Print Friendly, PDF & Email

kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-ndvitīyakāṇḍē tṛtīyaḥ praśnaḥ – iṣṭividhānaṃ

ō-nnamaḥ paramātmanē, śrī mahāgaṇapatayē namaḥ,
śrī gurubhyō namaḥ । ha̠ri̠ḥ ōm ॥

ā̠di̠tyēbhyō̠ bhuva̍dvadbhyaścha̠ru-nnirva̍pē̠-dbhūti̍kāma ādi̠tyā vā ē̠ta-mbhūtyai̠ prati̍ nudantē̠ yō-‘la̠-mbhūtyai̠ sa-nbhūti̠-nna prā̠pnōtyā̍di̠tyānē̠va bhuva̍dvata̠-ssvēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ ta ē̠vaina̠-mbhūti̍-ṅgamayanti̠ bhava̍tyē̠vā ”di̠tyēbhyō̍ dhā̠raya̍dva-dbhyaścha̠ru-nnirva̍pē̠-dapa̍ruddhō vā-‘paru̠ddhyamā̍nō vā-”di̠tyā vā a̍parō̠ddhāra̍ ādi̠tyā a̍vagamayi̠tāra̍ ādi̠tyānē̠va dhā̠raya̍dvata̠- [dhā̠raya̍dvataḥ, svēna̍] 1

-ssvēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ ta ē̠vaina̍ṃ vi̠śi dā̎ddhratyanaparu̠ddhyō bha̍va̠tyadi̠tē-‘nu̍ manya̠svē-tya̍paru̠ddhyamā̍nō-‘sya pa̠damā da̍dītē̠yaṃ vā adi̍tiri̠yamē̠vāsmai̍ rā̠jyamanu̍ manyatē sa̠tyā-”śīrityā̍ha sa̠tyāmē̠vā-”śiṣa̍-ṅkuruta i̠ha mana̠ ityā̍ha pra̠jā ē̠vāsmai̠ sama̍nasaḥ karō̠tyupa̠ prēta̍ maruta- [prēta̍ marutaḥ, su̠dā̠na̠va̠ ē̠nā] 2

-ssudānava ē̠nā vi̠śpati̍nā̠-‘bhya̍mugṃ rājā̍na̠mityā̍ha māru̠tī vai vi-ḍjyē̠ṣṭhō vi̠śpati̍-rvi̠śaivainagṃ̍ rā̠ṣṭrēṇa̠ sama̍rdhayati̠ yaḥ pa̠rastā̎-dgrāmyavā̠dī syā-ttasya̍ gṛ̠hā-dvrī̠hīnā ha̍rēchChu̠klāg​ścha̍ kṛ̠ṣṇāg​ścha̠ vi chi̍nuyā̠dyē śu̠klā-ssyustamā̍di̠tya-ñcha̠ru-nnirva̍pēdādi̠tyā vai dē̠vata̍yā̠ viḍviśa̍mē̠vā-‘va̍ gachCha̠- [gachChati, ava̍gatā-‘sya̠] 3

-tyava̍gatā-‘sya̠ viḍana̍vagatagṃ rā̠ṣṭra-mityā̍hu̠ryē kṛ̠ṣṇā-ssyustaṃ vā̍ru̠ṇa-ñcha̠ru-nnirva̍pē-dvāru̠ṇaṃ vai rā̠ṣṭramu̠bhē ē̠va viśa̍-ñcha rā̠ṣṭra-ñchāva̍ gachChati̠ yadi̠ nāva̠gachChē̍di̠ma-ma̠hamā̍di̠tyēbhyō̍ bhā̠ga-nnirva̍pā̠myā ‘muṣmā̍-da̠muṣyai̍ vi̠śō-‘va̍gantō̠-riti̠ nirva̍pē-dādi̠tyā ē̠vaina̍-mbhāga̠dhēya̍-mprē̠phsantō̠ viśa̠mava̍ [viśa̠mava̍, ga̠ma̠ya̠nti̠ yadi̠] 4

gamayanti̠ yadi̠ nāva̠gachChē̠dāśva̍tthā-nma̠yūkhā̎m-thsa̠pta ma̍ddhyamē̠ṣāyā̠mupa̍- hanyādi̠dama̠ha-mā̍di̠tyā-nba̍dhnā̠myā ‘muṣmā̍da̠muṣyai̍ vi̠śō-‘va̍gantō̠rityā̍di̠tyā ē̠vaina̍-mba̠ddhavī̍rā̠ viśa̠mava̍ gamayanti̠ yadi̠ nā-‘va̠gachChē̍-dē̠ta-mē̠vā-”di̠tya-ñcha̠ru-nnirva̍pē-di̠ddhmē-‘pi̍ ma̠yūkhā̠n-thsa-nna̍hyē-danaparu̠ddhya-mē̠vāva̍ gachCha̠tyāśva̍tthā bhavantima̠rutā̠ṃ vā ē̠ta -dōjō̠ yada̍śva̠ttha ōja̍sai̠va viśa̠mava̍ gachChati sa̠pta bha̍vanti sa̠pta ga̍ṇā̠ vai ma̠rutō̍ gaṇa̠śa ē̠va viśa̠mava̍ gachChati । 5
(dhā̠raya̍dvatō – marutō – gachChati̠ – viśa̠mavai̠ – ta – da̠ṣṭāda̍śa cha) (a. 1)

dē̠vā vai mṛ̠tyō-ra̍bibhayu̠stē pra̠jāpa̍ti̠-mupā̍dhāva̠-ntēbhya̍ ē̠tā-mprā̍jāpa̠tyāgṃ śa̠takṛ̍ṣṇalā̠-nnira̍vapa̠-ttayai̠vaiṣva̠mṛta̍-madadhā̠dyō mṛ̠tyō-rbi̍bhī̠yā-ttasmā̍ ē̠tā-mprā̍jāpa̠tyāgṃ śa̠takṛ̍ṣṇalā̠-nnirva̍pē-tpra̠jāpa̍ti-mē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vā-‘smi̠-nnāyu̍-rdadhāti̠ sarva̠māyu̍rēti śa̠takṛ̍ṣṇalā bhavati śa̠tāyu̠ḥ puru̍ṣa̠-śśa̠tēndri̍ya̠ āyu̍ṣyē̠vēndri̠yē [ ] 6

prati̍ tiṣṭhati ghṛ̠tē bha̍va̠tyāyu̠rvai ghṛ̠ta-ma̠mṛta̠gṃ̠ hira̍ṇya̠-māyu̍śchai̠vāsmā̍ a̠mṛta̍-ñcha sa̠mīchī̍ dadhāti cha̠tvāri̍ chatvāri kṛ̠ṣṇalā̠nyava̍ dyati chaturava̠-ttasyā-”ptyā̍ ēka̠dhā bra̠hmaṇa̠ upa̍ haratyēka̠dhaiva yaja̍māna̠ āyu̍rdadhātya̠- sāvā̍di̠tyō na vya̍rōchata̠ tasmai̍ dē̠vāḥ prāya̍śchitti-maichCha̠-ntasmā̍ ē̠tagṃ sau̠rya-ñcha̠ru-nnira̍vapa̠-ntēnai̠vā-‘smi̠- [-tēnai̠vā-‘sminn̍, rucha̍-madadhu̠ryō] 7

