Print Friendly, PDF & Email

kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-ndvitīyakāṇḍē prathamaḥ praśnaḥ – paśuvidhānaṃ

ō-nnamaḥ paramātmanē, śrī mahāgaṇapatayē namaḥ,
śrī gurubhyō namaḥ । ha̠ri̠ḥ ōm ॥

vā̠ya̠vyagg̍ śvē̠tamā la̍bhēta̠ bhūti̍kāmō vā̠yurvai kṣēpi̍ṣṭhā dē̠vatā̍vā̠yumē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vaina̠-mbhūti̍-ṅgamayati̠ bhava̍tyē̠vā-ti̍kṣiprā dē̠vatētyā̍hu̠-ssaina̍mīśva̠rā pra̠daha̠ ityē̠tamē̠va santa̍ṃ vā̠yavē̍ ni̠yutva̍ta̠ ā la̍bhēta ni̠yudvā a̍sya̠ dhṛti̍rdhṛ̠ta ē̠va bhūti̠mupai̠tya pra̍dāhāya̠ bhava̍tyē̠va [ ] 1

vā̠yavē̍ ni̠yutva̍ta̠ ā la̍bhēta̠ grāma̍kāmō vā̠yurvā i̠māḥ pra̠jā na̍syō̠tā nē̍nīyatē vā̠yumē̠va ni̠yutva̍nta̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmai̎ pra̠jā na̍syō̠tā niya̍chChati grā̠myē̍va bha̍vati ni̠yutva̍tē bhavati dhru̠vā ē̠vāsmā̠ ana̍pagāḥ karōti vā̠yavē̍ ni̠yutva̍ta̠ ā la̍bhēta pra̠jākā̍maḥ prā̠ṇō vai vā̠yura̍pā̠nō ni̠yu-tprā̍ṇāpā̠nau khalu̠ vā ē̠tasya̍ pra̠jāyā̠ [pra̠jāyā̎ḥ, apa̍] 2

apa̍ krāmatō̠ yō-‘la̍-mpra̠jāyai̠ sa-npra̠jā-nna vi̠ndatē̍ vā̠yumē̠va ni̠yutva̍nta̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmai̎ prāṇāpā̠nābhyā̎-mpra̠jā-mpra ja̍nayati vi̠ndatē̎ pra̠jāṃ vā̠yavē̍ ni̠yutva̍ta̠ ā la̍bhēta̠ jyōgā̍mayāvī prā̠ṇō vai vā̠yura̍pā̠nō ni̠yu-tprā̍ṇāpā̠nau khalu̠ vā ē̠tasmā̠ dapa̍krāmatō̠ yasya̠ jyōgā̠maya̍ti vā̠yumē̠va ni̠yutva̍nta̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ – [bhāga̠dhēyē̠nōpa̍, dhā̠va̠ti̠ sa] 3

dhāvati̠ sa ē̠vā-‘smi̍-nprāṇāpā̠nau da̍dhātyu̠ta yadī̠tāsu̠rbhava̍ti̠ jīva̍tyē̠va pra̠jāpa̍ti̠rvā i̠damēka̍ āsī̠-thsō̍-‘kāmayata pra̠jāḥ pa̠śūn-thsṛ̍jē̠yēti̠ sa ā̠tmanō̍ va̠pāmuda̍kkhida̠-ttāma̠gnau prāgṛ̍hṇā̠-ttatō̠-‘jastū̍pa̠ra-ssama̍bhava̠-ttagg​ svāyai̍ dē̠vatā̍yā̠ ā ‘la̍bhata̠ tatō̠ vai sa pra̠jāḥ pa̠śūna̍sṛjata̠ yaḥ pra̠jākā̍maḥ [ ] 4

pa̠śukā̍ma̠-ssyā-thsa ē̠ta-mprā̍jāpa̠tyama̠ja-ntū̍pa̠ramā la̍bhēta pra̠jāpa̍timē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmai̎ pra̠jā-mpa̠śū-npraja̍nayati̠ yachCh​ma̍śru̠ṇasta-tpuru̍ṣāṇāgṃ rū̠paṃ ya-ttū̍pa̠rastadaśvā̍nā̠ṃ yada̠nyatō̍da̠-nta-dgavā̠ṃ yadavyā̍ iva śa̠phāstadavī̍nā̠ṃ yada̠jasta-da̠jānā̍-mē̠tāva̍ntō̠ vai grā̠myāḥ pa̠śava̠stā- [pa̠śava̠stān, rū̠pēṇai̠vāva̍ rundhē] 5

-nrū̠pēṇai̠vāva̍ rundhē sōmāpau̠ṣṇa-ntrai̠tamā la̍bhēta pa̠śukā̍mō̠dvau vā a̠jāyai̠ stanau̠ nānai̠va dvāva̠bhi jāyē̍tē̠ ūrja̠-mpuṣṭi̍-ntṛ̠tīya̍ssōmāpū̠ṣaṇā̍vē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tāvē̠vāsmai̍ pa̠śū-npraja̍nayata̠-ssōmō̠ vai rē̍tō̠dhāḥ pū̠ṣā pa̍śū̠nā-mpra̍janayi̠tā sōma̍ ē̠vāsmai̠ rētō̠ dadhā̍ti pū̠ṣā pa̠śū-npra ja̍naya̠tyaudu̍mbarō̠ yūpō̍ bhava̠tyūrgvā u̍du̠mbara̠ ūrkpa̠śava̍ ū̠rjaivāsmā̠ ūrja̍-mpa̠śūnava̍ rundhē ॥ 6 ॥
(apra̍dāhāya̠ bhava̍tyē̠va – pra̠jāyā̍ – ā̠maya̍ti vā̠yumē̠va ni̠yutva̍ta̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ – pra̠jāka̍ma̠ – stān – yūpa̠ – strayō̍daśa cha ) (a. 1)

pra̠jāpa̍tiḥ pra̠jā a̍sṛjata̠ tā a̍smā-thsṛ̠ṣṭāḥ parā̍chīrāya̠-ntā varu̍ṇamagachCha̠-ntā anvai̠-ttāḥ puna̍rayāchata̠ tā a̍smai̠ na puna̍radadā̠-thsō̎-‘bravī̠-dvara̍ṃ vṛṇī̠ṣvātha̍ mē̠ puna̍rdē̠hīti̠ tāsā̠ṃ vara̠mā ‘la̍bhata̠ sa kṛ̠ṣṇa ēka̍śitipāda-bhava̠dyō varu̍ṇa gṛhīta̠-ssyā-thsa ē̠taṃ vā̍ru̠ṇa-ṅkṛ̠ṣṇa-mēka̍śitipāda̠mā-la̍bhēta̠ varu̍ṇa- [varu̍ṇam, ē̠va svēna̍] 7

-mē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vaina̍ṃ varuṇapā̠śā-nmu̍ñchati kṛ̠ṣṇa ēka̍śitipā-dbhavati vāru̠ṇō hyē̍ṣa dē̠vata̍yā̠ samṛ̍ddhyai̠ suva̍rbhānurāsu̠ra-ssūrya̠-ntama̍sā-‘viddhya̠ta tasmai̍dē̠vāḥ prāya̍śchitti-maichCha̠-ntasya̠ ya-tpra̍tha̠ma-ntamō̠-‘pāghna̠n-thsā kṛ̠ṣṇā-‘vi̍rabhava̠-dya-ddvi̠tīya̠gṃ̠ sā phalgu̍nī̠ yata tṛ̠tīya̠gṃ̠ sā ba̍la̠kṣī yada̍ddhya̠sthā-da̠pākṛ̍nta̠n-thsā ‘vi̍rva̠śā [ ] 8

sama̍bhava̠-ttē dē̠vā a̍bruva-ndēvapa̠śurvā a̠yagṃ sama̍bhū̠-tkasmā̍ i̠mamā la̍phsyāmaha̠ ityatha̠ vai tar​hyalpā̍ pṛthi̠vyāsī̠-dajā̍tā̠ ōṣa̍dhaya̠stāmavi̍ṃ va̠śāmā̍di̠tyēbhya̠ḥ kāmā̠yā-‘la̍bhanta̠ tatō̠ vā apra̍thata pṛthi̠vya-jā̍ya̠ntauṣa̍dhayō̠ yaḥ kā̠mayē̍ta̠ prathē̍ya pa̠śubhi̠ḥ pra pra̠jayā̍ jāyē̠yēti̠ sa ē̠tāmavi̍ṃ va̠śāmā̍di̠tyēbhya̠ḥ kāmā̠yā- [kāmā̍ya, āla̍bhētā ”di̠tyānē̠va] 9

