Print Friendly, PDF & Email

kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-ndvitīyakāṇḍē dvitīyaḥ praśnaḥ – iṣṭividhānaṃ

ō-nnamaḥ paramātmanē, śrī mahāgaṇapatayē namaḥ,
śrī gurubhyō namaḥ । ha̠ri̠ḥ ōm ॥

pra̠jāpati̍ḥ pra̠jā a̍sṛjata̠ tā-ssṛ̠ṣṭā̠ indrā̠gnī apā̍gūhatā̠gṃ̠ sō̍-‘chāya-tpra̠jāpa̍tirindrā̠gnī vai mē̎ pra̠jā apā̍ghukṣatā̠miti̠ sa ē̠tamai̎mdrā̠gna- mēkā̍daśakapāla-mapaśya̠-tta-nnira̍vapa̠-ttāva̍smai pra̠jāḥ prāsā̍dhayatā- mindrā̠gnī vā ē̠tasya̍ pra̠jāmapa̍ gūhatō̠ yō-‘laṃ̍ pra̠jāyai̠ sa-npra̠jā-nna vi̠ndata̍ aindrā̠gna-mēkā̍daśakapāla̠-nnirva̍pēt-pra̠jākā̍ma indrā̠gnī [ ] 1

ē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tāvē̠vāsmai̎ pra̠jā-mpra sā̍dhayatō vi̠ndatē̎ pra̠jā-mai̎mdrā̠gna-mēkā̍daśakapāla̠-nnirva̍pē̠-thspardha̍māna̠ḥ, kṣētrē̍ vā sajā̠tēṣu̍ vēndrā̠gnī ē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tābhyā̍mē̠vēndri̠yaṃ ~ṃvī̠rya̍-mbhrātṛ̍vyasya vṛṅktē̠ vi pā̠pmanā̠ bhrātṛ̍vyēṇa jaya̠tē-‘pa̠ vā ē̠tasmā̍dindri̠yaṃ vī̠rya̍-ṅkrāmati̠ ya-ssa̍grā̠mma-mu̍papra̠yātyai̎mdrā̠gna-mēkā̍daśakapāla̠-nni- [-mēkā̍daśakapāla̠-nniḥ, va̠pē̠-thsa̠ṅgrā̠ma-] 2

-rva̍pē-thsaṅgrā̠ma-mu̍paprayā̠sya-nni̍ndrā̠gnī ē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tāvē̠vāsmi̍-nnindri̠yaṃ vī̠rya̍-ndhatta-ssa̠hēndri̠yēṇa̍ vī̠ryē̍ṇōpa̠ pra yā̍ti̠ jaya̍ti̠ tagṃ sa̍grā̠mmaṃ vi vā ē̠ṣa i̍ndri̠yēṇa̍ vī̠ryē̍ṇardhyatē̠ ya-ssa̍grā̠mma-ñjaya̍tyaindrā̠gna-mēkā̍daśakapāla̠-nnirva̍pē-thsaṅgrā̠ma-ñji̠tvēndrā̠gnī ē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tāvē̠vāsmi̍-nnidri̠yaṃ vī̠rya̍n- [vī̠rya̎m, dha̠ttō̠ nēndri̠yēṇa̍] 3

-dhattō̠ nēndri̠yēṇa̍ vī̠ryē̍ṇa̠ vyṛ̍ddhya̠tē-‘pa̠ vā ē̠tasmā̍dindri̠yaṃ vī̠rya̍-ṅkrāmati̠ ya ēti̍ ja̠natā̍maindrā̠gna-mēkā̍daśakapāla̠-nnirva̍pē-jja̠natā̍mē̠ṣya-nni̍ndrā̠gnī ē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tāvē̠vāsmi̍-nnindri̠yaṃ vī̠rya̍-ndhatta-ssa̠hēndri̠yēṇa̍ vī̠ryē̍ṇa ja̠natā̍mēti pau̠ṣṇa-ñcha̠rumanu̠ nirva̍pē-tpū̠ṣā vā i̍ndri̠yasya̍ vī̠rya̍syā-‘nupradā̠tā pū̠ṣaṇa̍mē̠va [ ] 4

svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmā̍ indri̠yaṃ vī̠rya̍manu̠ praya̍chChati kṣaitrapa̠tya-ñcha̠ru-nnirva̍pē-jja̠natā̍-mā̠gatyē̠yaṃ vai kṣētra̍sya̠ pati̍ra̠syāmē̠va prati̍ tiṣṭhatyaindrā̠gna-mēkā̍daśakapāla-mu̠pari̍ṣṭā̠-nnirva̍pēda̠syāmē̠va pra̍ti̠ṣṭhāyē̎mdri̠yaṃ vī̠rya̍-mu̠pari̍ṣṭā-dā̠tma-ndha̍ttē ॥ 5 ॥
(pra̠jākā̍ma indrā̠gnī – u̍papra̠yātyai̎mdrā̠gnamēkā̍daśakapāla̠-nni- rvī̠ryaṃ̍ – pū̠ṣaṇa̍mē̠ vai – kā̠nnacha̍tvāri̠gṃ̠śachcha̍ ) (a. 1)

a̠gnayē̍ pathi̠kṛtē̍ purō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-nnirva̍pē̠dyō da̍r​śapūrṇamāsayā̠jī sanna̍māvā̠syā̎ṃ vā paurṇamā̠sīṃ vā̍-‘tipā̠dayē̎-tpa̠thō vā ē̠ṣōddhyapa̍thēnaiti̠ yō da̍r​śapūrṇamāsayā̠jī sanna̍māvā̠syā̎ṃ vā paurṇamā̠sīṃ vā̍tipā̠daya̍tya̠gnimē̠va pa̍thi̠kṛta̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vaina̠mapa̍thā̠-tpanthā̠mapi̍ nayatyana̠ḍvā-ndakṣi̍ṇā va̠hī hyē̍ṣa samṛ̍ddhyā a̠gnayē̎ vra̠tapa̍tayē [vra̠tapa̍tayē, pu̠rō̠ḍāśa̍-] 6

purō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-nnirva̍pē̠dya āhi̍tāgni̠-ssanna̍vra̠tyami̍va̠ charē̍da̠gnimē̠va vra̠tapa̍ti̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vaina̍ṃ vra̠tamā la̍bhaṃyati̠ vratyō̍ bhavatya̠gnayē̍ rakṣō̠ghnē pu̍rō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-nnirva̍pē̠dyagṃ rakṣāgṃ̍si̠ sachē̍ranna̠gnimē̠va ra̍kṣō̠haṇa̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmā̠-drakṣā̠g̠syapa̍ hanti̠ niśi̍tāyā̠-nnirva̍pē̠- [nirva̍pēt, niśi̍tāyā̠gṃ̠ hi] 7

-nniśi̍tāyā̠gṃ̠ hi rakṣāgṃ̍si prē̠ratē̍ sa̠prēṃrṇā̎nyē̠vainā̍ni hanti̠ pari̍śritē yājayē̠-drakṣa̍sā̠-mana̍nvavachārāya rakṣō̠ghnī yā̎jyānuvā̠kyē̍ bhavatō̠ rakṣa̍sā̠g̠ stṛtyā̍ a̠gnayē̍ ru̠drava̍tē purō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-nnirva̍pē-dabhi̠chara̍-nnē̠ṣā vā a̍sya ghō̠rā ta̠nūrya-dru̠drastasmā̍ ē̠vaina̠māvṛ̍śchati tā̠jagārti̠-mārchCha̍tya̠gnayē̍ surabhi̠matē̍ purō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-nnirva̍pē̠dyasya̠ gāvō̍ vā̠ puru̍ṣā [vā̠ puru̍ṣāḥ, vā̠ pra̠mīyē̍ra̠n̠] 8

vā pra̠mīyē̍ra̠n̠ yō vā̍ bibhī̠yādē̠ṣā vā a̍sya bhēṣa̠jyā̍ ta̠nūrya-thsu̍rabhi̠matī̠-tayai̠vā-‘smai̍ bhēṣa̠ja-ṅka̍rōti surabhi̠matē̍ bhavati pūtīga̠ndhasyā-‘pa̍hatyā a̠gnayē̠ kṣāma̍vatē purō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-nnirva̍pē-thsaṅgrā̠mē saṃya̍ttē bhāga̠dhēyē̍nai̠vainagṃ̍ śamayi̠tvā parā̍na̠bhi nirdi̍śati̠ yamava̍rēṣā̠ṃ viddhya̍nti̠ jīva̍ti̠ sa ya-mparē̍ṣā̠-mpra sa mī̍yatē̠ jaya̍ti̠ tagṃ sa̍ṅgrā̠ma- [tagṃ sa̍ṅgrā̠mam, a̠bhi vā ē̠ṣa] 9