-nrucha̍-madadhu̠ryō bra̍hmavarcha̠sakā̍ma̠-ssyā-ttasmā̍ ē̠tagṃ sau̠rya-ñcha̠ru-nnirva̍pē-da̠mu-mē̠vā-”di̠tyagg​ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmi̍-nbrahmavarcha̠sa-nda̍dhāti brahmavarcha̠syē̍va bha̍vatyubha̠yatō̍ ru̠kmau bha̍vata ubha̠yata̍ ē̠vāsmi̠-nrucha̍-ndadhāti prayā̠jē pra̍yājē kṛ̠ṣṇala̍-ñjuhōti di̠gbhya ē̠vāsmai̎ brahmavarcha̠samava̍ rundha āgnē̠ya-ma̠ṣṭāka̍pāla̠-nnirva̍pē-thsāvi̠tra-ndvāda̍śakapāla̠-mbhūmyai̍ [-bhūmyai̎, cha̠ruṃ yaḥ kā̠mayē̍ta̠] 8

cha̠ruṃ yaḥ kā̠mayē̍ta̠ hira̍ṇyaṃ vindēya̠ hira̍ṇya̠-mmōpa̍ namē̠diti̠ yadā̎gnē̠yō bhava̍tyāgnē̠yaṃ vai hira̍ṇya̠ṃ yasyai̠va hira̍ṇya̠-ntēnai̠vaina̍-dvindatē sāvi̠trō bha̍vati savi̠tṛpra̍sūta ē̠vaina̍-dvindatē̠ bhūmyai̍ cha̠rurbha̍vatya̠syāmē̠vaina̍-dvindata̠ upai̍na̠gṃ̠ hira̍ṇya-nnamati̠ vi vā ē̠ṣa i̍ndri̠yēṇa̍ vī̠ryē̍ṇardhyatē̠ yō hira̍ṇyaṃ vi̠ndata̍ ē̠tā- [ē̠tām, ē̠va] 9

-mē̠va nirva̍pē̠ddhira̍ṇyaṃ vi̠ttvā nēndri̠yēṇa̍ vī̠ryē̍ṇa̠ vyṛ̍ddhyata ē̠tāmē̠va nirva̍pē̠dyasya̠ hira̍ṇya̠-nnaśyē̠dyadā̎gnē̠yō bhava̍tyāgnē̠yaṃ vai hira̍ṇya̠ṃ yasyai̠ va hira̍ṇya̠-ntēnai̠vaina̍-dvindati sāvi̠trō bha̍vati savi̠tṛ-pra̍sūta ē̠vaina̍-dvindati̠ bhūmyai̍ cha̠rurbha̍vatya̠syāṃ vā ē̠tanna̍śyati̠ yannaśya̍tya̠syāmē̠vaina̍-dvinda̠tīndra̠- [dvinda̠tīndra̍ḥ, tvaṣṭu̠-ssōma̍] 10

-stvaṣṭu̠-ssōma̍-mabhī̠ṣahā̍-‘ piba̠-thsa viṣva̠ṃ vyā̎rchCha̠-thsa i̍ndri̠yēṇa̍ sōmapī̠thēna̠ vyā̎rdhyata̠ sa yadū̠rdhvamu̠dava̍mī̠-ttē śyā̠mākā̍ abhava̠n​thsa pra̠jāpa̍ti̠mupā̍dhāva̠-ttasmā̍ ē̠tagṃ sō̍mē̠ndragg​ śyā̍mā̠ka-ñcha̠ru-nnira̍vapa̠-ttēnai̠vāsmi̍nnindri̠yagṃ sō̍mapī̠thama̍dadhā̠dvi vā ē̠ṣa i̍ndri̠yēṇa̍ sōma̠pīthēna̍rdhyatē̠ ya-ssōma̠ṃ vami̍ti̠ ya-ssō̍mavā̠mī syā-ttasmā̍ [syā-ttasmai̎, ē̠tagṃ] 11

ē̠tagṃ sō̍mē̠ndragg​ śyā̍mā̠ka-ñcha̠ru-nnirva̍pē̠-thsōma̍-ñchai̠vēndra̍-ñcha̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tāvē̠vāsmi̍nnindri̠yagṃ sō̍mapī̠tha-ndha̍ttō̠ nēndri̠yēṇa̍ sōmapī̠thēna̠ vyṛ̍ddhyatē̠ ya-thsau̠myō bhava̍ti sōmapī̠thamē̠vāva̍ rundhē̠ yadai̠ndrō bhava̍tīndri̠yaṃ vai sō̍mapī̠tha i̍ndri̠yamē̠va sō̍mapī̠thamava̍ rundhē śyāmā̠kō bha̍vatyē̠ṣa vāva sa sōma̍- [sa sōma̍ḥ, sā̠kṣādē̠va] 12

-ssā̠kṣādē̠va sō̍mapī̠thamava̍ rundhē̠ ‘gnayē̍ dā̠trē pu̍rō̠ḍāśa̍ma̠ṣṭāka̍pāla̠-nnirva̍pē̠dindrā̍ya pradā̠trē pu̍rō̠ḍāśa̠mēkā̍daśakapāla-mpa̠śukā̍mō̠-‘gnirē̠vāsmai̍ pa̠śū-npra̍ja̠naya̍ti vṛ̠ddhānindra̠ḥ pra ya̍chChati̠ dadhi̠ madhu̍ ghṛ̠tamāpō̍ dhā̠nā bha̍vantyē̠tadvai pa̍śū̠nāgṃ rū̠pagṃ rū̠pēṇai̠va pa̠śūnava̍ rundhē pañcha-gṛhī̠ta-mbha̍vati̠ pāṅktā̠ hi pa̠śavō̍ bahu rū̠pa-mbha̍vati bahu rū̠pā hi pa̠śava̠- [pa̠śava̍ḥ, samṛ̍ddhyai] 13

-ssamṛ̍ddhyai prājāpa̠tya-mbha̍vati prājāpa̠tyā vai pa̠śava̍ḥ pra̠jāpa̍tirē̠vāsmai̍ pa̠śū-npraja̍nayatyā̠tmā vai puru̍ṣasya̠ madhu̠ yanmaddhva̠gnau ju̠hōtyā̠tmāna̍mē̠va ta-dyaja̍mānō̠-‘gnau prada̍dhāti pa̠ṅktyau̍ yājyānuvā̠kyē̍ bhavata̠ḥ pāṅkta̠ḥ puru̍ṣa̠ḥ pāṅktā̎ḥ pa̠śava̍ ā̠tmāna̍mē̠va mṛ̠tyōrni̠ṣkrīya̍pa̠śūnava̍ rundhē ॥ 14 ॥
(i̠ndri̠yē̎ – ‘smi̠n – bhūmyā̍ – ē̠tā – mindra̠ḥ – syā-ttasmai̠ – sōmō̍ – bahu rū̠pā hi pa̠śava̠ – ēka̍chatvārigṃśachcha ) (a. 2)