-”la̍bhētā ”di̠tyānē̠va kāma̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ ta ē̠vaina̍-mpra̠thaya̍nti pa̠śubhi̠ḥ pra pra̠jayā̍ janayantya̠-sāvā̍di̠tyō na vya̍rōchata̠ tasmai̍ dē̠vāḥ prāya̍śchittimaichCha̠-ntasmā̍ ē̠tā ma̠l̠​hā āla̍bhantā-”gnē̠yī-ṅkṛ̍ṣṇagrī̠vīgṃ sagṃ̍hi̠tāmai̠ndrīg​ śvē̠tā-mbā̍r​haspa̠tyā-ntābhi̍rē̠vāsmi̠-nrucha̍madadhu̠ryō bra̍hmavarcha̠sa-kā̍ma̠-ssyā-ttasmā̍ ē̠tā ma̠l̠​hā ā la̍bhētā- [ā la̍bhēta, ā̠gnē̠yī-ṅkṛ̍ṣṇagrī̠vīgṃ] 10
(śikhaṇḍi pañchati)

-”gnē̠yī-ṅkṛ̍ṣṇagrī̠vīgṃ sagṃ̍hi̠tāmai̠ndrīg​ śvē̠tā-mbā̍r​haspa̠tyāmē̠tā ē̠va dē̠vatā̠-ssvēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tā ē̠vāsmi̍-nbrahmavarcha̠sa-nda̍dhati brahmavarcha̠syē̍va bha̍vati va̠santā̎ prā̠tarā̎gnē̠yī-ṅkṛ̍ṣṇa grī̠vīmā la̍bhēta grī̠ṣmē ma̠ddhyandi̍nē sagṃhi̠tāmai̠ndrīgṃ śa̠radya̍parā̠hṇē śvē̠tā-mbā̍r​haspa̠tyā-ntrīṇi̠ vā ā̍di̠tyasya̠ tējāgṃ̍si va̠santā̎ prā̠targrī̠ṣmē ma̠ddhyandi̍nē śa̠radya̍parā̠hṇē yāva̍ntyē̠va tējāgṃ̍si̠ tānyē̠vā- [tānyē̠va, ava̍ rundhē] 11

-‘va̍ rundhē saṃvathsa̠ra-mpa̠ryāla̍bhyantē saṃvathsa̠rō vai bra̍hmavarcha̠sasya̍ pradā̠tā sa̍ṃvathsa̠ra ē̠vāsmai̎ brahmavarcha̠sa-mpra ya̍chChati brahmavarcha̠syē̍va bha̍vati ga̠rbhiṇa̍yō bhavantīndri̠yaṃ vai garbha̍ indri̠yamē̠vāsmi̍-ndadhati sārasva̠tī-mmē̠ṣīmā la̍bhēta̠ ya ī̎śva̠rō vā̠chō vadi̍tō̠-ssan vācha̠-nna vadē̠-dvāgvai sara̍svatī̠ sara̍svatīmē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ saivāsmi̠- [saivāsminn̍, vācha̍-ndadhāti] 12

-nvācha̍-ndadhāti pravadi̠tā vā̠chō bha̍va̠tyapa̍nnadatī bhavati̠ tasmā̎-nmanu̠ṣyā̎-ssarvā̠ṃ vācha̍ṃ vadantyāgnē̠ya-ṅkṛ̠ṣṇagrī̍va̠mā la̍bhēta sau̠mya-mba̠bhru-ñjyōgā̍mayāvya̠gniṃ vā ē̠tasya̠ śarī̍ra-ṅgachChati̠ sōma̠gṃ̠ rasō̠ yasya̠ jyōgā̠maya̍tya̠gnērē̠vāsya̠ śarī̍ra-nniṣkrī̠ṇāti̠ sōmā̠-drasa̍mu̠ta yadī̠tāsu̠rbhava̍ti̠ jīva̍tyē̠va sau̠mya-mba̠bhrumā la̍bhētā-”gnē̠ya-ṅkṛ̠ṣṇagrī̍va-mpra̠jākā̍ma̠-ssōmō̠ [sōma̍ḥ, vai rē̍tō̠dhā] 13

vai rē̍tō̠dhā a̠gniḥ pra̠jānā̎-mprajanayi̠tā sōma̍ ē̠vāsmai̠ rētō̠ dadhā̎tya̠gniḥ pra̠jā-mpraja̍nayati vi̠ndatē̎ pra̠jāmā̎gnē̠ya-ṅkṛ̠ṣṇagrī̍va̠mā la̍bhēta sau̠mya-mba̠bhruṃ yō brā̎hma̠ṇō vi̠dyāma̠nūchya̠ na vi̠rōchē̍ta̠ yadā̎gnē̠yō bhava̍ti̠ tēja̍ ē̠vāsmi̠-ntēna̍ dadhāti̠ ya-thsau̠myō bra̍hmavarcha̠sa-ntēna̍ kṛ̠ṣṇagrī̍va āgnē̠yō bha̍vati̠ tama̍ ē̠vāsmā̠dapa̍ hanti śvē̠tō bha̍vati̠ [bha̍vati, rucha̍mē̠vāsmi̍-ndadhāti] 14

rucha̍mē̠vāsmi̍-ndadhāti ba̠bhru-ssau̠myō bha̍vati brahmavarcha̠samē̠vāsmi̠-ntviṣi̍-ndadhātyā-gnē̠ya-ṅkṛ̠ṣṇagrī̍va̠mā la̍bhēta sau̠mya-mba̠bhrumā̎gnē̠ya-ṅkṛ̠ṣṇagrī̍va-mpurō̠dhāyā̠g̠ spardha̍māna āgnē̠yō vai brā̎hma̠ṇa-ssau̠myō rā̍ja̠nyō̍-‘bhita̍-ssau̠myamā̎gnē̠yau bha̍vata̠-stēja̍sai̠va brahma̍ṇōbha̠yatō̍ rā̠ṣṭra-mpari̍ gṛhṇātyēka̠dhā sa̠mā vṛ̍ṅktē pu̠ra ē̍na-ndadhatē ॥ 15 ॥
(la̠bhē̠ta̠ varu̍ṇaṃ – ~ṃva̠śai – tāmavi̍ṃ va̠śāmā̍di̠tyēbhya̠ḥ kāmā̍ya – ma̠l​hā ā la̍bhēta̠ – tānyē̠va – saivāsmi̠nth – sōma̍ḥ – svē̠tō bha̍vati̠ – tricha̍tvārigṃśachcha ) (a. 2)

dē̠vā̠su̠rā ē̠ṣu lō̠kēṣva̍spardhanta̠ sa ē̠taṃ viṣṇu̍-rvāma̠nama̍paśya̠-ttagg​ svāyai̍ dē̠vatā̍yā̠ ā-‘la̍bhata̠ tatō̠ vai sa i̠māṃ lō̠kāna̠bhya̍jayad- vaiṣṇa̠vaṃ vā̍ma̠namā la̍bhēta̠ spardha̍mānō̠ viṣṇu̍rē̠va bhū̠tvēmā-~ṃllō̠kāna̠bhi ja̍yati̠ viṣa̍ma̠ ā la̍bhēta̠ viṣa̍mā iva̠ hīmē lō̠kā-ssamṛ̍ddhyā̠ indrā̍ya manyu̠matē̠ mana̍svatē la̠lāma̍-mprāśṛ̠ṅgamā la̍bhēta saṅgrā̠mē [ ] 16

saṃya̍tta indri̠yēṇa̠ vai ma̠nyunā̠ mana̍sā saṅgrā̠ma-ñja̍ya̠tīndra̍mē̠va ma̍nyu̠manta̠-mmana̍svanta̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmi̍nnindri̠ya-mma̠nyu-mmanō̍ dadhāti̠ jaya̍ti̠ tagṃ sa̍grā̠mmamindrā̍ya ma̠rutva̍tē pṛśñisa̠kthamā la̍bhēta̠ grāma̍kāma̠ indra̍mē̠va ma̠rutva̍nta̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmai̍ sa jā̠tā-npraya̍chChati grā̠myē̍va bha̍vati̠ yadṛ̍ṣa̠bhastēnai̠- [yadṛ̍ṣa̠bhastēna̍, ai̠ndrō ya-tpṛśñi̠stēna̍] 17