-ma̠bhi vā ē̠ṣa ē̠tānu̍chyati̠ yēṣā̎-mpūrvāpa̠rā a̠nvañcha̍ḥ pra̠mīya̍ntē puruṣāhu̠tir-hya̍sya pri̠yata̍mā̠-‘gnayē̠ kṣāma̍vatē purō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-nnirva̍pē-dbhāga̠dhēyē̍nai̠vainagṃ̍ śamayati̠ naiṣā̎-mpu̠rā-”yu̠ṣō-‘pa̍ra̠ḥ pramī̍yatē̠-‘bhi vā ē̠ṣa ē̠tasya̍ gṛ̠hānu̍chyati̠ yasya̍ gṛ̠hā-ndaha̍tya̠gnayē̠ kṣāma̍vatē purō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-nnirva̍pē-dbhāga̠dhēyē̍nai̠vainagṃ̍ śamayati̠ nā-‘syāpa̍ra-ṅgṛ̠hā-nda̍hati ॥ 10 ॥
(vra̠tapa̍tayē̠ – niśi̍tāyā̠-nnirva̍pē̠t – puru̍ṣāḥ – saṅgrā̠maṃ – na – cha̠tvāri̍ cha) (a. 2)

a̠gnayē̠ kāmā̍ya purō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-nnirva̍pē̠dya-ṅkāmō̠ nōpa̠namē̍-da̠gnimē̠va kāma̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vaina̠-ṅkāmē̍na̠ sama̍rdhaya̠tyupai̍na̠-ṅkāmō̍ namatya̠gnayē̠ ya vi̍ṣṭhāya purō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-nnirva̍pē̠-thspardha̍māna̠ḥ, kṣētrē̍ vā sajā̠tēṣu̍ vā̠-‘gnimē̠va yavi̍ṣṭha̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tēnai̠vēndri̠yaṃ vī̠rya̍-mbhrātṛ̍vyasya [bhrātṛ̍vyasya, yu̠va̠tē̠ vipā̠pmanā̠] 11

yuvatē̠ vipā̠pmanā̠ bhrātṛ̍vyēṇa jayatē̠-‘gnayē̠ yavi̍ṣṭhāya purō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-nnirva̍pē-dabhicha̠ryamā̍ṇō̠ ‘gnimē̠va yavi̍ṣṭha̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmā̠-drakṣāgṃ̍si yavayati̠ naina̍-mabhi̠charan̎-thstṛṇutē̠-‘gnaya̠ āyu̍ṣmatē purō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-nnirva̍pē̠dyaḥ kā̠mayē̍ta̠ sarva̠-māyu̍-riyā̠-mitya̠gni- mē̠vā-”yu̍ṣmanta̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vā-‘smi̠- [ē̠vā-‘sminn̍, āyu̍rdadhāti̠] 12

-nnāyu̍rdadhāti̠ sarva̠māyu̍-rētya̠gnayē̍ jā̠tavē̍dasē purō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-nnirva̍pē̠-dbhūti̍kāmō̠-‘gnimē̠va jā̠tavē̍dasa̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vaina̠-mbhūti̍-ṅgamayati̠ bhava̍tyē̠vāgnayē̠ rukma̍tē purō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-nnirva̍pē̠-drukkā̍mō̠-‘gnimē̠va rukma̍nta̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmi̠-nrucha̍-ndadhāti̠-rōcha̍ta ē̠vāgnayē̠ tēja̍svatē purō̠ḍāśa̍- [purō̠ḍāśa̎m, a̠ṣṭāka̍pāla̠-nnirva̍pē̠t] 13

-ma̠ṣṭāka̍pāla̠-nnirva̍pē̠-ttēja̍skāmō̠-‘gnimē̠va tēja̍svanta̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmi̠-ntējō̍ dadhāti tēja̠svyē̍va bha̍vatya̠gnayē̍ sāha̠ntyāya̍ purō̠ḍāśa̍ma̠ṣṭāka̍pāla̠-nnirva̍pē̠-thsīkṣa̍māṇō̠ ‘gnimē̠va sā̍ha̠ntyagg​ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tēnai̠va sa̍hatē̠ yagṃ sīkṣa̍tē ॥ 14 ॥
(bhrātṛ̍vyasyā -smi̠n – tēja̍svatē purō̠ḍaśa̍ – ma̠ṣṭātrigṃ̍śachcha) (a. 3)

a̠gnayē-‘nna̍vatē purō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-nnirva̍pē̠dyaḥ kā̠mayē̠tā-‘nna̍vān-thsyā̠mitya̠gni-mē̠vā-nna̍vanta̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vaina̠manna̍vanta-ṅkarō̠tyanna̍vānē̠va bha̍vatya̠gnayē̎-‘nnā̠dāya̍ purō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-nnirva̍pē̠dyaḥ kā̠mayē̍tā-‘nnā̠da-ssyā̠mitya̠gni-mē̠vānnā̠dagg​ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vaina̍-mannā̠da-ṅka̍rōtyannā̠da – [-ka̍rōtyannā̠daḥ, ē̠va bha̍vatya̠gnayē-‘nna̍patayē] 15

ē̠va bha̍vatya̠gnayē-‘nna̍patayē purō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-nnirva̍pē̠dyaḥ-kā̠mayē̠tā-‘nna̍pati-ssyā̠-mitya̠gni-mē̠vā-‘nna̍pati̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vaina̠-manna̍pati-ṅkarō̠tyanna̍pati-rē̠va bha̍vatya̠gnayē̠ pava̍mānāya purō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-nnirva̍pēda̠gnayē̍ pāva̠kāyā̠gnayē̠ śucha̍yē̠ jyōgā̍mayāvī̠ yada̠gnayē̠ pava̍mānāya ni̠rvapa̍ti prā̠ṇa-mē̠vā-‘smi̠-ntēna̍ dadhāti̠ yada̠gnayē̍ – [yada̠gnayē̎, pā̠va̠kāya̠ vācha̍-] 16

pāva̠kāya̠ vācha̍-mē̠vā-‘smi̠-ntēna̍ dadhāti̠ yada̠gnayē̠ śucha̍ya̠ āyu̍-rē̠vā-‘smi̠-ntēna̍ dadhātyu̠ta yadī̠tāsu̠-rbhava̍ti̠ jīva̍tyē̠vaitā-mē̠va nirva̍pē̠-chchakṣu̍ṣkāmō̠ yada̠gnayē̠ pava̍mānāya ni̠rvapa̍ti prā̠ṇa-mē̠vā-‘smi̠-ntēna̍ dadhāti̠ yada̠gnayē̍ pāva̠kāya̠ vācha̍-mē̠vāsmi̠-ntēna̍ dadhāti̠ yada̠gnayē̠ śucha̍yē̠ chakṣu̍-rē̠vāsmi̠-ntēna̍ dadhā- [chakṣu̍rē̠vāsmi̠-ntēna̍ dadhāti, u̠ta yadya̠ndhō] 17

-tyu̠ta yadya̠ndhō bhava̍ti̠ praiva pa̍śyatya̠gnayē̍ pu̠trava̍tē purō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-nnirva̍pē̠-dindrā̍ya pu̠triṇē̍ purō̠ḍāśa̠-mēkā̍daśakapāla-mpra̠jākā̍mō̠-‘gni-rē̠vā-‘smai̎ pra̠jā-mpra̍ja̠naya̍ti vṛ̠ddhā-mindra̠ḥ pra ya̍chChatya̠gnayē̠ rasa̍vatē-‘jakṣī̠rē cha̠ru-nnirva̍pē̠dyaḥ kā̠mayē̍ta̠ rasa̍vān-thsyā̠-mitya̠gni-mē̠va rasa̍vanta̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vaina̠gṃ̠ rasa̍vanta-ṅkarōti̠ [rasa̍vanta-ṅkarōti, rasa̍vānē̠va] 18

rasa̍vānē̠va bha̍vatyajakṣī̠rē bha̍vatyāgnē̠yī vā ē̠ṣā yada̠jā sā̠kṣādē̠va rasa̠mava̍ rundhē̠-‘gnayē̠ vasu̍matē purō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-nnirva̍pē̠dyaḥ kā̠mayē̍ta̠ vasu̍mān-thsyā̠mitya̠gni-mē̠va vasu̍manta̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vaina̠ṃ vasu̍manta-ṅkarōti̠ vasu̍mānē̠va bha̍vatya̠gnayē̍ vāja̠sṛtē̍ purō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-nniva̍rpē-thsaṅgrā̠mē saṃ ya̍ttē̠ vāja̠ṃ- [saṃ ya̍ttē̠ vāja̎m, vā ē̠ṣa si̍sīr​ṣati̠] 19

-~ṃvā ē̠ṣa si̍sīr​ṣati̠ ya-ssa̍grā̠mma-ñjigī̍ṣatya̠gniḥ khalu̠ vai dē̠vānā̎ṃ vāja̠sṛ-da̠gni-mē̠va vā̍ja̠sṛta̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ dhāva̍ti̠ vāja̠gṃ̠ hanti̍ vṛ̠tra-ñjaya̍ti̠ tagṃ sa̍grā̠mma-mathō̍ a̠gniri̍va̠ na pra̍ti̠dhṛṣē̍ bhavatya̠gnayē̎-‘gni̠vatē̍ purō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-nnirva̍pē̠-dyasyā̠gnā- va̠gni- ma̍bhyu̠ddharē̍yu̠-rnirdi̍ṣṭabhāgō̠ vā ē̠tayō̍-ra̠nyō-‘ni̍rdiṣṭabhāgō̠-‘nyastau sa̠bhaṃva̍ntau̠ yaja̍māna- [yaja̍mānam, a̠bhi] 20