dē̠vā vai sa̠tramā̍sa̠ta-rdhi̍parimita̠ṃ yaśa̍skāmā̠stēṣā̠gṃ̠ sōma̠gṃ̠ rājā̍na̠ṃ yaśa̍ ārchCha̠-thsa gi̠rimudai̠-ttama̠gniranūdai̠-ttāva̠gnīṣōmau̠ sama̍bhavatā̠-ntāvindrō̍ ya̠jñavi̍bhra̠ṣṭō-‘nu̠ parai̠-ttāva̍bravīdyā̠jaya̍ta̠-mmēti̠ tasmā̍ ē̠tāmiṣṭi̠-nnira̍vapatāmāgnē̠ya-ma̠ṣṭāka̍pālamai̠ndra-mēkā̍daśakapālagṃ sau̠mya-ñcha̠ru-ntayai̠vā-‘smi̠-ntēja̍ [tayai̠vā-‘smi̠-ntēja̍ḥ, i̠ndri̠ya-mbra̍hmavarcha̠sa-] 15

indri̠ya-mbra̍hmavarcha̠sa-ma̍dhattā̠ṃ yō ya̠jñavi̍bhraṣṭa̠-ssyā-ttasmā̍ ē̠tāmiṣṭi̠-nnirva̍pēdāgnē̠ya-ma̠ṣṭāka̍pālamai̠ndra-mēkā̍daśakapālagṃ sau̠mya-ñcha̠ruṃ yadā̎gnē̠yō bhava̍ti̠ tēja̍ ē̠vāsmi̠-ntēna̍ dadhāti̠ yadai̠ndrō bhava̍tīndri̠yamē̠vāsmi̠-ntēna̍ dadhāti̠ ya-thsau̠myō bra̍hmavarcha̠sa-ntēnā̎ ”gnē̠yasya̍ cha sau̠myasya̍ chai̠ndrē sa̠māślē̍ṣayē̠-ttēja̍śchai̠vāsmi̍-nbrahmavarcha̠sa-ñcha̍ sa̠mīchī̍ [sa̠mīchī̎, da̠dhā̠tya̠gnī̠ṣō̠mīya̠-] 16

dadhātyagnīṣō̠mīya̠-mēkā̍daśakapāla̠-nnirva̍pē̠dya-ṅkāmō̠ nōpa̠namē̍dāgnē̠yō vai brā̎hma̠ṇa-ssa sōma̍-mpibati̠ svāmē̠va dē̠vatā̠g̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ saivaina̠-ṅkāmē̍na̠ sama̍rdhaya̠tyupai̍na̠-ṅkāmō̍ namatyagnīṣō̠mīya̍-ma̠ṣṭāka̍pāla̠-nnirva̍pē-dbrahmavarcha̠sakā̍mō̠-‘gnīṣōmā̍ vē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tāvē̠vāsmi̍-nbrahmavarcha̠sa-ndha̍ttō brahmavarcha̠syē̍va [brahmavarcha̠syē̍va, bha̠va̠ti̠ yada̠ṣṭāka̍pāla̠-] 17

bha̍vati̠ yada̠ṣṭāka̍pāla̠-stēnā̎-”gnē̠yō yachChyā̍mā̠kastēna̍ sau̠mya-ssamṛ̍ddhyai̠ sōmā̍ya vā̠jinē̎ śyāmā̠ka-ñcha̠ru-nnirva̍pē̠dyaḥ klaibyā̎dbibhī̠yā-drētō̠ hi vā ē̠tasmā̠-dvāji̍namapa̠krāma̠tyathai̠ṣa klaibyā̎dbibhāya̠ sōma̍mē̠va vā̠jina̠gg̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmi̠-nrētō̠ vāji̍na-ndadhāti̠ na klī̠bō bha̍vatibrāhmaṇaspa̠tya-mēkā̍daśakapāla̠-nnirva̍pē̠-dgrāma̍kāmō̠ [-nirva̍pē̠-dgrāma̍kāmaḥ, brahma̍ṇa̠spati̍mē̠va] 18

brahma̍ṇa̠spati̍mē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vāsmai̍ sajā̠tā-npra ya̍chChati grā̠myē̍va bha̍vati ga̠ṇava̍tī yājyānuvā̠kyē̍ bhavata-ssajā̠tairē̠vaina̍-ṅga̠ṇava̍nta-ṅkarōtyē̠tāmē̠va nirva̍pē̠dyaḥ kā̠mayē̍ta̠ brahma̠n viśa̠ṃ vi nā̍śayēya̠miti̍ māru̠tī yā̎jyānuvā̠kyē̍ kuryā̠-dbrahma̍nnē̠va viśa̠ṃ vi nā̍śayati ॥ 19
(tēja̍ḥ – sa̠mīchī̎ – brahmavarcha̠syē̍va – grāma̍kāma̠ – stricha̍tvārigṃśachcha ) (a. 3)

a̠rya̠mṇē cha̠ru-nnirva̍pa-thsuva̠rgakā̍mō̠-‘sau vā ā̍di̠tyō̎-‘rya̠mā-‘rya̠maṇa̍mē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vainagṃ̍ suva̠rgaṃ lō̠ka-ṅga̍mayatyarya̠mṇē cha̠ru-nnirva̍pē̠dyaḥ kā̠mayē̍ta̠ dāna̍kāmā mē pra̠jā-ssyu̠ritya̠sau vā ā̍di̠tyō̎-‘rya̠mā yaḥ khalu̠ vai dadā̍ti̠ sō̎-‘rya̠mā-‘rya̠maṇa̍mē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vā- [sa ē̠va, a̠smai̠ dāna̍kāmāḥ] 20

-‘smai̠ dāna̍kāmāḥ pra̠jāḥ ka̍rōti̠ dāna̍kāmā asmai pra̠jā bha̍vantyarya̠mṇē cha̠ru-nnirva̍pē̠dyaḥ kā̠mayē̍ta sva̠sti ja̠natā̍miyā̠mitya̠sau vā ā̍di̠tyō̎-‘rya̠mā- ‘rya̠maṇa̍mē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vaina̠-nta-dga̍mayati̠ yatra̠ jiga̍miṣa̠tīndrō̠ vai dē̠vānā̍mānujāva̠ra ā̍sī̠-thsa pra̠jāpa̍ti̠ -mupā̍dhāva̠-ttasmā̍ ē̠tamai̠ndramā̍nuṣū̠ka-mēkā̍daśakapāla̠-nni- [-mēkā̍daśakapāla̠-nniḥ, a̠va̠pa̠-ttēnai̠vaina̠magra̍ṃ-] 21

-ra̍vapa̠-ttēnai̠vaina̠-magra̍-ndē̠vatā̍nā̠-mparya̍ṇaya-dbu̠ddhnava̍tī̠ agra̍vatī yājyānuvā̠kyē̍ akarō-dbu̠ddhnā-dē̠vaina̠magra̠-mparya̍ṇaya̠dyō rā̍ja̠nya̍ ānujāva̠ra-ssyā-ttasmā̍ ē̠tamai̠ndra-mā̍nuṣū̠ka-mēkā̍daśakapāla̠-nnirva̍pē̠-dindra̍mē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vaina̠-magragṃ̍ samā̠nānā̠-mpari̍ṇayati bu̠ddhnava̍tī̠ agra̍vatī yājyānuvā̠kyē̍ bhavatō bu̠ddhnā-dē̠vaina̠-magra̠m- [bu̠ddhnā-dē̠vaina̠-magra̎m, pari̍] 22