-ndrō ya-tpṛśñi̠stēna̍ māru̠ta-ssamṛ̍ddhyai pa̠śchā-tpṛ̍śñisa̠kthō bha̍vati paśchādanva-vasā̠yinī̍mē̠vāsmai̠ viśa̍-ṅkarōti sau̠mya-mba̠bhrumā la̍bhē̠tānna̍kāma-ssau̠myaṃ vā anna̠gṃ̠ sōma̍mē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmā̠ anna̠-mpraya̍̍chChatyannā̠da ē̠va bha̍vati ba̠bhrurbha̍vatyē̠tadvā anna̍sya rū̠pagṃ samṛ̍ddhyai sau̠mya-mba̠bhrumā la̍bhēta̠ yamalagṃ̍ [yamala̎m, rā̠jyāya̠] 18

rā̠jyāya̠ santagṃ̍ rā̠jya-nnōpa̠namē̎-thsau̠myaṃ vai rā̠jyagṃ sōma̍mē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmai̍ rā̠jya-mpraya̍chCha̠tyupai̍nagṃ rā̠jya-nna̍mati ba̠bhrurbha̍vatyē̠ta-dvai sōma̍sya rū̠pagṃ samṛ̍ddhyā̠ indrā̍ya vṛtra̠turē̍ la̠lāma̍-mprāśṛ̠ṅgamā la̍bhēta ga̠taśrī̎ḥ prati̠ṣṭhākā̍maḥ pā̠pmāna̍mē̠va vṛ̠tra-ntī̠rtvā pra̍ti̠ṣṭhā-ṅga̍chCha̠tīndrā̍yābhimāti̠ghnē la̠lāma̍-mprāśṛ̠ṅgamā [la̠lāma̍-mprāśṛ̠ṅgamā, la̠bhē̠ta̠ yaḥ pā̠pmanā̍] 19

la̍bhēta̠ yaḥ pā̠pmanā̍ gṛhī̠ta-ssyā-tpā̠pmā vā a̠bhimā̍ti̠rindra̍mē̠vā- bhi̍māti̠hana̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmā̎-tpā̠pmāna̍ma̠bhimā̍ti̠-mpraṇu̍data̠ indrā̍ya va̠jriṇē̍ la̠lāma̍-mprāśṛ̠ṅgamā la̍bhēta̠ yamalagṃ̍ rā̠jyāya̠ santagṃ̍ rā̠jya-nnōpa̠namē̠dindra̍mē̠va va̠jriṇa̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmai̠ vajra̠-mpra ya̍chChati̠ sa ē̍na̠ṃ ~ṃvajrō̠ bhūtyā̍ indha̠ upai̍nagṃ rā̠jya-nna̍mati la̠lāma̍ḥ prāśṛ̠ṅgō bha̍vatyē̠tadvai vajra̍sya rū̠pagṃ samṛ̍ddhyai ॥ 20
(sa̠grā̠mmē – tēnā – la̍ – mabhimāti̠ghnē la̠lāma̍-mprāśṛ̠ṅgamai – na̠ṃ – pañcha̍daśa cha ) (a. 3)

a̠sāvā̍di̠tyō na vya̍rōchata̠ tasmai̍ dē̠vāḥ prāya̍śchittimaichCha̠-ntasmā̍ ē̠tā-ndaśa̍r​ṣabhā̠mā-‘la̍bhanta̠ tayai̠vāsmi̠-nrucha̍madadhu̠ryō bra̍hmavarcha̠sakā̍ma̠-ssyā-ttasmā̍ ē̠tā-ndaśa̍r​ṣabhā̠mā la̍bhētā̠-mumē̠vā-”di̠tyagg​ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmi̍-nbrahmavarcha̠sa-nda̍dhāti brahmavarcha̠syē̍va bha̍vati va̠santā̎ prā̠tastrī-~ṃlla̠lāmā̠nā la̍bhēta grī̠ṣmē ma̠ddhyandi̍nē̠ – [ma̠ddhyandi̍nē, trīñChi̍ti pṛ̠ṣṭhāñCha̠radya̍parā̠hṇē] 21

trīñChi̍ti pṛ̠ṣṭhāñCha̠radya̍parā̠hṇē trīñChi̍ti̠vārā̠-ntrīṇi̠ vā ā̍di̠tyasya̠ tējāgṃ̍si va̠santā̎ prā̠targrī̠ṣmē ma̠ddhyandi̍nē śa̠radya̍parā̠hṇē yāva̍ntyē̠va tējāgṃ̍si̠ tānyē̠vāva̍ rundhē̠ traya̍straya̠ ā la̍bhyantē-‘bhi pū̠rvamē̠vāsmi̠-ntējō̍ dadhāti saṃvathsa̠ra-mpa̠ryāla̍bhyantē saṃvathsa̠rō vai bra̍hmavarcha̠sasya̍ pradā̠tā sa̍ṃvathsa̠ra ē̠vāsmai̎ brahmavarcha̠sa-mpra ya̍chChati brahmavarcha̠syē̍va bha̍vati saṃvathsa̠rasya̍ pa̠rastā̎-tprājāpa̠tya-ṅkadru̠- [ prājāpa̠tya-ṅkadru̎m, ā la̍bhēta] 22

-mā la̍bhēta pra̠jāpa̍ti̠-ssarvā̍ dē̠vatā̍ dē̠vatā̎svē̠va prati̍tiṣṭhati̠ yadi̍ bibhī̠yā-ddu̠ścharmā̍ bhaviṣyā̠mīti̍ sōmāpau̠ṣṇagg​ śyā̠mamā la̍bhēta sau̠myō vai dē̠vata̍yā̠ puru̍ṣaḥ pau̠ṣṇāḥ pa̠śava̠-ssvayai̠vāsmai̍ dē̠vata̍yā pa̠śubhi̠stvacha̍-ṅkarōti̠ na du̠ścharmā̍ bhavati dē̠vāścha̠ vai ya̠maśchā̠smi-~ṃllō̠kē̎-‘spardhanta̠ sa ya̠mō dē̠vānā̍mindri̠yaṃ vī̠rya̍mayuvata̠ tadya̠masya̍ [tadya̠masya̍, ya̠ma̠tva-ntē] 23

yama̠tva-ntē dē̠vā a̍manyanta ya̠mō vā i̠dama̍bhū̠-dya-dva̠yagg​ sma iti̠ tē pra̠jāpa̍ti̠mupā̍dhāva̠n-thsa ē̠tau pra̠jāpa̍tirā̠tmana̍ ukṣava̠śau nira̍mimīta̠ tē dē̠vā vai̎ṣṇāvaru̠ṇīṃ va̠śāmā-‘la̍bhantai̠ndramu̠kṣāṇa̠ntaṃ varu̍ṇēnai̠va grā̍hayi̠tvā viṣṇu̍nā ya̠jñēna̠ prāṇu̍dantai̠ndrēṇai̠-vāsyē̎mdri̠yama̍-vṛñjata̠ yō bhrātṛ̍vyavā̠n-thsyā-thsa spardha̍mānō vaiṣṇāvaru̠ṇīṃ- [vaiṣṇāvaru̠ṇīm, va̠śāmā] 24