-ma̠bhi sa-mbha̍vata̠-ssa ī̎śva̠ra ārti̠-mārtō̠-rya-da̠gnayē̎-‘gni̠vatē̍ ni̠rvapa̍ti bhāga̠dhēyē̍nai̠vainau̍ śamayati̠ nā-”rti̠mārchCha̍ti̠ yaja̍mānō̠-‘gnayē̠ jyōti̍ṣmatē purō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-nnirva̍pē̠-dyasyā̠-gniruddhṛ̠tō-‘hu̍tē-‘gnihō̠tra u̠dvāyē̠dapa̍ra ā̠dīpyā̍-‘nū̠ddhṛtya̠ ityā̍hu̠sta-ttathā̠ na kā̠rya̍ṃ ya-dbhā̍ga̠dhēya̍ma̠bhi pūrva̍ uddhri̠yatē̠ kimapa̍rō̠-‘bhyu- [kimapa̍rō̠-‘bhyut, hri̠yē̠tēti̠ tānyē̠vā] 21

-ddhri̍yē̠tēti̠ tānyē̠vā va̠kṣāṇā̍ni sanni̠dhāya̍ manthēdi̠taḥ pra̍tha̠ma-ñja̍jñē a̠gni-ssvādyōnē̠radhi̍ jā̠tavē̍dāḥ । sa gā̍yatri̠yā tri̠ṣṭubhā̠ jaga̍tyā dē̠vēbhyō̍ ha̠vyaṃ va̍hatu prajā̠nanniti̠ Chandō̍bhi-rē̠vaina̠gg̠ svādyōnē̠ḥ praja̍nayatyē̠ṣa vā va sō̎-‘gnirityā̍hu̠ rjyōti̠stvā a̍sya̠ parā̍patita̠-miti̠ yada̠gnayē̠ jyōti̍ṣmatē ni̠rvapa̍ti̠ yadē̠vāsya̠ jyōti̠ḥ parā̍patita̠-ntadē̠vāva̍ rundhē ॥ 22 ॥
(ka̠rō̠tya̠nnā̠dō – da̍dhāti̠ yada̠gnayē̠ – śucha̍yē̠ chakṣu̍rē̠vāsmi̠-ntēna̍ dadhāti -karōti̠ – vāja̠ṃ -~ṃyaja̍māna̠ – mu – dē̠vāsya̠ – ṣaṭcha̍) (a. 4)

vai̠śvā̠na̠ra-ndvāda̍śakapāla̠-nnirva̍pē-dvāru̠ṇa-ñcha̠ru-nda̍dhi̠krāv​ṇṇē̍ cha̠ruma̍bhiśa̠syamā̍nō̠ ya-dvai̎śvāna̠rō dvāda̍śakapālō̠ bhava̍ti saṃvathsa̠rō vā a̠gni rvai̎śvāna̠ra-ssa̍ṃvathsa̠rēṇai̠vainagg̍ svadaya̠tyapa̍ pā̠paṃ varṇagṃ̍ hatē vāru̠ṇēnai̠vaina̍ṃ varuṇapā̠śā-nmu̍ñchati dadhi̠krāv​ṇṇā̍ punāti̠ hira̍ṇya̠-ndakṣi̍ṇā pa̠vitra̠ṃ vai hira̍ṇya-mpu̠nātyē̠vaina̍-mā̠dya̍-ma̠syā-‘nna̍-mbhavatyē̠tāmē̠va nirva̍pē-tpra̠jākā̍ma-ssaṃvathsa̠rō [saṃvathsa̠raḥ, vā] 23

vā ē̠tasyā-‘śā̎mtō̠ yōni̍-mpra̠jāyai̍ paśū̠nā-nnirda̍hati̠ yō-‘la̍-mpra̠jāyai̠ sa-npra̠jā-nna vi̠ndatē̠ ya-dvai̎śvāna̠rō dvāda̍śakapālō̠ bhava̍ti saṃvathsa̠rō vā a̠gni rvai̎śvāna̠ra-ssa̍ṃvathsa̠ramē̠va bhā̍ga̠dhēyē̍na śamayati̠ sō̎-‘smai śā̠nta-ssvādyōnē̎ḥ pra̠jā-mpraja̍nayati vāru̠ṇēnai̠vaina̍ṃ varuṇapā̠śā-nmu̍ñchati dadhi̠krāv​ṇṇā̍ punāti̠ hira̍ṇya̠-ndakṣi̍ṇā pa̠vitra̠ṃ vai hira̍ṇya-mpu̠nātyē̠vaina̍ṃ- [pu̠nātyē̠vaina̎m, vi̠ndatē̎] 24

-~ṃvi̠ndatē̎ pra̠jāṃ vai̎śvāna̠ra-ndvāda̍śakapāla̠-nnirva̍pē-tpu̠trē jā̠tēyada̠ṣṭāka̍pālō̠ bhava̍ti gāyatri̠yaivaina̍-mbrahmavarcha̠sēna̍ punāti̠ yannava̍kapāla-stri̠vṛtai̠vāsmi̠-ntējō̍ dadhāti̠ ya-ddaśa̍kapālō vi̠rājai̠vā-‘smi̍-nna̠nnādya̍-ndadhāti̠ yadēkā̍daśakapāla- stri̠ṣṭubhai̠vā-‘smi̍-nnindri̠ya-nda̍dhāti̠ ya-ddvāda̍śakapālō̠ jaga̍tyai̠vā-‘smi̍-npa̠śū-nda̍dhāti̠ yasmi̍n jā̠ta ē̠tāmiṣṭi̍-nni̠rvapa̍ti pū̠ta [pū̠taḥ, ē̠va tē̍ja̠svya̍nnā̠da] 25

ē̠va tē̍ja̠svya̍nnā̠da i̍ndriyā̠vī pa̍śu̠mā-nbha̍va̠tyava̠ vā ē̠ṣa su̍va̠rgā-llō̠kā-chChi̍dyatē̠ yō da̍r​śapūrṇamāsayā̠jī sanna̍māvā̠syā̎ṃ vā paurṇamā̠sīṃ vā̍tipā̠daya̍ti suva̠rgāya̠ hi lō̠kāya̍ dar​śapūrṇamā̠sā vi̠jyētē̍ vaiśvāna̠ra-ndvāda̍śakapāla̠-nnirva̍pē-damāvā̠syā̎ṃ vā paurṇamā̠sīṃ vā̍-‘ti̠pādya̍ saṃvathsa̠rō vā a̠gni rvai̎śvāna̠ra-ssa̍ṃvathsa̠ramē̠va prī̍ṇā̠tyathō̍ saṃvathsa̠ramē̠vāsmā̠ upa̍ dadhāti suva̠rgasya̍ lō̠kasya̠ sama̍ṣṭyā̠ [sama̍ṣṭyai, athō̍] 26

athō̍ dē̠vatā̍ ē̠vānvā̠rabhya̍ suva̠rgaṃ lō̠kamē̍ti vīra̠hā vā ē̠ṣa dē̠vānā̠ṃ yō̎-‘gni-mu̍dvā̠saya̍tē̠ na vā ē̠tasya̍ brāhma̠ṇā ṛ̍tā̠yava̍ḥ pu̠rā-‘nna̍-makṣa-nnāgnē̠ya-ma̠ṣṭāka̍pāla̠-nnirva̍pē-dvaiśvāna̠ra-ndvāda̍śakapāla-ma̠gnimu̍dvāsayi̠ṣyan. yada̠ṣṭāka̍pālō̠ bhava̍tya̠ṣṭākṣa̍rā gāya̠trī-gā̍ya̠trō̎ ‘gni-ryāvā̍-nē̠vā-‘gnistasmā̍ āti̠thya-ṅka̍rō̠tyathō̠ yathā̠ jana̍ṃ ya̠tē̍-‘va̠sa-ṅka̠rōti̍ tā̠dṛ- [tā̠dṛk, ē̠va] 27

-gē̠va ta-ddvāda̍śakapālō vaiśvāna̠rō bha̍vati̠ dvāda̍śa̠ māsā̎-ssaṃvathsa̠ra-ssa̍ṃvathsa̠raḥ khalu̠ vā a̠gnēryōni̠-ssvāmē̠vaina̠ṃ yōni̍-ṅgamaya-tyā̠dya̍ma̠syānna̍-mbhavati vaiśvāna̠ra-ndvāda̍śakapāla̠-nnirva̍pēnmāru̠tagṃ sa̠ptaka̍pāla̠-ṅgrāma̍kāma āhava̠nīyē̍ vaiśvāna̠ramadhi̍ śrayati̠ gār​ha̍patyē māru̠ta-mpā̍pavasya̠sasya̠ vidhṛ̍tyai̠ dvāda̍śakapālō vaiśvāna̠rō bha̍vati̠ dvāda̍śa̠ māsā̎-ssaṃvathsa̠ra-ssa̍ṃvathsa̠rēṇai̠vāsmai̍ sajā̠tāg​śchyā̍vayati māru̠tō bha̍vati [ ] 28

ma̠rutō̠ vai dē̠vānā̠ṃ viśō̍ dēvavi̠śēnai̠vā-‘smai̍ manuṣya vi̠śamava̍ rundhē sa̠ptaka̍pālō bhavati sa̠pta ga̍ṇā̠ vai ma̠rutō̍ gaṇa̠śa ē̠vāsmai̍ sajā̠tānava̍ rundhē ‘nū̠chyamā̍na̠ ā sā̍dayati̠ viśa̍mē̠vāsmā̠ anu̍vartmāna-ṅkarōti ॥ 29 ॥
(pra̠jākā̍ma-ssaṃvathsa̠raḥ – pu̠nātyē̠vaina̍ṃ – pū̠taḥ – sama̍ṣṭyai -tā̠dṛṃ – mā̍ru̠tō bha̍va̠ – tyēkā̠nna tri̠gṃ̠śachcha̍ ) (a. 5)