-pari̍ ṇayatyānuṣū̠kō bha̍vatyē̠ṣā hyē̍tasya̍ dē̠vatā̠ ya ā̍nujāva̠ra-ssamṛ̍ddhyai̠ yō brā̎hma̠ṇa ā̍nujāva̠ra-ssyā-ttasmā̍ ē̠ta-mbā̍r​haspa̠tya-mā̍nuṣū̠ka-ñcha̠ru-nnirva̍pē̠-dbṛha̠spati̍-mē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vaina̠magragṃ̍ samā̠nānā̠-mpari̍ṇayati bu̠ddhnava̍tī̠ agra̍vatī yājyānuvā̠kyē̍ bhavatō bu̠ddhnā-dē̠vaina̠-magra̠-mpari̍ ṇayatyānuṣū̠kō bha̍vatyē̠ṣā hyē̍tasya̍ dē̠vatā̠ ya ā̍nujāva̠ra-ssamṛ̍ddhyai ॥ 23 ॥
(ē̠va – nira – gra̍-mē̠tasya̍ – cha̠tvāri̍ cha) (a. 4)

pra̠jāpa̍tē̠-straya̍strigṃśa-dduhi̠tara̍ āsa̠-ntā-ssōmā̍ya̠ rājñē̍-‘dadā̠-ttāsāgṃ̍ rōhi̠ṇīmupai̠-ttā īr​ṣya̍ntī̠ḥ puna̍ragachCha̠-ntā anvai̠-ttāḥ puna̍rayāchata̠ tā a̍smai̠ na puna̍radadā̠-thsō̎-‘bravī-dṛ̠ta-ma̍mīṣva̠ yathā̍ samāva̠chCha u̍pai̠ṣyāmyatha̍ tē̠ puna̍-rdāsyā̠mīti̠ sa ṛ̠tamā̍mī̠-ttā a̍smai̠ puna̍radadā̠-ttāsāgṃ̍ rōhi̠ṇīmē̠vōpa̠- [rōhi̠ṇīmē̠vōpa̍, ai̠ttaṃ yakṣma̍] 24

-ttaṃ yakṣma̍ ārchCha̠-drājā̍na̠ṃ yakṣma̍ āra̠diti̠ tadrā̍jaya̠kṣmasya̠ janma̠ ya-tpāpī̍yā̠nabha̍va̠-tta-tpā̍paya̠kṣmasya̠ yajjā̠yābhyō-‘vi̍nda̠-ttajjā̠yēnya̍sya̠ya ē̠vamē̠tēṣā̠ṃ yakṣmā̍ṇā̠-ñjanma̠ vēda̠ naina̍mē̠tē yakṣmā̍ vindanti̠sa ē̠tā ē̠va na̍ma̠sya-nnupā̍-‘dhāva̠-ttā a̍bruva̠n. vara̍ṃ vṛṇāmahai samāva̠chCha ē̠va na̠ upā̍ya̠ iti̠ tasmā̍ ē̠ta- [tasmā̍ ē̠tam, ā̍di̠tya-ñcha̠ruṃ] 25

-mā̍di̠tya-ñcha̠ru-nnira̍vapa̠-ntēnai̠vaina̍-mpā̠pā-thsrāmā̍damuñcha̠n. yaḥ pā̍paya̠kṣmagṛ̍hīta̠-ssyā-ttasmā̍ ē̠tamā̍di̠tya-ñcha̠ru-nnirva̍pēdādi̠tyānē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ ta ē̠vaina̍-mpā̠pā-thsrāmā̎nmuñchantya-māvā̠syā̍yā̠-nnirva̍pē-da̠mumē̠vaina-̍mā̠pyāya̍māna̠-manvā pyā̍yayati̠ navō̍navō bhavati̠ jāya̍māna̠ iti̍ purō-‘nuvā̠kyā̍ bhava̠tyāyu̍rē̠vāsmi̠-ntayā̍ dadhāti̠ yamā̍di̠tyā a̠gṃ̠śumā̎pyā̠yaya̠ntīti̍ yā̠jyaivaina̍mē̠tayā̎ pyāyayati ॥ 26 ॥
(ē̠vōpai̠ -ta- ma̍smi̠n – trayō̍daśacha) (a. 5)

pra̠jāpa̍ti rdē̠vēbhyō̠-‘nnādya̠ṃ vyādi̍śa̠-thsō̎-‘bravī̠dyadi̠mā-~ṃllō̠kā-na̠bhya̍ti̠richyā̍tai̠ tanmamā̍sa̠diti̠ tadi̠mā-~ṃllō̠kā-na̠bhyatya̍richya̠tēndra̠gṃ̠ rājā̍na̠-mindra̍-madhirā̠ja-mindragg̍ sva̠rājā̍na̠-ntatō̠ vai sa i̠mā-~ṃllō̠kāg​ strē̠dhā-‘du̍ha̠-tta-ttri̠dhātō̎-stridhātu̠tvaṃ ya-ṅkā̠mayē̍tānnā̠da-ssyā̠diti̠ tasmā̍ ē̠ta-ntri̠dhātu̠-nnirva̍pē̠dindrā̍ya̠ rājñē̍ purō̠ḍāśa̠- [purō̠ḍāśa̎m, ēkā̍daśakapāla̠-] 27

-mēkā̍daśakapāla̠-mindrā̍yā-dhirā̠jāyēndrā̍ya sva̠rājñē̠-‘yaṃ vā indrō̠ rājā̠-‘yamindrō̍-‘dhirā̠jō̍-‘sāvindra̍-ssva̠rāḍi̠mānē̠va lō̠kān-thsvēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ ta ē̠vāsmā̠ anna̠-mpraya̍chChantyannā̠da ē̠va bha̍vati̠ yathā̍ va̠thsēna̠ prattā̠-ṅgā-ndu̠ha ē̠vamē̠vēmā-~ṃllō̠kā-nprattā̠n kāma̍ma̠nnādya̍-nduha uttā̠nēṣu̍ ka̠pālē̠ṣvadhi̍ śraya̠tyayā̍tayāmatvāya̠ traya̍ḥ purō̠ḍāśā̍ bhavanti̠ traya̍ i̠mē lō̠kā ē̠ṣāṃ lō̠kānā̠māptyā̠ utta̍ra​uttarō̠ jyāyā̎-nbhavatyē̠vami̍va̠ hīmē lō̠kā-ssamṛ̍ddhyai̠ sarvē̍ṣāmabhi-ga̠maya̠nnava̍ dya̠tyaCha̍mbaṭkāraṃ vya̠tyāsa̠manvā̠hāni̍rdāhāya ॥ 28 ॥
(pu̠rō̠ḍāśa̠ṃ – traya̠ḥ – ṣaḍvigṃ̍śatiścha) (a. 6)