-~ṃva̠śāmā la̍bhētai̠ndramu̠kṣāṇa̠ṃ varu̍ṇēnai̠va bhrātṛ̍vya-ṅgrāhayi̠tvā viṣṇu̍nā ya̠jñēna̠ praṇu̍data ai̠ndrēṇai̠vāsyē̎mdri̠yaṃ vṛ̍ṅktē̠ bhava̍tyā̠tmanā̠ parā̎sya̠ bhrātṛ̍vyō bhava̠tīndrō̍ vṛ̠trama̍ha̠-ntaṃ vṛ̠trō ha̠ta-ṣṣō̍ḍa̠śabhi̍-rbhō̠gaira̍sinā̠-ttasya̍ vṛ̠trasya̍ śīr​ṣa̠tō gāva̠ udā̍ya̠-ntā vai̍dē̠hyō̍-‘bhava̠-ntāsā̍mṛṣa̠bhō ja̠ghanē-‘nūdai̠-ttamindrō̍- [ja̠ghanē-‘nūdai̠-ttamindra̍ḥ, a̠chā̠ya̠thsō̍-‘manyata̠] 25

-‘chāya̠thsō̍-‘manyata̠ yō vā i̠mamā̠labhē̍ta̠ muchyē̍tā̠smā-tpā̠pmana̠ iti̠ sa ā̎gnē̠ya-ṅkṛ̠ṣṇagrī̍va̠mā la̍bhatai̠ndramṛ̍ṣa̠bha-ntasyā̠gnirē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ sṛta-ṣṣōḍaśa̠dhā vṛ̠trasya̍ bhō̠gānapya̍dahadai̠ndrēṇē̎mdri̠ya- mā̠tmanna̍dhatta̠ yaḥ pā̠pmanā̍ gṛhī̠ta-ssyā-thsa ā̎gnē̠ya-ṅkṛ̠ṣṇagrī̍va̠mā la̍bhētai̠ndramṛ̍ṣa̠bha-ma̠gnirē̠vāsya̠ svēna̍ bhāga̠dhēyē̠nōpa̍sṛtaḥ [ ] 26

pā̠pmāna̠mapi̍ dahatyai̠ndrēṇē̎mdri̠yamā̠tma-ndha̍ttē̠ muchya̍tē pā̠pmanō̠ bhava̍tyē̠va dyā̍vāpṛthi̠vyā̎-ndhē̠numā la̍bhēta̠ jyōga̍paruddhō̠ ‘nayō̠r̠hi vā ē̠ṣō-‘pra̍tiṣṭhi̠tō-‘thai̠ṣa jyōgapa̍ruddhō̠ dyāvā̍pṛthi̠vī ē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tē ē̠vaina̍-mprati̠ṣṭhā-ṅga̍mayata̠ḥ pratyē̠va ti̍ṣṭhati paryā̠riṇī̍ bhavati paryā̠rīva̠ hyē̍tasya̍ rā̠ṣṭraṃ yō jyōga̍paruddha̠-ssamṛ̍ddhyai vāya̠vya̍ṃ- [vāya̠vya̎m, va̠thsamā] 27

-~ṃva̠thsamā la̍bhēta vā̠yurvā a̠nayō̎rva̠thsa i̠mē vā ē̠tasmai̍ lō̠kā apa̍śuṣkā̠ viḍapa̍śu̠ṣkā-‘thai̠ṣa jyōgapa̍ruddhō vā̠yumē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmā̍ i̠māṃ lō̠kān. viśa̠-mpradā̍payati̠ prāsmā̍ i̠mē lō̠kā-ssnu̍vantibhuñja̠tyē̍na̠ṃ viḍupa̍tiṣṭhatē ॥ 28 ॥
(ma̠dhyandi̍nē̠ – kadru̍ṃ – ~ṃya̠masya̠ – spardha̍mānō vaiṣṇāvaru̠ṇīṃ -tamindrō̎ – ‘sya̠ svēna̍ bhāga̠dhēyē̠nōpa̍sṛtō – vāya̠vya̍ṃ – dvicha̍tvārigṃśachcha) (a. 4)

indrō̍ va̠lasya̠ bila̠mapau̎rṇō̠-thsa ya u̍tta̠maḥ pa̠śurāsī̠-tta-mpṛ̠ṣṭha-mprati̍ sa̠gṛṃhyōda̍kkhida̠-ttagṃ sa̠hasra̍-mpa̠śavō-‘nūdā̍ya̠n-thsa u̍nna̠tō̍-‘bhava̠dyaḥ pa̠śukā̍ma̠-ssyā-thsa ē̠tamai̠ndramu̍nna̠tamā la̍bhē̠tēndra̍mē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmai̍ pa̠śū-npraya̍chChati paśu̠mānē̠va bha̍vatyunna̠tō [bha̍vatyunna̠taḥ, bha̠va̠ti̠ sā̠ha̠srī] 29

bha̍vati sāha̠srī vā ē̠ṣā la̠kṣmī yadu̍nna̠tō la̠kṣmiyai̠ va pa̠śūnava̍ rundhē ya̠dā sa̠hasra̍-mpa̠śū-nprā̎pnu̠yādatha̍ vaiṣṇa̠vaṃ vā̍ ma̠namā la̍bhētai̠tasmi̠n. vai ta-thsa̠hasra̠maddhya̍tiṣṭha̠-ttasmā̍dē̠ṣa vā̍ma̠na-ssamī̍ṣitaḥ pa̠śubhya̍ ē̠va prajā̍tēbhyaḥ prati̠ṣṭhā-nda̍dhāti̠ kō̍-‘r​hati sa̠hasra̍-mpa̠śū-nprāptu̠mityā̍hu-rahōrā̠trāṇyē̠va sa̠hasragṃ̍ sa̠mpādyā-”la̍bhēta pa̠śavō̠ [pa̠śava̍ḥ, vā a̍hōrā̠trāṇi̍] 30

vā a̍hōrā̠trāṇi̍ pa̠śūnē̠va prajā̍tā-nprati̠ṣṭhā-ṅga̍maya̠-tyōṣa̍dhībhyō vē̠hata̠mā la̍bhēta pra̠jākā̍ma̠ ōṣa̍dhayō̠ vā ē̠ta-mpra̠jāyai̠ pari̍bādhantē̠ yō-‘la̍-mpra̠jāyai̠ sa-npra̠jā-nna vi̠ndata̠ ōṣa̍dhaya̠ḥ khalu̠ vā ē̠tasyai̠ sūtu̠mapi̍ ghnanti̠ yā vē̠ha-dbhava̠tyōṣa̍dhīrē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tā ē̠vāsmai̠ svādyōnē̎ḥ pra̠jā-mpra ja̍nayanti vi̠ndatē̎ [ ] 31

pra̠jāmāpō̠ vā ōṣa̍dha̠yō-‘sa̠-tpuru̍ṣa̠ āpa̍ ē̠vāsmā̠ asa̍ta̠-ssadda̍dati̠ tasmā̍dāhu̠ryaśchai̠vaṃ vēda̠ yaścha̠ nāpa̠stvāvāsa̍ta̠-ssadda̍da̠tī-tyai̠ndrīgṃ sū̠tava̍śā̠mā la̍bhēta̠ bhūti̍kā̠mō-‘jā̍tō̠ vā ē̠ṣa yō-‘la̠-mbhūtyai̠ sa-nbhūti̠-nna prā̠pnōtīndra̠-ṅkhalu̠ vā ē̠ṣā sū̠tvā va̠śā-‘bha̍va̠- [va̠śā-‘bha̍vat, indra̍mē̠va] 32

