhya̍yagṃ rājā̍-‘bhū̠-thsuślō̠kā~ṃ(4) suma̍ṅga̠lā~ṃ(4) satya̍rā̠jā(3)n । a̠pā-nnaptrē̠ svāhō̠rjō naptrē̠ svāhā̠-‘gnayē̍ gṛ̠hapa̍tayē̠ svāhā̎ ॥ 32 ॥
(sa̠tyaujā̎-śchatvāri̠gṃ̠śachcha̍) (a. 16)

ā̠gnē̠yama̠ṣṭāka̍pāla̠-nnirva̍pati̠ hira̍ṇya̠-ndakṣi̍ṇā sārasva̠ta-ñcha̠ruṃ va̍thsata̠rī dakṣi̍ṇā sāvi̠tra-ndvāda̍śakapāla-mupaddhva̠stō dakṣi̍ṇā pau̠ṣṇa-ñcha̠rugg​ śyā̠mō dakṣi̍ṇā bār​haspa̠tya-ñcha̠rugṃ śi̍tipṛ̠ṣṭhō dakṣi̍ṇai̠ndra-mēkā̍daśakapāla-mṛṣa̠bhō dakṣi̍ṇā vāru̠ṇa-ndaśa̍kapāla-mma̠hāni̍raṣṭō̠ dakṣi̍ṇā sau̠mya-ñcha̠ru-mba̠bhru-rdakṣi̍ṇā tvā̠ṣṭrama̠ṣṭāka̍pālagṃ śu̠ṇṭhō dakṣi̍ṇā vaiṣṇa̠va-ntri̍kapā̠laṃ vā̍ma̠nō dakṣi̍ṇā ॥ 33 ॥
(ā̠gnē̠yagṃ hira̍ṇyagṃ sārasva̠taṃ-dvicha̍tvārigṃśat ) (a. 17)

sa̠dyō dī̎kṣayanti sa̠dya-ssōma̍-ṅkrīṇanti puṇḍarisra̠jā-mpra ya̍chChati da̠śabhi̍-rvathsata̠rai-ssōma̍-ṅkrīṇāti daśa̠pēyō̍ bhavati śa̠ta-mbrā̎hma̠ṇāḥ pi̍banti saptada̠śagg​ stō̠tra-mbha̍vati prākā̠śāva̍ddhva̠ryavē̍ dadāti̠ sraja̍-mudgā̠trē ru̠kmagṃ hōtrē-‘śva̍-mprastōtṛpratiha̠rtṛbhyā̠-ndvāda̍śa paṣṭhau̠hī-rbra̠hmaṇē̍ va̠śā-mmai̎trāvaru̠ṇāya̍r​ṣa̠bha-mbrā̎hmaṇāchCha̠gṃ̠sinē̠ vāsa̍sī nēṣṭāpō̠tṛbhyā̠g̠ sthūri̍ yavāchi̠ta-ma̍chChāvā̠kāyā̍-‘na̠ḍvāha̍-ma̠gnīdhē̍ bhārga̠vō hōtā̍ bhavati śrāya̠ntīya̍-mbrahmasā̠ma-mbha̍vati vārava̠ntīya̍ magniṣṭōmasā̠magṃ sā̍rasva̠tī-ra̠pō gṛ̍hṇāti ॥ 34 ॥
(vā̠ra̠va̠ntīya̍-ñcha̠tvāri̍ cha)(ā18)

ā̠gnē̠ya-ma̠ṣṭāka̍pāla̠-nnirva̍pati̠ hira̍ṇya̠-ndakṣi̍ṇai̠ndra-mēkā̍daśakapāla-mṛṣa̠bhō dakṣi̍ṇā vaiśvadē̠va-ñcha̠ru-mpi̠śaṅgī̍ paṣṭhau̠hī dakṣi̍ṇā maitrāvaru̠ṇī-mā̠mikṣā̎ṃ va̠śā dakṣi̍ṇā bār​haspa̠tya-ñcha̠rugṃ śi̍tipṛ̠ṣṭhō dakṣi̍ṇā-”di̠tyā-mma̠l̠.hā-ṅga̠rbhiṇī̠mā la̍bhatē māru̠tī-mpṛśñi̍-mpaṣṭhau̠hī-ma̠śvibhyā̎-mpū̠ṣṇē pu̍rō̠ḍāśa̠-ndvāda̍śakapāla̠-nnirva̍pati̠ sara̍svatē satya̠vāchē̍ cha̠rugṃ sa̍vi̠trē sa̠tyapra̍savāya purō̠ḍāśa̠-ndvāda̍śakapāla-ntisṛdha̠nvagṃ śu̍ṣkadṛ̠ti-rdakṣi̍ṇā ॥ 35 ॥
(a̠gnē̠yagṃ hira̍ṇyamai̠dramṛ̍ṣa̠bhō vai̎śvadē̠va-mpi̠śaṅgī̍ bār​haspa̠tyagṃ-sa̠ptacha̍tvārigṃśat) (a. 19)