ā̠di̠tya-ñcha̠ru-nnirva̍pē-thsaṅgrā̠ma-mu̍paprayā̠sya-nni̠yaṃ vā adi̍ti-ra̠syāmē̠va pūrvē̠ prati̍tiṣṭhanti vaiśvāna̠ra-ndvāda̍śakapāla̠-nnirva̍pē-dā̠yata̍na-ṅga̠tvā-sa̍ṃvathsa̠rō vā a̠gni rvai̎śvāna̠ra-ssa̍ṃvathsa̠raḥ khalu̠ vai dē̠vānā̍-mā̠yata̍na-mē̠tasmā̠dvā ā̠yata̍nā-ddē̠vā asu̍rā-najaya̠n̠. ya-dvai̎śvāna̠ra-ndvāda̍śakapāla-nni̠rvapa̍ti dē̠vānā̍-mē̠vā-”yata̍nē yatatē̠ jaya̍ti̠ tagṃ sa̍grā̠mma-mē̠tasmi̠n vā ē̠tau mṛ̍jātē̠ [ē̠tau mṛ̍jātē, yō vi̍dviṣā̠ṇayō̠-ranna̠-matti̍] ॥ 30 ॥

yō vi̍dviṣā̠ṇayō̠-ranna̠-matti̍ vaiśvāna̠ra-ndvāda̍śakapāla̠-nnirva̍pē-dvidviṣā̠ṇayō̠ranna̍-ñja̠gdhvā sa̍ṃvathsa̠rō vā a̠gni-rvai̎śvāna̠ra-ssa̍ṃvathsa̠ra sva̍dita-mē̠vā-‘tti̠ nāsmi̍-nmṛjātē saṃvathsa̠rāya̠ vā ē̠tau sama̍mātē̠ yau sa̍ma̠mātē̠ tayō̠ryaḥ pūrvō̍-‘bhi̠druhya̍ti̠ taṃ varu̍ṇō gṛhṇāti vaiśvāna̠ra-ndvāda̍śakapāla̠-nnirva̍pē-thsamamā̠nayō̠ḥ pūrvō̍-‘bhi̠druhya̍ saṃvathsa̠rō vā a̠gni-rvai̎śvāna̠ra-ssa̍ṃvathsa̠ra-mē̠vā-”ptvā ni̍rvaru̠ṇaṃ- [ni̍rvaru̠ṇam, pa̠rastā̍-da̠bhi] ॥ 31 ॥

-pa̠rastā̍-da̠bhi dru̍hyati̠ naina̠ṃ varu̍ṇō gṛhṇātyā̠vya̍ṃ vā ē̠ṣa prati̍ gṛhṇāti̠ yō-‘vi̍-mpratigṛ̠hṇāti̍ vaiśvāna̠ra-ndvāda̍śakapāla̠-nnirva̍pē̠davi̍-mprati̠gṛhya̍ saṃvathsa̠rō vā a̠gni-rvai̎śvāna̠ra-ssa̍ṃvathsa̠ra-sva̍ditāmē̠va prati̍gṛhṇāti̠ nā-”vya̍-mprati̍gṛhṇātyā̠tmanō̠ vā ē̠ṣa mātrā̍māpnōti̠ ya u̍bha̠yāda̍-tpratigṛ̠hṇātyaśva̍ṃ vā̠ puru̍ṣaṃ vā vaiśvāna̠ra-ndvāda̍śakapāla̠-nnirva̍pē-dubha̠yāda̍- [nirva̍pē-dubha̠yāda̍t, pra̠ti̠gṛhya̍] ॥ 32 ॥

-tprati̠gṛhya̍ saṃvathsa̠rō vā a̠gnirvai̎śvāna̠ra-ssa̍ṃvathsa̠ra-sva̍ditamē̠va prati̍ gṛhṇāti̠ nātmanō̠ mātrā̍māpnōti vaiśvāna̠ra-ndvāda̍śakapāla̠-nnirva̍pē-thsa̠ni-mē̠ṣyan-thsa̍ṃvathsa̠rō vā a̠gni-rvai̎śvāna̠rō ya̠dā khalu̠ vai sa̍ṃvathsa̠ra-ñja̠natā̍yā̠-ñchara̠tyatha̠ sa dha̍nā̠rghō bha̍vati̠ya-dvai̎śvāna̠ra-ndvāda̍śakapāla-nni̠rvapa̍ti saṃvathsa̠ra-sā̍tāmē̠va sa̠nima̠bhi prachya̍vatē̠ dāna̍kāmā asmai pra̠jā bha̍vanti̠ yō vai sa̍ṃvathsa̠raṃ- [vai sa̍ṃvathsa̠ram, pra̠yujya̠ na] ॥ 33 ॥

-pra̠yujya̠ na vi̍mu̠ñchatya̍pratiṣṭhā̠nō vai sa bha̍vatyē̠ta-mē̠va vai̎śvāna̠ra-mpuna̍rā̠gatya̠ nirva̍pē̠dya-mē̠va pra̍yu̠ṅktē ta-mbhā̍ga̠dhēyē̍na̠ vi mu̍ñchati̠ prati̍ṣṭhityai̠ yayā̠ rajvō̎tta̠mā-ṅgāmā̠jē-ttā-mbhrātṛ̍vyāya̠ pra hi̍ṇuyā̠-nnir-ṛ̍ti-mē̠vāsmai̠ pra hi̍ṇōti ॥ 34 ॥
(mṛ̠jā̠tē̠ – ni̠rva̠ru̠ṇaṃ – ~ṃva̍pēdubha̠yāda̠–dyō vai sa̍ṃvathsa̠ragṃ – ṣaṭtrigṃ̍śachcha) (a. 6)

ai̠ndra-ñcha̠ru-nnirva̍pē-tpa̠śukā̍ma ai̠ndrā vai pa̠śava̠ indra̍mē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmai̍ pa̠śū-npraya̍chChati paśu̠mā-nē̠va bha̍vati cha̠rurbha̍vati̠ svādē̠vāsmai̠ yōnē̎ḥ pa̠śū-npraja̍naya̠tīndrā̍yēndri̠yāva̍tē purō̠ḍāśa̠-mēkā̍daśakapāla̠-nnirva̍pē-tpa̠śukā̍ma indri̠yaṃ vai pa̠śava̠ indra̍-mē̠vēndri̠yāva̍nta̠gg̠ svēna ̍bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa [dhāvati̠ saḥ, ē̠vā-‘smā̍] ॥ 35 ॥

ē̠vā-‘smā̍ indri̠ya-mpa̠śū-npraya̍chChati paśu̠mānē̠va bha̍va̠tīndrā̍ya-gha̠rmava̍tē purō̠ḍāśa̠-mēkā̍daśakapāla̠-nnirva̍pē-dbrahmavarcha̠sakā̍mō brahmavarcha̠saṃ vai gha̠rma indra̍mē̠va gha̠rmava̍nta̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmi̍-nbrahmavarcha̠sa-nda̍dhāti brahmavarcha̠syē̍va bha̍va̠tīndrā̍yā̠-‘rkava̍tē purō̠ḍāśa̠-mēkā̍daśakapāla̠-nnirva̍pē̠-danna̍kāmō̠-‘rkō vai dē̠vānā̠-manna̠-mindra̍-mē̠vā-‘rkava̍nta̠gg̠ svēna̍ bhāga̠dhēyē̠nō- [svēna̍ bhāga̠dhēyē̍na, upa̍ dhāvati̠ sa] ॥ 36॥

-pa̍ dhāvati̠ sa ē̠vāsmā̠ anna̠-mpraya̍chChatyannā̠da ē̠va bha̍va̠tīndrā̍ya gha̠rmava̍tē purō̠ḍāśa̠-mēkā̍daśakapāla̠-nnirva̍pē̠-dindrā̍yē-ndri̠yāva̍ta̠ indrā̍yā̠-‘rkava̍tē̠ bhūti̍kāmō̠ yadindrā̍ya gha̠rmava̍tē ni̠rvapa̍ti̠ śira̍ ē̠vāsya̠ tēna̍ karōti̠ yadindrā̍yēndri̠yāva̍ta ā̠tmāna̍-mē̠vāsya̠ tēna̍ karōti̠-ya-dindrā̍yā̠-‘rkava̍tē bhū̠ta ē̠vānnādyē̠ prati̍-tiṣṭhati̠ bhava̍tyē̠vēndrā̍yā- [bhava̍tyē̠vēndrā̍yā, a̠gṃ̠ hō̠muchē̍] ॥ 37 ॥