-dindra̍mē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vaina̠-mbhūti̍-ṅgamayati̠ bhava̍tyē̠va yagṃ sū̠tvā va̠śā syā-ttamai̠ndramē̠vā-” la̍bhētai̠tadvāva tadi̍ndri̠yagṃ sā̠kṣādē̠vēndri̠yamava̍ rundha aindrā̠gna-mpu̍naru-thsṛ̠ṣṭamā la̍bhēta̠ ya ā tṛ̠tīyā̠-tpuru̍ṣā̠-thsōma̠-nna pibē̠-dvichChi̍nnō̠ vā ē̠tasya̍ sōmapī̠thō yō brā̎hma̠ṇa-ssannā [ ] 33

tṛ̠tīyā̠-tpuru̍ṣā̠-thsōma̠-nna piba̍tīndrā̠gnī ē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tāvē̠vāsmai̍ sōmapī̠tha-mpraya̍chChata̠ upai̍nagṃ sōmapī̠thō na̍mati̠ yadai̠ndrō bhava̍tīndri̠yaṃ vai sō̍mapī̠tha i̍ndri̠yamē̠va sō̍mapī̠thamava̍ rundhē̠ yadā̎gnē̠yō bhava̍tyāgnē̠yō vai brā̎hma̠ṇa-ssvāmē̠va dē̠vatā̠manu̠ santa̍nōti punaruth​sṛ̠ṣṭō bha̍vati punaruth​sṛ̠ṣṭa i̍va̠ hyē̍tasya̍ [hyē̍tasya̍, sō̠ma̠pī̠tha-ssamṛ̍ddhyai] 34

sōmapī̠tha-ssamṛ̍ddhyai brāhmaṇaspa̠tya-ntū̍pa̠ramā la̍bhētā-bhi̠chara̠-nbrahma̍ṇa̠spati̍mē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tasmā̍ ē̠vaina̠mā vṛ̍śchati tā̠jagārti̠-mārchCha̍ti tūpa̠rō bha̍vati kṣu̠rapa̍vi̠rvā ē̠ṣā la̠kṣmī ya-ttū̍pa̠ra-ssamṛ̍ddhyai̠ sphyō yūpō̍ bhavati̠ vajrō̠ vai sphyō vajra̍mē̠vāsmai̠ praha̍rati śara̠maya̍-mba̠r̠hi-śśṛ̠ṇātyē̠vaina̠ṃ vaibhī̍daka i̠ddhmō bhi̠nattyē̠vaina̎m ॥ 35 ॥
(bha̠va̠tyu̠nna̠taḥ – pa̠śavō̍ – janayanti vi̠ndatē̍ – ‘bhava̠th – sannai – tasyē̠ – dhma – strīṇi̍ cha) (a. 5)

bā̠r̠ha̠spa̠tyagṃ śi̍tipṛ̠ṣṭhamā la̍bhēta̠ grāma̍kāmō̠ yaḥ kā̠mayē̍ta pṛ̠ṣṭhagṃ sa̍mā̠nānāg̍ syā̠miti̠ bṛha̠spati̍mē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vaina̍-mpṛ̠ṣṭhagṃ sa̍mā̠nānā̎-ṅkarōti grā̠myē̍va bha̍vati śitipṛ̠ṣṭhō bha̍vati bār​haspa̠tyō hyē̍ṣa dē̠vata̍yā̠ samṛ̍ddhyai pau̠ṣṇagg​ śyā̠mamā la̍bhē̠tānna̍kā̠mō-‘nna̠ṃ vai pū̠ṣā pū̠ṣaṇa̍mē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmā̠ [ē̠vāsmai̎, anna̠-mpra] 36

anna̠-mpra ya̍chChatyannā̠da ē̠va bha̍vati śyā̠mō bha̍vatyē̠tadvā anna̍sya rū̠pagṃ samṛ̍ddhyai māru̠ta-mpṛśñi̠mā la̍bhē̠tā-‘nna̍-kā̠mō-‘nna̠ṃ vai ma̠rutō̍ma̠ruta̍ ē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ ta ē̠vāsmā̠ anna̠-mpraya̍chChantyannā̠da​ē̠va bha̍vati̠ pṛśñi̍ rbhavatyē̠tadvā anna̍sya rū̠pagṃ samṛ̍ddhyā ai̠ndrama̍ru̠ṇamā la̍bhētēndri̠yakā̍ma̠ indra̍mē̠va [ ] 37

svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmi̍nnindri̠ya-nda̍dhātīndriyā̠vyē̍va bha̍vatyaru̠ṇō bhrūmā̎-nbhavatyē̠tadvā indra̍sya rū̠pagṃ samṛ̍ddhyai sāvi̠tramu̍paddhva̠stamā la̍bhēta sa̠nikā̍ma-ssavi̠tā vai pra̍sa̠vānā̍mīśē savi̠tāra̍mē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmai̍ sa̠ni-mprasu̍vati̠ dāna̍kāmā asmai pra̠jā bha̍vantyupaddhva̠stō bha̍vati sāvi̠trō hyē̍ṣa [sāvi̠trō hyē̍ṣaḥ, dē̠vata̍yā̠ samṛ̍ddhyai] 38

dē̠vata̍yā̠ samṛ̍ddhyai vaiśvadē̠va-mba̍hurū̠pamā la̍bhē̠tā-‘nna̍kāmōvaiśvadē̠vaṃ vā anna̠ṃ viśvā̍nē̠va dē̠vān-thsvēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ta ē̠vāsmā̠ anna̠-mpraya̍chChantyannā̠da ē̠va bha̍vati bahurū̠pō bha̍vatibahurū̠pagg​ hyanna̠gṃ̠ samṛ̍ddhyai vaiśvadē̠va-mba̍hurū̠pamā la̍bhēta̠ grāma̍kāmō vaiśvadē̠vā vai sa̍jā̠tā viśvā̍nē̠va dē̠vān-thsvēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ ta ē̠vā-‘smai̍ [ē̠vā-‘smai̎, sa̠jā̠tā-npra ya̍chChanti] 39

sajā̠tā-npra ya̍chChanti grā̠myē̍va bha̍vati bahurū̠pō bha̍vati bahudēva̠tyō̎(1̠) hyē̍ṣa samṛ̍ddhyai prājāpa̠tya-ntū̍pa̠ramā la̍bhēta̠ yasyānā̎jñātamiva̠ jyōgā̠mayē̎-tprājāpa̠tyō vai puru̍ṣaḥ pra̠jāpa̍ti̠ḥ khalu̠ vai tasya̍ vēda̠ yasyānā̎jñātamiva̠ jyōgā̠maya̍ti pra̠jāpa̍timē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vaina̠-ntasmā̠-thsrāmā̎-nmuñchati tūpa̠rō bha̍vati prājāpa̠tyō hyē̍ -ṣa dē̠vata̍yā̠ samṛ̍ddhyai ॥ 40 ॥
(a̠smā̠ – indra̍mē̠vai – ṣa – sa̍jā̠tā viśvā̍nē̠va dē̠vān-thsvēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ ta ē̠vāsmai̎ – prājāpa̠tyō hi – trīṇi̍ cha) (a. 11)

va̠ṣa̠ṭkā̠rō vai gā̍yatri̠yai śirō̎-‘chChina̠-ttasyai̠ rasa̠ḥ parā̍pata̠-tta-mbṛha̠spati̠ rupā̍-‘gṛhṇā̠th​sā śi̍tipṛ̠ṣṭhā va̠śā-‘bha̍va̠dyō dvi̠tīya̍ḥ pa̠rā-‘pa̍ta̠-tta-mmi̠trāvaru̍ṇā̠-vupā̍gṛhṇītā̠gṃ̠ sā dvi̍rū̠pā va̠śā-‘bha̍va̠-dyastṛ̠tīya̍ḥ pa̠rāpa̍ta̠-ttaṃ viśvē̍ dē̠vā upā̍gṛhṇa̠n-thsā ba̍hurū̠pā va̠śā bha̍va̠dya-ścha̍tu̠rthaḥ pa̠rāpa̍ta̠-thsa pṛ̍thi̠vī-mprā-‘vi̍śa̠-tta-mbṛha̠spati̍ra̠- [bṛha̠spati̍ra̠bhi, a̠gṛ̠hṇā̠-dastvē̠vā-‘yaṃ-] 41