ā̠gnē̠ya-ma̠ṣṭāka̍pāla̠-nnirva̍pati sau̠mya-ñcha̠rugṃ sā̍vi̠tra-ndvāda̍śakapāla-mbār​haspa̠tya-ñcha̠ru-ntvā̠ṣṭrama̠ṣṭāka̍pālaṃ vaiśvāna̠ra-ndvāda̍śakapāla̠-ndakṣi̍ṇō rathavāhanavā̠hō dakṣi̍ṇā sārasva̠ta-ñcha̠ru-nnirva̍pati pau̠ṣṇa-ñcha̠ru-mmai̠tra-ñcha̠ruṃ vā̍ru̠ṇa-ñcha̠ru-ṅkṣai̎trapa̠tya-ñcha̠rumā̍di̠tya-ñcha̠rumutta̍rō rathavāhanavā̠hō dakṣi̍ṇā ॥ 36 ॥
(ā̠gnē̠yagṃ sau̠mya-mbā̍r​haspa̠tyaṃ-chatu̍strigṃśat) (a. 20)

svā̠dvī-ntvā̎ svā̠dunā̍ tī̠vrā-ntī̠vrēṇā̠-‘mṛtā̍-ma̠mṛtē̍na sṛ̠jāmi̠ sagṃ sōmē̍na̠ sōmō̎-‘sya̠śvibhyā̎-mpachyasva̠ sara̍svatyai pachya̠svēndrā̍ya su̠trāṃṇē̍ pachyasva pu̠nātu̍ tē pari̠sruta̠gṃ̠ sōma̠gṃ̠ sūrya̍sya duhi̠tā । vārē̍ṇa̠ śaśva̍tā̠ tanā̎ ॥ vā̠yuḥ pū̠taḥ pa̠vitrē̍ṇa pra̠tyaṃ sōmō̠ ati̍drutaḥ । indra̍sya̠ yujya̠-ssakhā̎ ॥ ku̠vida̠ṃ yava̍mantō̠ yava̍-ñchi̠-dyathā̠ dāntya̍nupū̠rvaṃ vi̠yūya̍ । i̠hēhai̍ṣā-ṅkṛṇuta̠ bhōja̍nāni̠ yē ba̠r̠hiṣō̠ namō̍vṛkti̠-nna ja̠gmuḥ ॥ ā̠śvi̠na-ndhū̠mramā la̍bhatē sārasva̠ta-mmē̠ṣamai̠ndramṛ̍ṣa̠bha-mai̠ndra-mēkā̍daśakapāla̠-nnirva̍pati sāvi̠tra-ndvāda̍śakapālaṃ vāru̠ṇa-ndaśa̍kapāla̠gṃ̠ sōma̍pratīkāḥ pitarastṛpṇuta̠ vaḍa̍bā̠ dakṣi̍ṇā ॥ 37 ॥
(bhōja̍nāni̠-ṣaḍvigṃ̍śatiścha) (a. 21)

agnā̍viṣṇū̠ mahi̠ ta-dvā̎-mmahi̠tvaṃ vī̠ta-ṅghṛ̠tasya̠ guhyā̍ni̠ nāma̍ । damē̍damē sa̠pta ratnā̠ dadhā̍nā̠ prati̍ vā-ñji̠hvā ghṛ̠tamā cha̍raṇyēt ॥ agnā̍viṣṇū̠ mahi̠ dhāma̍ pri̠yaṃ vā̎ṃ vī̠thō ghṛ̠tasya̠ guhyā̍ juṣā̠ṇā । damē̍damē suṣṭu̠tī-rvā̍vṛdhā̠nā prati̍ vā-ñji̠hvā ghṛ̠tamuchcha̍raṇyēt ॥ pra ṇō̍ dē̠vī sara̍svatī̠ vājē̍bhi-rvā̠jinī̍vatī । dhī̠nā-ma̍vi̠tyra̍vatu । ā nō̍ di̠vō bṛ̍ha̠taḥ – [bṛ̍ha̠taḥ, parva̍tā̠dā] 38

parva̍tā̠dā sara̍svatī yaja̠tā ga̍ntu ya̠jñam । hava̍-ndē̠vī ju̍juṣā̠ṇā ghṛ̠tāchī̍ śa̠gmā-nnō̠ vācha̍muśa̠tī śṛ̍ṇōtu ॥ bṛha̍spatē ju̠ṣasva̍ nō ha̠vyāni̍ viśvadēvya । rāsva̠ ratnā̍ni dā̠śuṣē̎ ॥ ē̠vā pi̠trē vi̠śvadē̍vāya̠ vṛṣṇē̍ ya̠jñai-rvi̍dhēma̠ nama̍sā ha̠virbhi̍ḥ । bṛha̍spatē supra̠jā vī̠rava̍ntō va̠yagg​ syā̍ma̠ pata̍yō rayī̠ṇām ॥ bṛha̍spatē̠ ati̠ yada̠ryō ar​hā̎-ddyu̠ma-dvi̠bhāti̠ kratu̍ma̠jjanē̍ṣu । ya-ddī̠daya̠chChava̍sa- [ya-ddī̠daya̠chChava̍saḥ, ṛ̠ta̠pra̠jā̠ta̠ tada̠smāsu̠] 39