-‘gṃ hō̠muchē̍ purō̠ḍāśa̠-mēkā̍daśakapāla̠-nnirva̍pē̠dyaḥ pā̠pmanā̍ gṛhī̠ta-ssyā-tpā̠pmā vā agṃha̠ indra̍mē̠vā-‘gṃ hō̠mucha̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vaina̍-mpā̠pmanō-‘gṃha̍sō muñcha̠tīndrā̍ya vaimṛ̠dhāya̍ purō̠ḍāśa̠-mēkā̍daśakapāla̠-nnirva̍pē̠dya-mmṛdhō̠-‘bhi pra̠vēpē̍ran-rā̠ṣṭrāṇi̍ vā̠-‘bhi sa̍mi̠yu-rindra̍-mē̠va vai̍mṛ̠dhagg​ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vā-‘smā̠nmṛdhō- [ē̠vā-‘smā̠nmṛdha̍ḥ, apa̍ ha̠ntīndrā̍ya] ॥ 38 ॥

-‘pa̍ ha̠ntīndrā̍ya trā̠trē pu̍rō̠ḍāśa̠-mēkā̍daśakapāla̠-nnirva̍pē-dba̠ddhō vā̠ pari̍yattō̠ vēndra̍mē̠va trā̠tāra̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vaina̍-ntrāyata̠ indrā̍yā-‘rkāśvamē̠dhava̍tē purō̠ḍāśa̠-mēkā̍daśakapāla̠-nnirva̍pē̠dya-mma̍hāya̠jñō nōpa̠namē̍dē̠tē vai ma̍hāya̠jñasyā-‘ntyē̍ ta̠nū ya-da̍rkāśvamē̠dhā-vindra̍-mē̠vā-‘rkā̎śvamē̠dha- va̍nta̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmā̍ anta̠tō ma̍hāya̠jña-ñchyā̍vaya̠tyupai̍na-mmahāya̠jñō na̍mati ॥ 39 ॥
(i̠ndri̠yāva̍nta̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sō̎ – ‘rkava̍nta̠gg̠ svēna̍ bhāga̠dhēyē̍nai̠ – vēndrā̍yā – smā̠-nmṛdhō̎ – ‘smai – sa̠pta cha̍ ) (a. 7)

indrā̠yā-‘nvṛ̍javē purō̠ḍāśa̠-mēkā̍daśakapāla̠-nnirva̍pē̠-dgrāma̍kāma̠ indra̍-mē̠vā-‘nvṛ̍ju̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmai̍ sajā̠tā-nanu̍kān karōti grā̠myē̍va bha̍vatīndrā̠ṇyai cha̠ru-nnirva̍pē̠dyasya̠ sēnā-‘sagṃ̍śitēva̠ syā-di̍ndrā̠ṇī vai sēnā̍yai dē̠vatē̎mdrā̠ṇī-mē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ saivāsya̠ sēnā̠gṃ̠ sagg​ śya̍ti̠ balba̍jā̠napī̠- [balba̍jā̠napi̍, i̠ddhmē sa-nna̍hyē̠dgau-] ॥ 40 ॥

-ddhmē sa-nna̍hyē̠dgau-ryatrā-‘dhi̍ṣkannā̠-nyamē̍ha̠-ttatō̠ balba̍jā̠ uda̍tiṣṭha̠-ngavā̍-mē̠vaina̍-nnyā̠ya-ma̍pi̠nīya̠ gā vē̍daya̠tīndrā̍ya manyu̠matē̠ mana̍svatē purō̠ḍāśa̠-mēkā̍daśakapāla̠-nnirva̍pē-thsaṅgrā̠mē saṃya̍tta indri̠yēṇa̠ vai ma̠nyunā̠ mana̍sā saṅgrā̠ma-ñja̍ya̠tīndra̍-mē̠va ma̍nyu̠manta̠-mmana̍svanta̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmi̍nnindri̠ya-mma̠nyu-mmanō̍ dadhāti̠ jaya̍ti̠ tagṃ [jaya̍ti̠ tam, sa̠grā̠ma-mē̠tā-mē̠va] ॥ 41 ॥

sa̍grā̠ma-mē̠tā-mē̠va nirva̍pē̠dyō ha̠tama̍nā-ssva̠ya-mpā̍pa iva̠ syādē̠tāni̠ hi vā ē̠tasmā̠ dapa̍krāntā̠nyathai̠ṣa ha̠tama̍nā-ssva̠ya-mpā̍pa̠ indra̍mē̠va ma̍nyu̠manta̠-mmana̍svanta̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmi̍-nnindri̠ya-mma̠nyu-mmanō̍ dadhāti̠ na ha̠tama̍nā-ssva̠ya-mpā̍pō bhava̠tīndrā̍ya dā̠trē pu̍rō̠ḍāśa̠-mēkā̍daśakapāla̠-nnirva̍pē̠dyaḥ kā̠mayē̍ta̠ dāna̍kāmā mē pra̠jā-ssyu̠- [dāna̍kāmā mē pra̠jā-ssyu̍ḥ, itīndra̍-mē̠va] ॥ 42 ॥

-ritīndra̍-mē̠va dā̠tāra̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmai̠ dāna̍kāmāḥ pra̠jāḥ ka̍rōti̠ dāna̍kāmā asmai pra̠jā bha̍va̠ntīndrā̍ya pradā̠trē pu̍rō̠ḍāśa̠-mēkā̍daśakapāla̠-nnirva̍pē̠-dyasmai̠ pratta̍miva̠ sanna pra̍dī̠yētēndra̍-mē̠va pra̍dā̠tāra̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍-dhāvati̠ sa ē̠vāsmai̠ pra-dā̍paya̠tīndrā̍ya su̠trāmṇē̍ purō̠ḍāśa̠-mēkā̍daśakapāla̠-nnirva̍pē̠-dapa̍ruddhō vā- [-dapa̍ruddhō vā, a̠pa̠ru̠ddhayamā̍nō̠] ॥ 43 ॥

-‘paru̠ddhayamā̍nō̠ vēndra̍mē̠va su̠trāmā̍ṇa̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vaina̍-ntrāyatē ‘naparu̠ddhyō bha̍va̠tīndrō̠ vai sa̠dṛ-ndē̠vatā̍bhirāsī̠-thsa na vyā̠vṛta̍magachCha̠-thsa pra̠jāpa̍ti̠-mupā̍dhāva̠-ttasmā̍ ē̠ta-mai̠ndra-mēkā̍daśakapāla̠-nnira̍vapa̠-ttēnai̠-vā-‘smi̍-nnindri̠ya-ma̍dadhā̠-chChakva̍rī yājyānuvā̠kyē̍ akarō̠-dvajrō̠ vai śakva̍rī̠ sa ē̍na̠ṃ vajrō̠ bhūtyā̍ aindha̠- [bhūtyā̍ aindha, sō̍-‘bhava̠-thsō̍-‘bibhē-] ॥ 44 ॥

-sō̍-‘bhava̠thsō̍-‘bibhē-dbhū̠taḥ pra mā̍ dhakṣya̠tīti̠ sa pra̠jāpa̍ti̠-mpuna̠rupā̍-‘dhāva̠-thsa pra̠jāpa̍ti̠-śśakva̍ryā̠ adhi̍ rē̠vatī̠-nnira̍mimīta̠ śāntyā̠ apra̍dāhāya̠ yō-‘lagg̍ śri̠yai san-thsa̠dṛṅkhsa̍mā̠nai-ssyā-ttasmā̍ ē̠ta-mai̠ndra-mēkā̍daśakapāla̠-nnirva̍pē̠-dindra̍mē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vā-‘smi̍-nnindri̠ya-nda̍dhāti rē̠vatī̍ purōnuvā̠kyā̍ bhavati̠ śāntyā̠ apra̍dāhāya̠ śakva̍rī yā̠jyā̍ vajrō̠ vai śakva̍rī̠sa ē̍na̠ṃ vajrō̠ bhūtyā̍ indhē̠ bhava̍tyē̠va ॥ 45 ॥
(api̠ – tagg​ – syu̍ – rvai – ndha – bhavati̠ – chatu̍rdaśa cha ) (a. 8)

ā̠gnā̠-vai̠ṣṇa̠va-mēkā̍daśakapāla̠-nnirva̍pē-dabhi̠chara̠n-thsara̍sva̠tyājya̍ bhāgā̠ syā-dbā̍r​haspa̠t yaścha̠ruryadā̎gnā-vaiṣṇa̠va ēkā̍daśakapālō̠ bhava̍tya̠gni-ssarvā̍ dē̠vatā̠ viṣṇu̍rya̠jñō dē̠vatā̍bhi-śchai̠vaina̍ṃ ya̠jñēna̍ chā̠bhi cha̍rati̠-sara̍sva̠tyājya̍bhāgā bhavati̠ vāgvai sara̍svatī vā̠chaivaina̍-ma̠bhi cha̍rati bār​haspa̠tya-ścha̠ru rbha̍vati̠ brahma̠ vai dē̠vānā̠-mbṛha̠spati̠ rbrahma̍ṇai̠vaina̍-ma̠bhi cha̍rati̠ [-ma̠bhi cha̍rati, prati̠ vai] ॥ 46 ॥

prati̠ vai pa̠rastā̍-dabhi̠chara̍nta-ma̠bhi cha̍ranti̠ dvēdvē̍ purō-‘nuvā̠kyē̍ kuryā̠dati̠ prayu̍ktyā ē̠tayai̠va ya̍jētābhi cha̠ryamā̍ṇō dē̠vatā̍bhi-rē̠va dē̠vatā̎ḥ prati̠chara̍ti ya̠jñēna̍ ya̠jñaṃ vā̠chā vācha̠-mbrahma̍ṇā̠ brahma̠ sa dē̠vatā̎śchai̠va ya̠jña-ñcha̍ maddhya̠tō vyava̍sarpati̠ tasya̠ na kuta̍-ścha̠nōpā̎vyā̠dhō bha̍vati̠ naina̍-mabhi̠charan̎-thstṛṇuta āgnāvaiṣṇa̠va-mēkā̍daśakapāla̠-nnirva̍pē̠dyaṃ ya̠jñō nō- [-ya̠jñō na, u̠pa̠namē̍da̠gni-ssarvā̍] ॥ 47 ॥