-bhya̍gṛhṇā̠-dastvē̠vā-‘ya-mbhōgā̠yēti̠ sa u̍kṣava̠śa-ssama̍bhava̠-dyallōhi̍ta-mpa̠rāpa̍ta̠-tta-dru̠dra upā̍-‘gṛhṇā̠-thsā rau̠drī rōhi̍ṇī va̠śā-‘bha̍va-dbār​haspa̠tyāgṃ śi̍tipṛ̠ṣṭhāmā la̍bhēta brahmavarcha̠sakā̍mō̠ bṛha̠spati̍mē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmi̍-nbrahmavarcha̠sa-nda̍dhāti brahmavarcha̠syē̍va bha̍vati̠ Chanda̍sā̠ṃ vā ē̠ṣa rasō̠ yadva̠śā rasa̍ iva̠ khalu̠ [khalu̍, vai] 42

vai bra̍hmavarcha̠sa-ñChanda̍sāmē̠va rasē̍na̠ rasa̍-mbrahmavarcha̠samava̍ rundhē maitrāvaru̠ṇī-ndvi̍rū̠pāmā la̍bhēta̠ vṛṣṭi̍kāmō mai̠traṃ vā aha̍rvāru̠ṇī rātri̍rahōrā̠trābhyā̠-ṅkhalu̠ vai pa̠rjanyō̍ var​ṣati mi̠trāvaru̍ṇāvē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tāvē̠vāsmā̍ ahōrā̠trābhyā̎-mpa̠rjanya̍ṃ var​ṣayata̠-śChanda̍sā̠ṃ vā ē̠ṣa rasō̠ yadva̠śā rasa̍ iva̠ khalu̠ vai vṛṣṭi̠-śChanda̍sāmē̠va rasē̍na̠ [rasē̍na, rasa̠ṃ vṛṣṭi̠mava̍ rundhē] 43

rasa̠ṃ vṛṣṭi̠mava̍ rundhē maitrāvaru̠ṇī-ndvi̍rū̠pāmā la̍bhēta pra̠jākā̍mō mai̠traṃ vā aha̍rvāru̠ṇī rātri̍rahōrā̠trābhyā̠-ṅkhalu̠ vai pra̠jāḥ prajā̍yantē mi̠trāvaru̍ṇāvē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tāvē̠vāsmā̍ ahōrā̠trābhyā̎-mpra̠jā-mpraja̍nayata̠-śChanda̍sā̠ṃ vā ē̠ṣa rasō̠ yadva̠śā rasa̍ iva̠ khalu̠ vai pra̠jā Chanda̍sāmē̠va rasē̍na̠ rasa̍-mpra̠jāmava̍- [rasa̍-mpra̠jāmava̍, ru̠ndhē̠ vai̠śva̠dē̠vīm-] 44

-rundhē vaiśvadē̠vī-mba̍hurū̠pāmā la̍bhē̠tānna̍kāmō vaiśvadē̠vaṃ vā anna̠ṃ viśvā̍nē̠va dē̠vān-thsvēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ ta ē̠vāsmā̠ anna̠ṃ praya̍chChantyannā̠da ē̠va bha̍vati̠ Chanda̍sā̠ṃ vā ē̠ṣa rasō̠ yadva̠śā rasa̍ iva̠ khalu̠ vā anna̠-ñChanda̍sāmē̠va rasē̍na̠ rasa̠manna̠mava̍ rundhē vaiśvadē̠vī-mba̍hurū̠pāmā la̍bhēta̠ grāma̍kāmō vaiśvadē̠vā vai [vai, sa̠jā̠tā viśvā̍nē̠va] 45

sa̍jā̠tā viśvā̍nē̠va dē̠vān-thsvēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ ta ē̠vāsmai̍ sajā̠tā-npra ya̍chChanti grā̠myē̍va bha̍vati̠ Chanda̍sā̠ṃ vā ē̠ṣa rasō̠ yadva̠śā rasa̍ iva̠ khalu̠ vai sa̍jā̠tā-śChanda̍sāmē̠va rasē̍na̠ rasagṃ̍ sajā̠tānava̍ rundhē bār​haspa̠tya- mu̍kṣava̠śamā la̍bhēta brahmavarcha̠sakā̍mō̠ bṛha̠spati̍mē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vā-‘smi̍-nbrahmavarcha̠saṃ- [ē̠vā-‘smi̍-nbrahmavarcha̠sam, da̠dhā̠ti̠ bra̠hma̠va̠rcha̠syē̍va] 46

-da̍dhāti brahmavarcha̠syē̍va bha̍vati̠ vaśa̠ṃ vā ē̠ṣa cha̍rati̠ yadu̠kṣāvaśa̍ iva̠ khalu̠ vai bra̍hmavarcha̠saṃ vaśē̍nai̠va vaśa̍-mbrahmavarcha̠samava̍ rundhērau̠drīgṃrōhi̍ṇī̠mā la̍bhētābhi̠chara̍-nru̠dramē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tasmā̍ ē̠vaina̠mā vṛ̍śchati tā̠jagārti̠mārchCha̍ti̠ rōhi̍ṇī bhavati rau̠drī hyē̍ṣā dē̠vata̍yā̠ samṛ̍ddhyai̠ sphyō yūpō̍ bhavati̠ vajrō̠ vai sphyō vajra̍mē̠vāsmai̠ pra ha̍rati śara̠maya̍-mba̠r̠hi-śśṛ̠ṇātyē̠vaina̠ṃ vaibhī̍daka i̠ddhmō bhi̠nattyē̠vaina̎m ॥ 47 ॥
(a̠bhi – khalu̠ – vṛṣṭi̠-śChanda̍sāmē̠va rasē̍na – pra̠jāmava̍ – vaiśvadē̠vā vai – bra̍hmavarcha̠saṃ – ~ṃyūpa̠ – ēkā̠nnavigṃ̍śa̠tiścha̍) (a. 7)

a̠sāvā̍di̠tyō na vya̍rōchata̠ tasmai̍ dē̠vāḥ prāya̍śchittimaichCha̠-ntasmā̍ ē̠tāgṃ sau̠rīg​ śvē̠tāṃ va̠śāmā-‘la̍bhanta̠ tayai̠vāsmi̠-nrucha̍madadhu̠ryō bra̍hmavarcha̠sakā̍ma̠-ssyā-ttasmā̍ ē̠tāgṃ sau̠rīg​ śvē̠tāṃ va̠śāmā la̍bhētā̠mumē̠vā ”di̠tyagg​ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmi̍-nbrahmavarcha̠sa-nda̍dhāti brahmavarcha̠syē̍va bha̍vati bai̠l̠​vō yūpō̍ bhavatya̠sau [ ] 48

vā ā̍di̠tyō yatō-‘jā̍yata̠ tatō̍ bi̠lva̍ uda̍tiṣṭha̠-thsayō̎nyē̠va bra̍hmavarcha̠samava̍ rundhē brāhmaṇaspa̠tyā-mba̍bhruka̠rṇīmā la̍bhētā-bhi̠chara̍n-vāru̠ṇa-ndaśa̍kapāla-mpu̠rastā̠-nnirva̍pē̠-dvaru̍ṇēnai̠va bhrātṛ̍vya-ṅgrāhayi̠tvā brahma̍ṇā stṛṇutē babhruka̠rṇī bha̍vatyē̠tadvai brahma̍ṇō rū̠pagṃ samṛ̍ddhyai̠ sphyō yūpō̍ bhavati̠ vajrō̠ vai sphyō vajra̍mē̠vāsmai̠ pra ha̍rati śara̠maya̍-mba̠r̠hi-śśṛ̠ṇā- [-ba̠r̠hi-śśṛ̠ṇāti̍, ē̠vaina̠ṃ vaibhī̍daka] 49