dē̠vā̠su̠rā-ssaṃya̍ttā āsa̠-ntā-ndē̠vānasu̍rā ajaya̠-ntē dē̠vāḥ pa̍rājigyā̠nā asu̍rāṇā̠ṃ vaiśya̠mupā̍-”ya̠-ntēbhya̍ indri̠yaṃ vī̠rya̍mapā̎krāma̠-ttadindrō̍-‘chāya̠-ttadanvapā̎krāma̠-ttada̍va̠rudha̠-nnāśa̍knō̠-ttada̍smādabhya̠rdhō̍ ‘chara̠-thsa pra̠jāpa̍ti̠mupā̍dhāva̠-ttamē̠tayā̠ sarva̍pṛṣṭhayā-‘yājaya̠-ttayai̠vā-‘smi̍-nnindri̠yaṃ vī̠rya̍-madadhā̠dya i̍ndri̠yakā̍mō [i̍ndri̠yakā̍maḥ, vī̠rya̍kāma̠-ssyāt-] 29

vī̠rya̍kāma̠-ssyā-ttamē̠tayā̠ sarva̍pṛṣṭhayā yājayēdē̠tā ē̠va dē̠vatā̠-ssvēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tā ē̠vāsmi̍-nnindri̠yaṃ vī̠rya̍-ndadhati̠yadindrā̍ya̠ rātha̍ntarāya ni̠rvapa̍ti̠ yadē̠vāgnē-stēja̠stadē̠vāva̍ rundhē̠yadindrā̍ya̠ bār​ha̍tāya̠ yadē̠vēndra̍sya̠ tēja̠stadē̠vāva̍ rundhē̠ yadindrā̍ya vairū̠pāya̠ yadē̠va sa̍vi̠tu-stēja̠sta- [sa̍vi̠tu-stēja̠stat, ē̠vāva̍ rundhē̠] 30

-dē̠vāva̍ rundhē̠ yadindrā̍ya vairā̠jāya̠ yadē̠va dhā̠tu-stēja̠sta-dē̠vāva̍ rundhē̠ yadindrā̍ya śākva̠rāya̠ yadē̠va ma̠rutā̠-ntēja̠sta-dē̠vāva̍ rundhē̠ yadindrā̍ya raiva̠tāya̠ yadē̠va bṛha̠spatē̠-stēja̠sta-dē̠vā-‘va̍ rundha ē̠tāva̍nti̠ vai tējāgṃ̍si̠ tānyē̠vāva̍ rundha uttā̠nēṣu̍ ka̠pālē̠ṣvadhi̍ śraya̠tyayā̍tayāmatvāya̠ dvāda̍śakapālaḥ purō̠ḍāśō̍ [purō̠ḍāśa̍ḥ, bha̠va̠ti̠ vai̠śva̠dē̠va̠tvāya̍] 31

bhavati vaiśvadēva̠tvāya̍ sama̠nta-mpa̠ryava̍dyati sama̠nta-mē̠vēndri̠yaṃ vī̠rya̍ṃ yaja̍mānē dadhāti vya̠tyāsa̠-manvā̠hāni̍rdāhā̠yāśva̍ ṛṣa̠bhō vṛ̠ṣṇirba̠sta-ssā-dakṣi̍ṇā-vṛṣa̠tvāyai̠tayai̠va ya̍jētā-‘bhiśa̠syamā̍na ē̠tāśchēdvā a̍syadē̠vatā̠ anna̍-ma̠dantya̠dantyu̍-vē̠vā-‘sya̍ manu̠ṣyā̎ḥ ॥ 32 ॥
(i̠ndri̠ya̠kā̍maḥ-savi̠tustēja̠stat – pu̍rō̠ḍāśō̠ -‘ṣṭātrigṃ̍śachcha) (a. 7)

raja̍nō̠ vai kau̍ṇē̠yaḥ kra̍tu̠jita̠-ñjāna̍ki-ñchakṣu̠rvanya̍mayā̠-ttasmā̍ ē̠tāmiṣṭi̠-nnira̍vapa-da̠gnayē̠ bhrāja̍svatē purō̠ḍāśa̍-ma̠ṣṭāka̍pālagṃ sau̠rya-ñcha̠ruma̠gnayē̠ bhrāja̍svatē purō̠ḍāśa̍-ma̠ṣṭāka̍pāla̠-ntayai̠vāsmi̠n chakṣu̍radadhā̠-dya-śchakṣu̍kāma̠-ssyā-ttasmā̍ ē̠tāmiṣṭi̠-nnirva̍pē-da̠gnayē̠ bhrāja̍svatē purō̠ḍāśa̍ma̠ṣṭāka̍pālagṃ sau̠rya-ñcha̠ruma̠gnayē̠ bhrāja̍svatē purō̠ḍāśa̍-ma̠ṣṭāka̍pālama̠gnē rvai chakṣu̍ṣā manu̠ṣyā̍ vi- [chakṣu̍ṣā manu̠ṣyā̍ vi, pa̠śya̠nti̠ sūrya̍sya] 33

pa̍śyanti̠ sūrya̍sya dē̠vā a̠gni-ñchai̠va sūrya̍-ñcha̠ svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ tāvē̠vāsmi̠n chakṣu̍-rdhatta̠-śchakṣu̍ṣmā-nē̠va bha̍vati̠ yadā̎gnē̠yau bhava̍ta̠-śchakṣu̍ṣī ē̠vāsmi̠-nta-tprati̍ dadhāti̠ ya-thsau̠ryō nāsi̍kā̠-ntēnā̠bhita̍-ssau̠ryamā̎gnē̠yau bha̍vata̠-stasmā̍-da̠bhitō̠ nāsi̍kā̠-ñchakṣu̍ṣī̠ tasmā̠-nnāsi̍kayā̠ chakṣu̍ṣī̠ vidhṛ̍tē samā̠nī yā̎jyānuvā̠kyē̍ bhavata-ssamā̠nagṃ hi chakṣu̠-ssamṛ̍ddhyā̠ udu̠tya-ñjā̠tavē̍dasagṃ sa̠pta tvā̍ ha̠ritō̠ rathē̍ chi̠tra-ndē̠vānā̠muda̍gā̠danī̍ka̠miti̠ piṇḍā̠-npraya̍chChati̠ chakṣu̍-rē̠vāsmai̠ praya̍chChati̠ yadē̠va tasya̠ tat ॥ 34 ॥
(vi – hya̍ – ṣṭāvigṃ̍śatiścha) (a. 8)

dhru̠vō̍-‘si dhru̠vō̍-‘hagṃ sa̍jā̠tēṣu̍ bhūyāsa̠-ndhīra̠śchēttā̍ vasu̠vi-ddhru̠vō̍-‘si dhru̠vō̍-‘hagṃ sa̍jā̠tēṣu̍ bhūyāsa-mu̠graśchēttā̍ vasu̠vi-ddhru̠vō̍-‘si dhru̠vō̍-‘hagṃ sa̍jā̠tēṣu̍ bhūyāsa-mabhi̠bhūśchēttā̍ vasu̠vi-dāma̍na-ma̠syāma̍nasya dēvā̠ yē sa̍jā̠tāḥ ku̍mā̠rā-ssama̍nasa̠stāna̠ha-ṅkā̍mayē hṛ̠dā tē mā-ṅkā̍mayantāgṃ hṛ̠dā tā-nma̠ āma̍nasaḥ kṛdhi̠ svāhā ”ma̍nama̠- [svāhā ”ma̍nama̠si, āma̍nasya] 35