-rtaprajāta̠ tada̠smāsu̠ dravi̍ṇa-ndhēhi chi̠tram ॥ ā nō̍ mitrāvaruṇā ghṛ̠tai-rgavyū̍timukṣatam । maddhvā̠ rajāgṃ̍si sukratū ॥ pra bā̠havā̍ sisṛta-ñjī̠vasē̍ na̠ ā nō̠ gavyū̍ti-mukṣata-ṅghṛ̠tēna̍ । ā nō̠ janē̎ śravayataṃ yuvānā śru̠ta-mmē̍ mitrāvaruṇā̠ havē̠mā ॥ a̠gniṃ va̍ḥ pū̠rvya-ṅgi̠rā dē̠vamī̍ḍē̠ vasū̍nām । sa̠pa̠ryanta̍ḥ purupri̠ya-mmi̠tra-nna kṣē̎tra̠sādha̍sam ॥ ma̠kṣū dē̠vava̍tō̠ ratha̠- [ratha̍ḥ, śūrō̍ vā pṛ̠thsu] 40

-śśūrō̍ vā pṛ̠thsu kāsu̍ chit । dē̠vānā̠ṃ ya inmanō̠ yaja̍māna̠ iya̍kṣatya̠bhīdaya̍jvanō bhuvat ॥ na ya̍jamāna riṣyasi̠ na su̍nvāna̠ na dē̍vayō ॥ asa̠datra̍ su̠vīrya̍mu̠ta tyadā̠śvaśvi̍yam ॥ naki̠ṣṭa-ṅkarma̍ṇā naśa̠nna pra yō̍ṣa̠nna yō̍ṣati ॥ upa̍ kṣaranti̠ sindha̍vō mayō̠bhuva̍ ījā̠na-ñcha̍ ya̠kṣyamā̍ṇa-ñcha dhē̠nava̍ḥ । pṛ̠ṇanta̍-ñcha̠ papu̍ri-ñcha [papu̍ri-ñcha, śra̠va̠syavō̍ ghṛ̠tasya̠] 41

śrava̠syavō̍ ghṛ̠tasya̠ dhārā̠ upa̍ yanti vi̠śvata̍ḥ ॥sōmā̍rudrā̠ vi vṛ̍hata̠ṃ viṣū̍chī̠mamī̍vā̠ yā nō̠ gaya̍-māvi̠vēśa̍ । ā̠rē bā̍dhēthā̠-nnir-ṛ̍ti-mparā̠chaiḥ kṛ̠ta-ñchi̠dēna̠ḥ pra mu̍mukta-ma̠smat ॥ sōmā̍rudrā yu̠va-mē̠tānya̠smē viśvā̍ ta̠nūṣu̍ bhēṣa̠jāni̍ dhattam । ava̍ syata-mmu̠ñchata̠ṃ yannō̠ asti̍ ta̠nūṣu̍ ba̠ddha-ṅkṛ̠tamēnō̍ a̠smat ॥ sōmā̍pūṣaṇā̠ jana̍nā rayī̠ṇā-ñjana̍nā di̠vō jana̍nā pṛthi̠vyāḥ । jā̠tau viśva̍sya̠ bhuva̍nasya gō̠pau dē̠vā a̍kṛṇvanna̠mṛta̍sya̠ nābhi̎m ॥ i̠mau dē̠vau jāya̍mānau juṣantē̠mau tamāgṃ̍si gūhatā̠-maju̍ṣṭā । ā̠bhyāmindra̍ḥ pa̠kvamā̠māsva̠nta-ssō̍māpū̠ṣabhyā̎-ñjanadu̠sriyā̍su ॥ 42 ॥
(bṛ̠ha̠taḥ-śava̍sā̠-ratha̠ḥ-papu̍ri-ñcha-di̠vō jana̍nā̠-pañcha̍vigṃśatiścha) (a. 22)

(anu̍matyā-āgnē̠ya-mai̎mdrā̠gnama̠gnayē̠-sōmā̍ya-pratipū̠ruṣa-mai̎mdrāgnaṃ-dhā̠trē bā̍r​haspa̠tya-ma̠gnayē̠-r-‘thatō̠-dēvī̎ḥ-sa̠midha̠gṃ̠-sōma̠syē-ndra̍sya -mi̠tra-ā̎gnē̠yagṃ-sa̠dya-ā̎gnē̠yagṃ-mā̎gnē̠yagg​-svā̠dvī-ntvā-‘gnā̍viṣṇū̠-dvāvigṃ̍śatiḥ । )

(anu̍matyai̠-yathā-‘sa̍ti̠-dēvī̍rāpō-mi̠trō̍-‘si̠-śūrō̍ vā̠-dvicha̍tvārigṃśat । )

(anu̍matyā, u̠sriyā̍su)

(i̠ṣa, āpō̍, dē̠vasyā, ”da̍dē, dēvāsu̠rā, ssantvā̍, pākaya̠jña, manu̠matyā, a̠ṣṭau) (8)

॥ hari̍ḥ ōm ॥

॥ kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-mprathamakāṇḍē aṣtamaḥ praśna-ssamāptaḥ ॥