-tyē̠vaina̠ṃ vaibhī̍daka i̠ddhmō bhi̠nattyē̠vaina̍ṃ vaiṣṇa̠vaṃ vā̍ma̠namā la̍bhēta̠ yaṃ ya̠jñō nōpa̠namē̠-dviṣṇu̠rvai ya̠jñō viṣṇu̍mē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmai̍ ya̠jña-mpra ya̍chCha̠tyupai̍naṃ ya̠jñō na̍mati vāma̠nō bha̍vati vaiṣṇa̠vō hyē̍ṣa dē̠vata̍yā̠ samṛ̍ddhyai tvā̠ṣṭraṃ va̍ḍa̠ba mā la̍bhēta pa̠śukā̍ma̠stvaṣṭā̠ vai pa̍śū̠nā-mmi̍thu̠nānā̎m- [vai pa̍śū̠nā-mmi̍thu̠nānā̎m, pra̠ja̠na̠yi̠tā] 50

prajanayi̠tā tvaṣṭā̍ramē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmai̍ pa̠śū-nmi̍thu̠nā-npra ja̍nayati pra̠jā hi vā ē̠tasmi̍-npa̠śava̠ḥ pravi̍ṣṭā̠ athai̠ṣa pumā̠nth​san va̍ḍa̠ba-ssā̠kṣādē̠va pra̠jā-mpa̠śūnava̍ rundhē mai̠tragg​ śvē̠tamā la̍bhēta saṅgrā̠mē saṃya̍ttē sama̠yakā̍mō mi̠tramē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vaina̍-mmi̠trēṇa̠ sa-nna̍yati – [a-nna̍yati, vi̠śā̠lō bha̍vati̠] 51

viśā̠lō bha̍vati̠ vyava̍sāyayatyē̠vaina̍-mprājāpa̠tya-ṅkṛ̠ṣṇamā la̍bhēta̠ vṛṣṭi̍kāmaḥ pra̠jāpa̍ti̠rvai vṛṣṭyā̍ īśē pra̠jāpa̍timē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmai̍ pa̠rjanya̍ṃ var​ṣayati kṛ̠ṣṇō bha̍vatyē̠tadvai vṛṣṭyai̍ rū̠pagṃ rū̠pēṇai̠va vṛṣṭi̠mava̍ rundhē śa̠balō̍ bhavati vi̠dyuta̍mē̠vāsmai̍ janayi̠tvā va̍r​ṣayatyavāśṛ̠ṅgō bha̍vati̠ vṛṣṭi̍mē̠vāsmai̠ ni ya̍chChati ॥ 52 ॥
(a̠sau – śṛ̠ṇāti̍ – mithu̠nānā̎m – nayati – yachChati) (a. 8)

varu̍ṇagṃ suṣuvā̠ṇama̠nnādya̠-nnōpā̍nama̠-thsa ē̠tāṃ vā̍ru̠ṇī-ṅkṛ̠ṣṇāṃ va̠śāma̍paśya̠-ttāg​ svāyai̍ dē̠vatā̍yā̠ āla̍bhata̠ tatō̠ vai tama̠nnā-dya̠mupā̍-‘nama̠-dyamala̍-ma̠nnādyā̍ya̠ santa̍ma̠nnādya̠-nnōpa̠namē̠-thsa ē̠tāṃ ~ṃvā̍ru̠ṇī-ṅkṛ̠ṣṇāṃ va̠śāmā la̍bhēta̠ varu̍ṇamē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmā̠ anna̠-mpra ya̍chChatyannā̠da [anna̠-mpra ya̍chChatyannā̠daḥ, ē̠va bha̍vati] 53

ē̠va bha̍vati kṛ̠ṣṇā bha̍vati vāru̠ṇī hyē̍ṣā dē̠vata̍yā̠ samṛ̍ddhyai mai̠tragg​ śvē̠tamā la̍bhēta vāru̠ṇa-ṅkṛ̠ṣṇama̠pā-ñchauṣa̍dhīnā-ñcha sa̠dhāṃvanna̍kāmō mai̠trīrvā ōṣa̍dhayō vāru̠ṇīrāpō̠-‘pā-ñcha̠ khalu̠ vā ōṣa̍dhīnā-ñcha̠ rasa̠mupa̍ jīvāmō mi̠trāvaru̍ṇāvē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tāvē̠vāsmā̠ anna̠-mpraya̍chChatō-‘nnā̠da ē̠va bha̍va- [ē̠va bha̍vati, a̠pā-ñchauṣa̍dhīnā-ñcha] 54
(śikhaṇḍi prachatiḥ)

-tya̠pā-ñchauṣa̍dhīnā-ñcha sa̠dhāṃvā la̍bhata u̠bhaya̠syā-va̍ruddhyai̠viśā̍khō̠ yūpō̍ bhavati̠ dvē hyē̍tē dē̠vatē̠ samṛ̍ddhyai mai̠tragg​ śvē̠tamā la̍bhēta vāru̠ṇa-ṅkṛ̠ṣṇa-ñjyōgā̍mayāvī̠-ya-nmai̠trō bhava̍ti mi̠trēṇai̠vā-‘smai̠ varu̍ṇagṃ śamayati̠ ya-dvā̍ru̠ṇa-ssā̠kṣādē̠vaina̍ṃ varuṇapā̠śā-nmu̍ñchatyu̠ta yadī̠tāsu̠rbhava̍ti̠ jīva̍tyē̠va dē̠vā vai puṣṭi̠-nnā-‘vi̍nda̠n- [nā-‘vi̍ndann, tā-mmi̍thu̠nē̍] 55

-tā-mmi̍thu̠nē̍ ‘paśya̠-ntasyā̠-nna sama̍rādhaya̠ntā-va̠śvinā̍-vabrūtā-mā̠vayō̠rvā ē̠ṣā maitasyāṃ̎ ~ṃvadaddhva̠miti̠ sāśvinō̍rē̠vābha̍va̠dyaḥ puṣṭi̍kāma̠-ssyā-thsa ē̠tāmā̎śvi̠nīṃ ya̠mīṃ va̠śāmā la̍bhētā̠-‘śvinā̍vē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tāvē̠vāsmi̠-npuṣṭi̍-ndhatta̠ḥ puṣya̍ti pra̠jayā̍ pa̠śubhi̍ḥ ॥ 56 ॥
(a̠nnā̠dō̎ – ‘nnā̠da ē̠va bha̍vatya – vinda̠n – pañcha̍chatvārigṃśachcha) (a. 9)

ā̠śvi̠na-ndhū̠mrala̍lāma̠ mā la̍bhēta̠ yō durbrā̎hmaṇa̠-ssōma̠-mpipā̍sē-da̠śvinau̠ vai dē̠vānā̠-masō̍mapāvāstā̠-ntau pa̠śchā sō̍mapī̠tha-mprāpnu̍tā-ma̠śvinā̍-vē̠tasya̍ dē̠vatā̠ yō durbrā̎hmaṇa̠-ssōma̠-mpipā̍satya̠śvinā̍vē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠-tā-vē̠vā-‘smai̍ sōmapī̠tha-mpra ya̍chChata̠ upai̍nagṃ sōmapī̠thō na̍mati̠ ya-ddhū̠mrō bhava̍ti dhūmri̠māṇa̍-mē̠vā-‘smā̠-dapa̍ hanti la̠lāmō̍ [la̠lāma̍ḥ, bha̠va̠ti mu̠kha̠ta] 57

bhavati mukha̠ta ē̠vāsmi̠-ntējō̍ dadhāti vāya̠vya̍-ṅgōmṛ̠gamā la̍bhēta̠ yamaja̍ghnivāgṃ samabhi̠śagṃ sē̍yu̠rapū̍tā̠ vā ē̠taṃ vāgṛ̍chChati̠ yamaja̍ghnivāgṃ samabhi̠śagṃ sa̍nti̠ naiṣa grā̠myaḥ pa̠śurnāra̠ṇyō ya-dgō̍mṛ̠gō nēvai̠ṣa grāmē̠ nāra̍ṇyē̠ yamaja̍ghnivāgṃ samabhi̠śagṃ sa̍nti vā̠yurvai dē̠vānā̎-mpa̠vitra̍ṃ vā̠yumē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vai- [sa ē̠va, ē̠na̠-mpa̠va̠ya̠ti̠ parā̍chī̠] 58