-syāma̍nasya dēvā̠ yā-sstriya̠-ssama̍nasa̠stā a̠ha-ṅkā̍mayē hṛ̠dā tā mā-ṅkā̍mayantāgṃ hṛ̠dā tā ma̠ āma̍nasaḥ kṛdhi̠ svāhā̍ vaiśvadē̠vīgṃ-sā̎mgraha̠ṇī-nnirva̍pē̠dgrāma̍kāmō vaiśvadē̠vā vai sa̍jā̠tā viśvā̍nē̠va dē̠vān​thsvēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ ta ē̠vāsmai̍ sajā̠tā-npra ya̍chChanti grā̠myē̍va bha̍vati sāṅgraha̠ṇī bha̍vati manō̠graha̍ṇa̠ṃ vaisa̠graṃha̍ṇa̠-mmana̍ ē̠va sa̍jā̠tānā̎m- [ē̠va sa̍jā̠tānā̎m, gṛ̠hṇā̠ti̠ dhru̠vō̍-‘si] 36

-gṛhṇāti dhru̠vō̍-‘si dhru̠vō̍-‘hagṃ sa̍jā̠tēṣu̍ bhūyāsa̠miti̍ pari̠dhī-npari̍ dadhātyā̠śiṣa̍mē̠vaitāmā śā̠stē-‘thō̍ ē̠tadē̠va sarvagṃ̍ sajā̠tēṣvadhi̍ bhavati̠ yasyai̠vaṃ vi̠duṣa̍ ē̠tē pa̍ri̠dhaya̍ḥ paridhī̠yanta̠ āma̍ nama̠syāma̍nasya dēvā̠ iti̍ ti̠sra āhu̍tī rjuhōtyē̠tāva̍ntō̠ vai sa̍jā̠tā yē ma̠hāntō̠ yē kṣu̍lla̠kā yā-sstriya̠stānē̠vāva̍ rundhē̠ ta ē̍na̠mava̍ruddhā̠ upa̍ tiṣṭhantē ॥ 37 ॥
(svāhā ”ma̍namasi – sajā̠tānāgṃ̍ – rundhē̠ – pañcha̍ cha ) (a. 9)

yannava̠-maitta-nnava̍nīta-mabhava̠dya-dasa̍rpa̠-tta-thsa̠rpira̍bhava̠-dyadaddhi̍yata̠ ta-dghṛ̠tama̍bhavada̠śvinō̎ḥ prā̠ṇō̍-‘si̠ tasya̍ tē dattā̠ṃ yayō̎ḥ prā̠ṇō-‘si̠ svāhēndra̍sya prā̠ṇō̍-‘si̠ tasya̍ tē dadātu̠ yasya̍ prā̠ṇō-‘si̠ svāhā̍ mi̠trāvaru̍ṇayōḥ prā̠ṇō̍-‘si̠ tasya̍ tē dattā̠ṃ yayō̎ḥ prā̠ṇō-‘si̠ svāhā̠ viśvē̍ṣā-ndē̠vānā̎-mprā̠ṇō̍-‘si̠ [viśvē̍ṣā-ndē̠vānā̎-mprā̠ṇō̍-‘si̠, tasya̍ tē] 38

tasya̍ tē dadatu̠ yēṣā̎-mprā̠ṇō-‘si̠ svāhā̍ ghṛ̠tasya̠ dhārā̍ma̠mṛta̍sya̠ panthā̠mindrē̍ṇa da̠ttā-mpraya̍tā-mma̠rudbhi̍ḥ । ta-ttvā̠ viṣṇu̠ḥ parya̍paśya̠-tta-ttvēḍā̠ gavyaira̍yat ॥ pā̠va̠mā̠nēna̍ tvā̠ stōmē̍na gāya̠trasya̍ varta̠nyōpā̠gṃ̠śō rvī̠ryē̍ṇa dē̠vastvā̍ savi̠tō-thsṛ̍jatu jī̠vāta̍vē jīvana̠syāyai̍ bṛha-drathanta̠rayō̎stvā̠ stōmē̍na tri̠ṣṭubhō̍ varta̠nyā śu̠krasya̍ vī̠ryē̍ṇa dē̠vastvā̍ savi̠tō- [savi̠tōt, sṛ̠ja̠tu̠ jī̠vāta̍vē] 39

-thsṛ̍jatu jī̠vāta̍vē jīvana̠syāyā̍ a̠gnēstvā̠ mātra̍yā̠ jaga̍tyai varta̠nyā-”gra̍ya̠ṇasya̍ vī̠ryē̍ṇa dē̠vastvā̍ savi̠tō-thsṛ̍jatu jī̠vāta̍vē jīvana̠syāyā̍ i̠mama̍gna̠ āyu̍ṣē̠ varcha̍sē kṛdhi pri̠yagṃ rētō̍ varuṇa sōma rājann । mā̠ tēvā̎smā aditē̠ śarma̍ yachCha̠ viśvē̍ dēvā̠ jara̍daṣṭi̠ryathā-‘sa̍t ॥ a̠gnirāyu̍ṣmā̠n-thsa vana̠spati̍bhi̠-rāyu̍ṣmā̠-ntēna̠ tvā-”yu̠ṣā-”yu̍ṣmanta-ṅkarōmi̠ sōma̠ āyu̍ṣmā̠n-thsa ōṣa̍dhībhi rya̠jña āyu̍ṣmā̠n-thsa dakṣi̍ṇābhi̠ rbrahmā-”yu̍ṣma̠-tta-dbrā̎hma̠ṇairāyu̍ṣma-ddē̠vā āyu̍ṣmanta̠stē̍-‘mṛtē̍na pi̠tara̠ āyu̍ṣmanta̠stē sva̠dhayā-”yu̍ṣmanta̠stēna̠ tvā ”yu̠ṣā-” yu̍ṣmanta-ṅkarōmi ॥ 40 ॥
(viśvē̍ṣā-ndē̠vānā̎-mprā̠ṇō̍-‘si – tri̠ṣṭubhō̍ varta̠nyā śu̠krasya̍ vī̠ryē̍ṇa dē̠vastvā̍ savi̠tōth – sōma̠ āyu̍ṣmā̠n – pañcha̍vigṃśatiścha) (a. 10)

a̠gniṃ vā ē̠tasya̠ śarī̍ra-ṅgachChati̠ sōma̠gṃ̠ rasō̠ varu̍ṇa ēnaṃ varuṇapā̠śēna̍ gṛhṇāti̠ sara̍svatī̠ṃ vāga̠gnāviṣṇū̍ ā̠tmā yasya̠ jyōgā̠maya̍ti̠ yō jyōgā̍mayāvī̠ syādyō vā̍ kā̠mayē̍ta̠ sarva̠māyu̍riyā̠miti̠ tasmā̍ ē̠tāmiṣṭi̠-nnirva̍pēdāgnē̠ya -ma̠ṣṭāka̍pālagṃ sau̠mya-ñcha̠ruṃ vā̍ru̠ṇa-ndaśa̍kapālagṃ sārasva̠ta-ñcha̠rumā̎gnāvaiṣṇa̠va-mēkā̍daśakapāla-ma̠gnērē̠vāsya̠ śarī̍ra-nniṣkrī̠ṇāti̠ sōmā̠drasa̍ṃ- [sōmā̠drasa̎m, vā̠ru̠ṇēnai̠vaina̍ṃ-] 41