-pa̠namē̍da̠gni-ssarvā̍ dē̠vatā̠ viṣṇu̍-rya̠jñō̎-‘gni-ñchai̠va viṣṇu̍-ñcha̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tāvē̠vāsmai̍ ya̠jña-mpraya̍chChata̠ upai̍naṃ ya̠jñō na̍matyāgnā- vaiṣṇa̠va-ṅghṛ̠tē cha̠ru-nnirva̍pē̠chchakṣu̍ṣkāmō̠-‘gnērvai chakṣu̍ṣā manu̠ṣyā̍ vi pa̍śyanti ya̠jñasya̍ dē̠vā a̠gni-ñchai̠va viṣṇu̍-ñcha̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tāvē̠vā- [tāvē̠va, a̠smi̠n chakṣu̍rdhatta̠-] ॥ 48 ॥

-‘smi̠n chakṣu̍-rdhatta̠-śchakṣu̍ṣmā-nē̠va bha̍vati dhē̠nvai vā ē̠ta-drētō̠ yadājya̍-mana̠ḍuha̍-staṇḍu̠lā mi̍thu̠nā-dē̠vāsmai̠ chakṣu̠ḥ praja̍nayati ghṛ̠tē bha̍vati̠ tējō̠ vai ghṛ̠ta-ntēja̠śchakṣu̠-stēja̍sai̠vāsmai̠ tēja̠-śchakṣu̠rava̍ rundha indri̠yaṃ vai vī̠rya̍ṃ vṛṅktē̠ bhrātṛ̍vyō̠ yaja̍mā̠nō-‘ya̍jamānasyā-dhva̠raka̍lpā̠-mprati̠ nirva̍pē̠-dbhrātṛ̍vyē̠ yaja̍mānē̠ nā-‘syē̎mdri̠yaṃ- [nā-‘syē̎mdri̠yam, vī̠ryaṃ̍ ~ṃvṛṅktē] ॥ 49 ॥

-~ṃvī̠ryaṃ̍ ~ṃvṛṅktē pu̠rāvā̠chaḥ prava̍ditō̠-rnirva̍pē̠-dyāva̍tyē̠va vā-ktāmaprō̍ditā̠-mbhrātṛ̍vyasya vṛṅktē̠ tāma̍sya̠ vācha̍-mpra̠vada̍ntī-ma̠nyā vāchō-‘nu̠ prava̍danti̠ tā i̍ndri̠yaṃ vī̠rya̍ṃ yaja̍mānē dadhatyāgnā vaiṣṇa̠va-ma̠ṣṭāka̍pāla̠-nnirva̍pē-tprāta-ssavana̠syā̍-” kā̠lē sara̍sva̠tyājya̍bhāgā̠ syā-dbā̍r​haspa̠tyaścha̠ru- ryada̠ṣṭāka̍pālō̠ bhava̍tya̠ṣṭākṣa̍rā gāya̠trī gā̍ya̠tra-mprā̍ta-ssava̠na-mprā̍ta-ssava̠namē̠va tēnā̎-”pnō- [tēnā̎-”pnōti, ā̠gnā̠vai̠ṣṇa̠va-] ॥ 50 ॥

-tyāgnāvaiṣṇa̠va-mēkā̍daśakapāla̠-nnirva̍pē̠-nmāddhya̍ndinasya̠ sava̍nasyā-” kā̠lē sara̍sva̠tyājya̍bhāgā̠ syā-dbā̍r​haspa̠tya-ścha̠ru ryadēkā̍daśakapālō̠ bhava̠tyēkā̍daśākṣarā tri̠ṣṭu-ptraiṣṭu̍bha̠-mmāddhya̍ndina̠gṃ̠ sava̍na̠-mmāddhya̍dinnamē̠va sava̍na̠-ntēnā̎-”pnōtyāgnāvaiṣṇa̠va-ndvāda̍śakapāla̠-nnirva̍pē-ttṛtīyasava̠nasyā̍-”kā̠lē sara̍sva̠tyājya̍bhāgā̠ syā-dbā̍r​haspa̠tya-ścha̠rurya-ddvāda̍śakapālō̠ bhava̍ti̠ dvāda̍śākṣarā̠ jaga̍tī̠ jāga̍ta-ntṛtīyasava̠na-ntṛ̍tīya sava̠namē̠va tēnā̎-”pnōti dē̠vatā̍bhirē̠va dē̠vatā̎ḥ [dē̠vatā̎ḥ, pra̠ti̠chara̍ti] ॥ 51 ॥

prati̠chara̍ti ya̠jñēna̍ ya̠jñaṃ vā̠chā vācha̠-mbrahma̍ṇā̠ brahma̍ ka̠pālai̍rē̠va Chandāg̍syā̠pnōti̍ purō̠ḍāśai̠-ssava̍nāni maitrāvaru̠ṇa-mēka̍kapāla̠-nnirva̍pē-dva̠śāyai̍ kā̠lē yaivāsau bhrātṛ̍vyasya va̠śā-‘nū̍ba̠ndhyā̍ sō ē̠vaiṣaitasyaika̍kapālō bhavati̠ na hi ka̠pālai̎ḥ pa̠śu-mar​ha̠tyāptu̎m ॥ 52 ॥
(brahma̍ṇai̠vaina̍ma̠bhi cha̍rati – ya̠jñō na – tāvē̠vā – ‘syē̎mdri̠ya – mā̎pnōti -dē̠vatā̎ḥ – sa̠ptatrigṃ̍śachcha ) (a. 9)

a̠sāvā̍di̠tyō na vya̍rōchata̠ tasmai̍ dē̠vāḥ prāya̍śchitti-maichCha̠-ntasmā̍ ē̠tagṃ sō̍mārau̠dra-ñcha̠ru-nnira̍vapa̠-ntēnai̠vāsmi̠-nrucha̍madadhu̠ryō bra̍hmavarcha̠sakā̍ma̠-ssyā-ttasmā̍ ē̠tagṃ sō̍mārau̠dra-ñcha̠ru-nnirva̍pē̠-thsōma̍-ñchai̠va ru̠dra-ñcha̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tāvē̠vāsmi̍-nbrahmavarcha̠sa-ndha̍ttō brahmavarcha̠syē̍va bha̍vati tiṣyāpūrṇamā̠sē nirva̍pēdru̠drō [nirva̍pēdru̠draḥ, vai ti̠ṣya̍-ssōma̍ḥ] ॥ 53 ॥

vai ti̠ṣya̍-ssōma̍ḥ pū̠rṇamā̍sa-ssā̠kṣādē̠va bra̍hmavarcha̠samava̍ rundhē̠ pari̍śritē yājayati brahmavarcha̠sasya̠ pari̍gṛhītyai śvē̠tāyai̎ śvē̠tava̍thsāyai du̠gdha-mma̍thi̠tamājya̍-mbhava̠tyājya̠-mprōkṣa̍ṇa̠mājyē̍na mārjayantē̠ yāva̍dē̠va bra̍hmavarcha̠sa-nta-thsarva̍-ṅkarō̠tyati̍ brahmavarcha̠sa-ṅkri̍yata̠ ityā̍hurīśva̠rō du̠ścharmā̠ bhavi̍tō̠riti̍ māna̠vī ṛchau̍ dhā̠yyē̍ kuryā̠-dyadvai kiñcha̠ manu̠-rava̍da̠tta-dbhē̍ṣa̠jaṃ- [-dbhē̍ṣa̠jam, bhē̠ṣa̠ja-mē̠vā-‘smai̍] ॥ 54 ॥