-na̍-mpavayati̠ parā̍chī̠ vā ē̠tasmai̎ vyu̠chChantī̠ vyu̍chChati̠ tama̍ḥ pā̠pmāna̠-mpravi̍śati̠ yasyā̎-”śvi̠nē śa̠syamā̍nē̠ sūryō̠ nā-”virbhava̍ti sau̠rya-mba̍hurū̠pamā la̍bhētā̠-‘mu-mē̠vā-”di̠tyagg​ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmā̠-ttama̍ḥ pā̠pmāna̠mapa̍ hanti pra̠tīchya̍smai vyu̠chChantī̠ vyu̍chCha̠tyapa̠ tama̍ḥ pā̠pmānagṃ̍ hatē ॥ 59 ॥
(la̠lāma̠ḥ – sa ē̠va – ṣaṭcha̍tvārigṃśachcha) (a. 10)

indra̍ṃ vō vi̠śvata̠sparī, ndra̠-nnarō̠, maru̍tō̠ yaddha̍ vō di̠vō, yā va̠-śśarma̍ ॥ bharē̠ṣvindragṃ̍ su̠havagṃ̍ havāmahē ‘gṃhō̠muchagṃ̍ su̠kṛta̠-ndaivya̠-ñjana̎m । a̠gni-mmi̠traṃ varu̍ṇagṃ sā̠tayē̠ bhaga̠-ndyāvā̍pṛthi̠vī ma̠ruta̍-ssva̠stayē̎ ॥ ma̠mattu̍ na̠ḥ pari̍jmā vasa̠r̠hā ma̠mattu̠ vātō̍ a̠pāṃ vṛṣa̍ṇvānn । śi̠śī̠tami̍ndrāparvatā yu̠va-nna̠stannō̠ viśvē̍ varivasyantu dē̠vāḥ ॥ pri̠yā vō̠ nāma̍ – [pri̠yā vō̠ nāma̍, hu̠vē̠ tu̠rāṇā̎m ।] 60

huvē tu̠rāṇā̎m । ā ya-ttṛ̠panma̍rutō vāvaśā̠nāḥ ॥ śri̠yasē̠ ka-mbhā̠nubhi̠-ssa-mmi̍mikṣirē̠ tē ra̠śmibhi̠sta ṛkva̍bhi-ssukhā̠daya̍ḥ । tē vāśī̍manta i̠ṣmiṇō̠ abhī̍ravō vi̠drē pri̠yasya̠ māru̍tasya̠ dhāmna̍ḥ ॥ a̠gniḥ pra̍tha̠mō vasu̍bhirnō avyā̠-thsōmō̍ ru̠drēbhi̍ra̠bhi ra̍kṣata̠ tmanā̎ । indrō̍ ma̠rudbhi̍r-ṛtu̠dhā kṛ̍ṇōtvādi̠tyairnō̠ varu̍ṇa̠-ssagṃ śi̍śātu ॥ sa-nnō̍ dē̠vō vasu̍bhira̠gni-ssagṃ [vasu̍bhira̠gni-ssam, sōma̍sta̠nūbhī̍ ru̠driyā̍bhiḥ ।] 61

sōma̍sta̠nūbhī̍ ru̠driyā̍bhiḥ । samindrō̍ ma̠rudbhi̍ rya̠jñiyai̠-ssamā̍di̠tyairnō̠ varu̍ṇō ajijñipat ॥ yathā̍-”di̠tyā vasu̍bhi-ssambabhū̠vu-rma̠rudbhī̍ ru̠drā-ssa̠majā̍natā̠bhi । ē̠vā tri̍ṇāma̠nna-hṛ̍ṇīyamānā̠ viśvē̍ dē̠vā-ssama̍nasō bhavantu ॥ kutrā̍ chi̠dyasya̠ samṛ̍tau ra̠ṇvā narō̍ nṛ̠ṣada̍nē । ar​ha̍ntaśchi̠-dyami̍ndha̠tē sa̍ja̠nnaya̍nti ja̠ntava̍ḥ ॥ saṃ yadi̠ṣō vanā̍mahē̠ sagṃ ha̠vyā mānu̍ṣāṇām । u̠ta dyu̠mnasya̠ śava̍sa [śava̍saḥ, ṛ̠tasya̍ ra̠śmimā da̍dē ।] 62

ṛ̠tasya̍ ra̠śmimā da̍dē ॥ ya̠jñō dē̠vānā̠-mpratyē̍ti su̠mnamādi̍tyāsō̠ bhava̍tā mṛḍa̠yanta̍ḥ । ā vō̠-‘rvāchī̍ suma̠tirva̍vṛtyāda̠gṃ̠ hōśchi̠dyā va̍rivō̠vitta̠rā-‘sa̍t ॥ śuchi̍ra̠pa-ssū̠yava̍sā ada̍bdha̠ upa̍ kṣēti vṛ̠ddhava̍yā-ssu̠vīra̍ḥ । naki̠ṣṭaṃ(2) ghna̠ntyanti̍tō̠ na dū̠rādya ā̍di̠tyānā̠-mbhava̍ti̠ praṇī̍tau ॥ dhā̠raya̍nta ādi̠tyāsō̠ jaga̠thsthā dē̠vā viśva̍sya̠ bhuva̍nasya gō̠pāḥ । dī̠rghādhi̍yō̠ rakṣa̍māṇā [rakṣa̍māṇāḥ, a̠su̠rya̍mṛ̠tāvā̍na̠-] 63

asu̠rya̍mṛ̠tāvā̍na̠-śchaya̍mānā ṛ̠ṇāni̍ ॥ ti̠srō bhūmī̎rdhāraya̠-ntrīgṃ ru̠ta dyū-ntrīṇi̍ vra̠tā vi̠dathē̍ a̠ntarē̍ṣām । ṛ̠tēnā̍-”dityā̠ mahi̍ vō mahi̠tva-ntada̍ryaman varuṇa mitra̠ chāru̍ ॥ tyānnu kṣa̠triyā̠gṃ̠ ava̍ ādi̠tyān. yā̍chiṣāmahē । su̠mṛ̠ḍī̠kāgṃ a̠bhiṣṭa̍yē ॥ na da̍kṣi̠ṇā vichi̍kitē̠ na sa̠vyā na prā̠chīna̍mādityā̠ nōta pa̠śchā । pā̠kyā̍ chidvasavō dhī̠ryā̍ chi- [dhī̠ryā̍ chit, yu̠ṣmānī̍tō̠] 64

-dyu̠ṣmānī̍tō̠ abha̍ya̠-ñjyōti̍raśyām ॥ ā̠di̠tyānā̠mava̍sā̠ nūta̍nēna sakṣī̠mahi̠ śarma̍ṇā̠ śanta̍mēna । a̠nā̠gā̠stvē a̍diti̠tvē tu̠rāsa̍ i̠maṃ ya̠jña-nda̍dhatu̠ śrōṣa̍māṇāḥ ॥ i̠ma-mmē̍ varuṇa śrudhī̠ hava̍ma̠dyā cha̍ mṛḍaya । tvāma̍va̠syurā cha̍kē ॥ tattvā̍ yāmi̠ brahma̍ṇā̠ vanda̍māna̠-stadā śā̎stē̠ yaja̍mānō ha̠virbhi̍ḥ । ahē̍ḍamānō varuṇē̠ha bō̠ddhyuru̍śagṃsa̠ mā na̠ āyu̠ḥ pramō̍ṣīḥ ॥ 65 ॥
(nāmā̠ – ‘gni-ssagṃ – śava̍sō̠ – rakṣa̍māṇā – dhī̠ryā̍-ñchi̠dē – kā̠nna pa̍ñchā̠śachcha̍) (a. 11)

(vā̠ya̠vya̍ṃ – prā̠japa̍ti̠stā varu̍ṇaṃ – dēvāsu̠rā ē̠ṣva̍ – sāvā̍di̠tyō daśa̍r​ṣabhā̠-mindrō̍ va̠lasya̍ – bār​haspa̠tyaṃ – ~ṃva̍ṣaṭkā̠rō̍ – ‘sausau̠rī̠ṃ – ~ṃva̍ruṇa -māśvi̠na – mindra̍ṃ vō̠ nara̠ – ēkāda̍śa)

(vā̠ya̠vya̍ – māgnē̠yī-ṅkṛ̍ṣṇagrī̠vī – ma̠sāvā̍di̠tyō – vā a̍hōrā̠trāṇi̍ – vaṣaṭkā̠raḥ – pra̍janayi̠tā – hu̍vē tu̠rāṇā̠ṃ – pañcha̍ṣaṣṭiḥ )

(vā̠ya̠vya̍m, pramō̍ṣīḥ)

॥ hari̍ḥ ōm ॥

॥ kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-ndvitīyakāṇḍē prathamaḥ praśna-ssamāptaḥ ॥