-~ṃvāru̠ṇēnai̠vaina̍ṃ varuṇapā̠śā-nmu̍ñchati sārasva̠tēna̠ vācha̍-ndadhātya̠gni-ssarvā̍ dē̠vatā̠ viṣṇu̍rya̠jñō dē̠vatā̍bhiśchai̠vaina̍ṃ ya̠jñēna̍ cha bhiṣajyatyu̠ta yadī̠tāsu̠ rbhava̍ti̠ jīva̍tyē̠va yannava̠-maitta-nnava̍nīta-mabhava̠-dityājya̠- mavē̎kṣatē-rū̠pamē̠vāsyai̠-tanma̍hi̠māna̠ṃ vyācha̍ṣṭē̠-‘śvinō̎ḥ prā̠ṇō̍-‘sītyā̍hā̠śvinau̠ vai dē̠vānā̎m- [dē̠vānā̎m, bhi̠ṣajau̠] 42

-bhi̠ṣajau̠ tābhyā̍mē̠vāsmai̍ bhēṣa̠ja-ṅka̍rō̠tīndra̍sya prā̠ṇō̍ ‘sītyā̍hēndri̠ya- mē̠vāsmi̍nnē̠tēna̍ dadhāti mi̠trāvaru̍ṇayōḥ prā̠ṇō̍-‘sītyā̍ha prāṇāpā̠nāvē̠- vāsmi̍nnē̠tēna̍ dadhāti̠ viśvē̍ṣā-ndē̠vānā̎-mprā̠ṇō̍-‘sītyā̍ha vī̠rya̍mē̠vāsmi̍nnē̠tēna̍ dadhāti ghṛ̠tasya̠ dhārā̍ma̠mṛta̍sya̠ panthā̠mityā̍ha yathāya̠jurē̠vaita-tpā̍vamā̠nēna̍ tvā̠ stōmē̠nē- [stōmē̠nēti, ā̠ha̠ prā̠ṇamē̠vāsmi̍-] 43

-tyā̍ha prā̠ṇamē̠vāsmi̍-nnē̠tēna̍ dadhāti bṛha-drathanta̠rayō̎stvā̠ stōmē̠nētyā̠hauja̍ ē̠vāsmi̍nnē̠tēna̍ dadhātya̠gnēstvā̠ mātra̠yētyā̍hā̠-”tmāna̍-mē̠vāsmi̍nnē̠tēna̍ dadhātyṛ̠tvija̠ḥ paryā̍hu̠ryāva̍nta ē̠vartvija̠sta ē̍na-mbhiṣajyanti bra̠hmaṇō̠ hasta̍manvā̠rabhya̠ paryā̍hurēka̠dhaiva yaja̍māna̠ āyu̍rdadhati̠ yadē̠va tasya̠ taddhira̍ṇyā- [taddhira̍ṇyāt, ghṛ̠ta-nniṣpi̍ba̠tyāyu̠rvai] 44

-dghṛ̠ta-nniṣpi̍ba̠tyāyu̠rvai ghṛ̠tama̠mṛta̠gṃ̠ hira̍ṇyama̠mṛtā̍dē̠vā ”yu̠rniṣpi̍bati śa̠tamā̍na-mbhavati śa̠tāyu̠ḥ puru̍ṣa-śśa̠tēndri̍ya̠ āyu̍ṣyē̠vēndri̠yē prati̍tiṣṭha̠tyathō̠ khalu̠ yāva̍tī̠-ssamā̍ ē̠ṣya-nmanyē̍ta̠ tāva̍nmānagg​ syā̠-thsamṛ̍ddhyā i̠mama̍gna̠ āyu̍ṣē̠ varcha̍sē kṛ̠dhītyā̠hā ”yu̍rē̠vāsmi̠n. varchō̍ dadhāti̠ viśvē̍ dēvā̠ jara̍daṣṭi̠ryathā ‘sa̠dityā̍ -ha̠ jara̍daṣṭimē̠vaina̍-ṅkarōtya̠gni-rāyu̍ṣmā̠niti̠ hasta̍-ṅgṛhṇātyē̠tē vai dē̠vā āyu̍ṣmanta̠sta ē̠vāsmi̠nnāyu̍rdadhati̠ sarva̠māyu̍rēti ॥ 45 ॥
(rasa̍ṃ-dē̠vānā̠g̠-stōmē̠nēti̠-hira̍ṇyā̠-dasa̠diti̠-dvāvigṃ̍śatiścha) (a. 11)

pra̠jāpa̍ti̠ rvaru̍ṇā̠yāśva̍manaya̠-thsa svā-ndē̠vatā̍mārchCha̠-thsa parya̍dīryata̠ sa ē̠taṃ vā̍ru̠ṇa-ñchatu̍ṣ-kapālamapaśya̠-tta-nnira̍vapa̠-ttatō̠ vai sa va̍ruṇa- pā̠śāda̍muchyata̠ varu̍ṇō̠ vā ē̠ta-ṅgṛ̍hṇāti̠ yō-‘śva̍-mpratigṛ̠hṇāti̠ yāva̠tō-‘śvā̎-npratigṛhṇī̠yā-ttāva̍tō vāru̠ṇān chatu̍ṣkapālā̠-nnirva̍pē̠-dvaru̍ṇamē̠va svēna̍ bhāga̠dhēyē̠nōpa̍ dhāvati̠ sa ē̠vaina̍ṃ varuṇapā̠śān -mu̍ñchati̠ [varuṇapā̠śān -mu̍ñchati, chatu̍ṣkapālā] 46

chatu̍ṣkapālā bhavanti̠ chatu̍ṣpā̠ddhyaśva̠-ssamṛ̍ddhyā̠ ēka̠mati̍rikta̠-nnirva̍pē̠-dyamē̠va pra̍tigrā̠hī bhava̍ti̠ yaṃ vā̠ nāddhyēti̠ tasmā̍dē̠va va̍ruṇapā̠śā-nmu̍chyatē̠ yadyapa̍ra-mpratigrā̠hī syā-thsau̠ryamēka̍kapāla̠manu̠ nirva̍pēda̠mumē̠vā ”di̠tyamu̍chchā̠ra-ṅku̍rutē̠ ‘pō̍-‘vabhṛ̠thamavai̎tya̠phsu vai varu̍ṇa-ssā̠kṣādē̠va varu̍ṇa̠mava̍ yajatē ‘pōna̠ptrīya̍-ñcha̠ru-mpuna̠rētya̠ nirva̍pēda̠phsu yō̍ni̠rvā aśva̠-ssvāmē̠vaina̠ṃ yōni̍-ṅgamayati̠ sa ē̍nagṃ śā̠nta upa̍ tiṣṭhatē ॥ 47 ॥
(mu̠ñcha̠ti̠ – cha̠rugṃ – sa̠ptada̍śa cha) (a. 12)

yā vā̍mindrāvaruṇā yata̠vyā̍ ta̠nūstayē̠mamagṃ ha̍sō muñchata̠ṃ yā vā̍mindrā varuṇā saha̠syā̍ rakṣa̠syā̍ tēja̠syā̍ ta̠nūstayē̠ mamagṃ ha̍sō muñchata̠ṃ yō vā̍mindrā varuṇā va̠gnau srāma̠staṃ vā̍ mē̠ tēnā va̍yajē̠yō vā̍mindrā varuṇā dvi̠pāthsu̍ pa̠śuṣu̠ chatu̍ṣpāthsu gō̠ṣṭhē gṛ̠hēṣva̠phsvōṣa̍dhīṣu̠ vana̠spati̍ṣu̠ srāma̠staṃ vā̍ mē̠ tēnāva̍ yaja̠ indrō̠ vā ē̠tasyē̎- [ē̠tasya̍, i̠ndri̠yēṇāpa̍ krāmati̠] 48