-bhē̍ṣa̠ja-mē̠vā-‘smai̍ karōti̠ yadi̍ bibhī̠yā-ddu̠ścharmā̍ bhaviṣyā̠mīti̍ sōmāpau̠ṣṇa-ñcha̠ru-nnirva̍pē-thsau̠myō vai dē̠vata̍yā̠ puru̍ṣaḥ pau̠ṣṇāḥ pa̠śava̠-ssvayai̠ vāsmai̍ dē̠vata̍yā pa̠śubhi̠-stvacha̍-ṅkarōti̠ na du̠ścharmā̍ bhavati sōmārau̠dra-ñcha̠ru-nnirva̍pē-tpra̠jākā̍ma̠-ssōmō̠ vai rē̍tō̠dhā a̠gniḥ pra̠jānā̎-mprajanayi̠tā sōma̍ ē̠vāsmai̠ rētō̠ dadhā̎tya̠gniḥ pra̠jā-mpraja̍nayati vi̠ndatē̎ – [ ] ॥ 55 ॥

pra̠jāgṃ sō̍mārau̠dra-ñcha̠ru-nnirva̍pē-dabhi̠charan̎-thsau̠myō vai dē̠vata̍yā̠ puru̍ṣa ē̠ṣa ru̠drō yada̠gni-ssvāyā̍ ē̠vaina̍-ndē̠vatā̍yai ni̠ṣkrīya̍ ru̠drāyāpi̍ dadhāti tā̠jagārti̠-mārchCha̍ti sōmārau̠dra-ñcha̠ru-nnirva̍pē̠-jjyōgā̍mayāvī̠ sōma̠ṃ vā ē̠tasya̠ rasō̍ gachChatya̠gnigṃ śarī̍ra̠ṃ yasya̠ jyōgā̠maya̍ti̠ sōmā̍dē̠vāsya̠ rasa̍-nniṣkrī̠ṇātya̠gnē-śśarī̍ramu̠ta yadī̠- [yadi̍, i̠tāsu̠ rbhava̍ti̠] ॥ 56 ॥

-tāsu̠ rbhava̍ti̠ jīva̍tyē̠va sō̍māru̠drayō̠rvā ē̠ta-ṅgra̍si̠tagṃ hōtā̠ niṣkhi̍dati̠ sa ī̎śva̠ra ārti̠mārtō̍-rana̠ḍvān. hōtrā̠ dēyō̠ vahni̠rvā a̍na̠ḍvān. vahni̠r̠hōtā̠ vahni̍nai̠va vahni̍-mā̠tmānagg̍ spṛṇōti sōmārau̠dra-ñcha̠ru-nnirva̍pē̠dyaḥ kā̠mayē̍ta̠ svē̎-‘smā ā̠yata̍nē̠ bhrātṛ̍vya-ñjanayēya̠miti̠ vēdi̍-mpari̠gṛhyā̠-‘rdha-mu̍ddha̠nyā-da̠rdha-nnārdha-mba̠r̠hiṣa̍-sstṛṇī̠yā-da̠rdha-nnārdha-mi̠ddhmasyā̎-‘bhyā-da̠ddhyā-dad̠rdha-nna sva ē̠vāsmā̍ ā̠yata̍nē̠ bhrātṛ̍vya-ñjanayati ॥ 57 ॥
(ru̠drō – bhē̍ṣa̠jaṃ – vi̠ndatē̠- yadi̍ – stṛṇī̠yāda̠rdhaṃ – dvāda̍śa cha) (a. 10)

ai̠ndra-mēkā̍daśakapāla̠-nnirva̍pēnmāru̠tagṃ sa̠ptaka̍pāla̠-ṅgrāma̍kāma̠ indra̍-ñchai̠va ma̠ruta̍ścha̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ ta ē̠vāsmai̍ sajā̠tā-npraya̍chChanti grā̠myē̍va bha̍vatyāhava̠nīya̍ ai̠ndramadhi̍ śrayati̠ gār​ha̍patyē māru̠ta-mpā̍pavasya̠sasya̠ vidhṛ̍tyai sa̠ptaka̍pālō māru̠tō bha̍vati sa̠ptaga̍ṇā̠ vai ma̠rutō̍gaṇa̠śa ē̠vāsmai̍ sajā̠tānava̍ rundhē-‘nū̠chyamā̍na̠ ā sā̍dayati̠ viśa̍mē̠vā- [viśa̍mē̠va, a̠smā̠ anu̍vartmānaṃ-] ॥ 58 ॥

-‘smā̠ anu̍vartmāna-ṅkarōtyē̠tāmē̠va nirva̍pē̠dyaḥ kā̠mayē̍ta kṣa̠trāya̍ cha vi̠śē cha̍ sa̠mada̍-ndaddhyā̠-mityai̠ndrasyā̍-‘va̠dya-nbrū̍yā̠-dindrā̠yā-‘nu̍ brū̠hītyā̠śrāvya̍ brūyā-nma̠rutō̍ ya̠jēti̍ māru̠tasyā̍-‘va̠dya-nbrū̍yā-nma̠rudbhyō-‘nu̍ brū̠hītyā̠śrāvya̍ brūyā̠dindra̍ṃ ya̠jēti̠ sva ē̠vaibhyō̍ bhāga̠dhēyē̍ sa̠mada̍-ndadhāti vitṛgṃhā̠ṇā-sti̍ṣṭhantyē̠ tāmē̠va [ ] ॥ 59 ॥

nirva̍pē̠dyaḥ kā̠mayē̍ta̠ kalpē̍ra̠nniti̍ yathādēva̠ta-ma̍va̠dāya̍ yathā dēva̠taṃ ya̍jē-dbhāga̠dhēyē̍nai̠vainān̍ yathāya̠tha-ṅka̍lpayati̠ kalpa̍nta ē̠vaindra-mēkā̍daśakapāla̠-nnirva̍pē-dvaiśvadē̠va-ndvāda̍śakapāla̠-ṅgrāma̍kāma̠ indra̍-ñchai̠va viśvāg̍ścha dē̠vān-thsvēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ ta ē̠vāsmai̍ sajā̠tā-npraya̍chChanti grā̠myē̍va bha̍vatyai̠ndrasyā̍-‘va̠dāya̍ vaiśvadē̠vasyāva̍ dyē̠-dathai̠ndrasyō̠- [-dathai̠ndrasya̍, u̠pari̍ṣṭā-] ॥ 60 ॥

-pari̍ṣṭā-dindri̠yēṇai̠vāsmā̍ ubha̠yata̍-ssajā̠tā-npari̍ gṛhṇātyupādhā̠yya̍ pūrvaya̠ṃ vāsō̠ dakṣi̍ṇā sajā̠tānā̠mupa̍hityai̠ pṛśñi̍yai du̠gdhē praiya̍ṅgava-ñcha̠ru-nnirva̍pēnma̠rudbhyō̠ grāma̍kāma̠ḥ pṛśñi̍yai̠ vai paya̍sō ma̠rutō̍ jā̠tāḥ pṛśñi̍yai pri̠yaṅga̍vō māru̠tāḥ khalu̠ vai dē̠vata̍yā sajā̠tā ma̠ruta̍ ē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ ta ē̠vāsmai̍ sajā̠tā-npraya̍chChanti grā̠myē̍va bha̍vati pri̠yava̍tī yājyānuvā̠kyē̍ [yājyānuvā̠kyē̎, bha̠va̠ta̠ḥ pri̠yamē̠vainagṃ̍] ॥ 61 ॥

bhavataḥ pri̠yamē̠vainagṃ̍ samā̠nānā̎-ṅkarōti dvi̠padā̍ purō-‘nuvā̠kyā̍ bhavati dvi̠pada̍ ē̠vāva̍ rundhē̠ chatu̍ṣpadā yā̠jyā̍ chatu̍ṣpada ē̠va pa̠śūnava̍ rundhē dēvāsu̠rā-ssaṃya̍ttā āsa̠-ntē dē̠vā mi̠thō vipri̍yā āsa̠-ntē̎(1̠) ‘nyō̎-‘nyasmai̠ jyaiṣṭhyā̠yā-ti̍ṣṭhamānā-śchatu̠rdhā vya̍krāma-nna̠gni-rvasu̍bhi̠-ssōmō̍ ru̠drairindrō̍ ma̠rudbhi̠-rvaru̍ṇa ādi̠tyai-ssa indra̍ḥ pra̠jāpa̍ti̠-mupā̍-‘dhāva̠-tta- [-‘dhāva̠-ttam, ē̠tayā̍] ॥ 62 ॥

-mē̠tayā̍ sa̠ṃ(2)jñānyā̍-‘yājaya-da̠gnayē̠ vasu̍matē purō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-nnira̍vapa̠-thsōmā̍ya ru̠drava̍tē cha̠rumindrā̍ya ma̠rutva̍tē purō̠ḍāśa̠ -mēkā̍daśakapāla̠ṃ varu̍ṇāyā-”di̠tyava̍tē cha̠ru-ntatō̠ vā indra̍-ndē̠vā jyaiṣṭhyā̍yā̠bhi sama̍jānata̠ ya-ssa̍mā̠nai-rmi̠thō vipri̍ya̠-ssyā-ttamē̠tayā̍ sa̠ṃ(2)jñānyā̍ yājayē-da̠gnayē̠ vasu̍matē purō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-nnirva̍pē̠-thsōmā̍ya ru̠drava̍tē cha̠ru-mindrā̍ya ma̠rutva̍tē purō̠ḍāśa̠-mēkā̍daśakapāla̠ṃ varu̍ṇāyā ”di̠tyava̍tē cha̠ru-mindra̍-mē̠vaina̍-mbhū̠ta-ñjyaiṣṭhyā̍ya samā̠nā a̠bhi sa-ñjā̍natē̠ vasi̍ṣṭha-ssamā̠nānā̎-mbhavati ॥ 63 ॥
(viśa̍mē̠va – ti̍ṣṭhantyē̠tāmē̠ – vāthai̠ndrasya̍ – yājyānuvā̠kyē̍ – taṃ – ~ṃvaru̍ṇāya̠ -chatu̍rdaśa cha) (a. 11)

hi̠ra̠ṇya̠ga̠rbha āpō̍ ha̠ yatprajā̍patē ॥ sa vē̍da pu̠traḥ pi̠tara̠gṃ̠ sa mā̠tara̠gṃ̠ sa sū̠nubha̍rva̠-thsa bhu̍va̠-tpuna̍rmaghaḥ । sa dyāmaurṇō̍da̠ntari̍kṣa̠gṃ̠ sa suva̠-ssa viśvā̠ bhuvō̍ abhava̠-thsa ā-‘bha̍vat ॥ udu̠ tya-ñchi̠tram ॥ sa pra̍tna̠vannavī̍ya̠sā-‘gnē̎ dyu̠mnēna̍ sa̠ṃyatā̎ । bṛ̠ha-tta̍tantha bhā̠nunā̎ ॥ ni kāvyā̍ vē̠dhasa̠-śśaśva̍taska̠r̠hastē̠ dadhā̍nō̠ [dadhā̍naḥ, naryā̍ pu̠rūṇi̍ ।] ॥ 64 ॥

naryā̍ pu̠rūṇi̍ । a̠gnirbhu̍vadrayi̠patī̍ rayī̠ṇāgṃ sa̠trā cha̍krā̠ṇō a̠mṛtā̍ni̠ viśvā̎ ॥ hira̍ṇyapāṇimū̠tayē̍ savi̠tāra̠mupa̍ hvayē । sa chēttā̍ dē̠vatā̍ pa̠dam ॥ vā̠mama̠dya sa̍vitarvā̠mamu̠ śvō di̠vēdi̍vē vā̠mama̠smabhyagṃ̍ sāvīḥ । vā̠masya̠ hi kṣaya̍sya dēva̠ bhūrē̍ra̠yā dhi̠yā vā̍ma̠bhāja̍-ssyāma ॥ baḍi̠tthā parva̍tānā-ṅkhi̠dra-mbi̍bhar​ṣi pṛthivi । pra yā bhū̍mi pravatvati ma̠hnā ji̠nōṣi̍ [ji̠nōṣi̍, ma̠hi̠ni̠ ।] ॥ 65 ॥

mahini ॥ stōmā̍sastvā vichāriṇi̠ prati̍ṣṭōbhantya̠ktubhi̍ḥ । prayā vāja̠-nna hēṣa̍nta-mpē̠ru-masya̍syarjuni ॥ ṛ̠dū̠darē̍ṇa̠ sakhyā̍ sachēya̠ yō mā̠ na riṣyē̎ddharyaśva pī̠taḥ । a̠yaṃ ya-ssōmō̠ nyadhā̎yya̠smē tasmā̠ indra̍-mpra̠tira̍-mē̠myachCha̍ ॥ āpā̎mtamanyu-stṛ̠pala̍-prabharmā̠ dhuni̠-śśimī̍ vā̠ñCharu̍māgṃ ṛjī̠ṣī । sōmō̠ viśvā̎nyata̠sā vanā̍ni̠ nārvāgindra̍-mprati̠mānā̍ni dēbhuḥ ॥ pra- [pra, su̠vā̠na-ssōma̍] ॥ 66 ॥

-su̍vā̠na-ssōma̍ ṛta̠yu-śchi̍kē̠tēndrā̍ya̠ brahma̍ ja̠mada̍gni̠-rarchann̍ । vṛṣā̍ ya̠ntā-‘si̠ śava̍sa-stu̠rasyā̠-‘nta-rya̍chCha gṛṇa̠tē dha̠rtra-ndṛgṃ̍ha ॥ sa̠bādha̍stē̠ mada̍-ñcha śuṣma̠ya-ñcha̠ brahma̠ narō̎ brahma̠kṛta̍-ssaparyann । a̠rkō vā̠ ya-ttu̠ratē̠ sōma̍chakṣā̠-statrē-dindrō̍ dadhatē pṛ̠thsu tu̠ryām ॥ vaṣa̍-ṭtē viṣṇavā̠sa ā kṛ̍ṇōmi̠ tanmē̍ juṣasva śipiviṣṭa ha̠vyam । ॥ 67 ॥

vardha̍ntu tvā suṣṭu̠tayō̠ girō̍ mē yū̠ya-mpā̍ta sva̠stibhi̠-ssadā̍ naḥ ॥pra ta-ttē̍ a̠dya śi̍piviṣṭa̠ nāmā̠-‘rya-śśagṃ̍ sāmi va̠yunā̍ni vi̠dvān । tantvā̍ gṛṇāmi ta̠vasa̠-mata̍vīyā̠n kṣaya̍ntama̠sya raja̍saḥ parā̠kē ॥ kimi-ttē̍ viṣṇō pari̠chakṣya̍-mbhū̠-tpra yadva̍va̠kṣē śi̍pivi̠ṣṭō a̍smi । mā varpō̍ a̠smadapa̍ gūha ē̠tadya-da̠nyarū̍pa-ssami̠thē ba̠bhūtha̍ । ॥ 68 ॥

agnē̠ dā dā̠śuṣē̍ ra̠yiṃ vī̠rava̍nta̠-mparī̍ṇasam । śi̠śī̠hi na̍-ssūnu̠mata̍ḥ ॥ dā nō̍ agnē śa̠tinō̠ dā-ssa̍ha̠sriṇō̍ du̠rō na vāja̠gg̠ śrutyā̠ apā̍ vṛdhi । prāchī̠ dyāvā̍pṛthi̠vī brahma̍ṇā kṛdhi̠ suva̠rṇa śu̠kramu̠ṣasō̠ vi di̍dyutuḥ ॥ a̠gnirdā̠ dravi̍ṇaṃ vī̠rapē̍śā a̠gnir-ṛṣi̠ṃ ya-ssa̠hasrā̍ sa̠nōti̍ । a̠gnirdi̠vi ha̠vyamā ta̍tānā̠-‘gnē-rdhāmā̍ni̠ vibhṛ̍tā puru̠trā ॥ mā [mā, nō̠ ma̠rdhī̠ rā tū bha̍ra ।] ॥ 69 ॥

nō̍ mardhī̠ rā tū bha̍ra ॥ ghṛ̠ta-nna pū̠ta-nta̠nūra̍rē̠pā-śśuchi̠ hira̍ṇyam । ta-ttē̍ ru̠kmō na rō̍chata svadhāvaḥ ॥ u̠bhē su̍śchandra sa̠rpiṣō̠ darvī̎ śrīṇīṣa ā̠sani̍ । u̠tō na̠ u-tpu̍pūryā u̠kthēṣu̍ śavasaspata̠ iṣagg̍ stō̠tṛbhya̠ ā bha̍ra ॥ vāyō̍ śa̠tagṃ harī̍ṇāṃ yu̠vasva̠ pōṣyā̍ṇām । u̠ta vā̍ tē saha̠sriṇō̠ ratha̠ ā yā̍tu̠ pāja̍sā ॥ pra yābhi̠- [pra yābhiḥ, yāsi̍ dā̠śvāgṃ sa̠machChā̍] ॥ 70 ॥

-ryāsi̍ dā̠śvāgṃ sa̠machChā̍ ni̠yudbhi̍-rvāyavi̠ṣṭayē̍ durō̠ṇē । ni nō̍ ra̠yigṃ su̠bhōja̍saṃ yuvē̠ha ni vī̠rava̠-dgavya̠maśvi̍ya-ñcha̠ rādha̍ḥ ॥rē̠vatī̎rna-ssadha̠māda̠ indrē̍ santu tu̠vivā̍jāḥ । kṣu̠mantō̠ yābhi̠rmadē̍ma ॥ rē̠vāgṃ idrē̠vata̍-sstō̠tā syā-ttvāva̍tō ma̠ghōna̍ḥ । prēdu̍ hariva-śśru̠tasya̍ ॥ 71 ॥
(dadhā̍nō – ji̠nōṣi̍ – dēbhu̠ḥ pra – ha̠vyaṃ – ba̠bhūtha̠ – mā – yābhi̍ – śchatvāri̠gṃ̠śachcha̍ ) (a. 12)

(pra̠jāpa̍ti̠stā-ssṛ̠ṣṭā – a̠gnayē̍ pathi̠kṛtē̠ – gnayē̠ kāmā̍yā̠ – gnayēnna̍vatē -vaiśvāna̠ra -mā̍di̠tya-ñcha̠ru – mai̠ndra-ñcha̠ru – mindrā̠yānvṛ̍java – āgnāvaiṣṇa̠va -ma̠sau sō̍mārau̠dra – mai̠ndrama̠kā̍daśakapālagṃ- hiraṇyaga̠rbhō – dvāda̍śa )

(pra̠jāpa̍ti – ra̠gnayē̠ kāmā̍yā̠ – ‘bhi sa-mbha̍vatō̠ – yō vi̍dviṣā̠ṇayō̍ -ri̠dhmē sanna̍ hyē – dāgnāvaiṣṇa̠vamu̠ – pari̍ṣṭā̠ – dyāsi̍ dā̠śvāgṃsa̠ – mēka̍saptatiḥ )

(pra̠jāpa̍ti̠ḥ, prēdu̍ hariva-śśru̠tasya̍)

॥ hari̍ḥ ōm ॥
॥ kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-ndvitīyakāṇḍē dvitīyaḥ praśna-ssamāptaḥ ॥