-ndri̠yēṇāpa̍ krāmati̠ varu̍ṇa ēnaṃ varuṇapā̠śēna̍ gṛhṇāti̠ yaḥ pā̠pmanā̍ gṛhī̠tō bhava̍ti̠ yaḥ pā̠pmanā̍ gṛhī̠ta-ssyā-ttasmā̍ ē̠tāmai̎mdrāvaru̠ṇī-mpa̍ya̠syā̎-nnirva̍pē̠dindra̍ ē̠vāsmi̍-nnindri̠ya-nda̍dhāti̠ varu̍ṇa ēnaṃ ~ṃvaruṇapā̠śā-nmu̍ñchati paya̠syā̍ bhavati̠ payō̠ hi vā ē̠tasmā̍-dapa̠krāma̠tyathai̠ṣa pā̠pmanā̍ gṛhī̠tō ya-tpa̍ya̠syā̍ bhava̍ti̠ paya̍ ē̠vāsmi̠-ntayā̍ dadhāti paya̠syā̍yā- [paya̠syā̍yām, purō̠ḍāśa̠mava̍] 49

-mpurō̠ḍāśa̠mava̍ dadhātyātma̠nvanta̍-mē̠vaina̍-ṅkarō̠tyathō̍ ā̠yata̍navanta-mē̠va cha̍tu̠rdhā vyū̍hati di̠kṣvē̍va prati̍tiṣṭhati̠ puna̠-ssamū̍hati di̠gbhya ē̠vāsmai̍ bhēṣa̠ja-ṅka̍rōti sa̠mūhyāva̍ dyati̠ yathā-”vi̍ddha-nniṣkṛ̠ntati̍ tā̠dṛgē̠va tadyō vā̍mindrā-varuṇāva̠gnau srāma̠staṃ vā̍mē̠tēnāva̍ yaja̠ ityā̍ha̠ duri̍ṣṭyā ē̠vaina̍-mpāti̠ yō vā̍ mindrā varuṇā dvi̠pāthsu̍ pa̠śuṣu̠ srāma̠staṃ vā̍ mē̠ tēnāva̍ yaja̠ ityā̍hai̠tāva̍tī̠rvā āpa̠ ōṣa̍dhayō̠ vana̠spata̍yaḥ pra̠jāḥ pa̠śava̍ upajīva̠nīyā̠stā ē̠vāsmai̍ varuṇapā̠śā-nmu̍ñchati ॥ 50 ॥
(ē̠tasya̍ – paya̠syā̍yāṃ – pāti̠ – ṣaḍvigṃ̍śatiścha ) (a. 13)

sa pra̍tna̠vanni kāvyēndra̍ṃ vō vi̠śvata̠-sparīndra̠-nnara̍ḥ ॥ tva-nna̍-ssōma vi̠śvatō̠ rakṣā̍ rājannaghāya̠taḥ । na ri̍ṣyē̠-ttvāva̍ta̠-ssakhā̎ḥ ॥ yā tē̠ dhāmā̍ni di̠vi yā pṛ̍thi̠vyāṃ yā parva̍tē̠ṣvōṣa̍dhīṣva̠phsu ॥ tēbhi̍rnō̠ viśvai̎-ssu̠manā̠ ahē̍ḍa̠-nrājan̎-thsōma̠ prati̍ ha̠vyā gṛ̍bhāya ॥ agnī̍ṣōmā̠ savē̍dasā̠ sahū̍tī vanata̠-ṅgira̍ḥ । sa-ndē̍va̠trā ba̍bhūvathuḥ ॥ yu̠va- [yu̠vam, ē̠tāni̍ di̠vi rō̍cha̠nānya̠gniścha̍] 51

-mē̠tāni̍ di̠vi rō̍cha̠nānya̠gniścha̍ sōma̠ sakra̍tū adhattam ॥ yu̠vagṃ sindhūgṃ̍ ra̠bhiśa̍stērava̠dyā-dagnī̍ṣōmā̠-vamu̍ñchata-ṅgṛbhī̠tān ॥ agnī̍ṣōmāvi̠magṃ su mē̍ śṛṇu̠taṃ vṛ̍ṣaṇā̠ hava̎m । prati̍ sū̠ktāni̍ haryata̠-mbhava̍ta-ndā̠śuṣē̠ maya̍ḥ ॥ ā-‘nya-ndi̠vō mā̍ta̠riśvā̍ jabhā̠rā-‘ma̍thnāda̠nya-mpari̍ śyē̠nō adrē̎ḥ । agnī̍ṣōmā̠ brahma̍ṇā vāvṛdhā̠nōruṃ ya̠jñāya̍ chakrathuru lō̠kam ॥ agnī̍ṣōmā ha̠viṣa̠ḥ prasthi̍tasya vī̠tagṃ [vī̠tam, harya̍taṃ vṛṣaṇā ju̠ṣēthā̎m ।] 52

harya̍taṃ vṛṣaṇā ju̠ṣēthā̎m । su̠śarmā̍ṇā̠ svava̍sā̠ hi bhū̠tamathā̍ dhatta̠ṃ yaja̍mānāya̠ śaṃ yōḥ ॥ āpyā̍yasva̠, sa-ntē̎ ॥ ga̠ṇānā̎-ntvā ga̠ṇapa̍tigṃ havāmahē ka̠vi-ṅka̍vī̠nā-mu̍pa̠maśra̍vastamam । jyē̠ṣṭha̠rāja̠-mbrahma̍ṇā-mbrahmaṇaspata̠ ā na̍-śśṛ̠ṇvannū̠tibhi̍-ssīda̠ sāda̍nam । sa ijjanē̍na̠ sa vi̠śā sa janma̍nā̠ sa pu̠trairvāja̍-mbharatē̠ dhanā̠ nṛbhi̍ḥ । dē̠vānā̠ṃ yaḥ pi̠tara̍-mā̠vivā̍sati [ ] 53

śra̠ddhāma̍nā ha̠viṣā̠ brahma̍ṇa̠spati̎m ॥ sa su̠ṣṭubhā̠ sa ṛkva̍tā ga̠ṇēna̍ va̠lagṃ ru̍rōja phali̠gagṃ ravē̍ṇa । bṛha̠spati̍-ru̠striyā̍ havya̠sūda̠ḥ kani̍krada̠d- vāva̍śatī̠rudā̍jat ॥ maru̍tō̠ yaddha̍ vō di̠vō, yā va̠-śśarma̍ ॥ a̠rya̠mā ”yā̍ti vṛṣa̠bhastuvi̍ṣmā-ndā̠tā vasū̍nā-mpuruhū̠tō ar​hann̍ । sa̠ha̠srā̠kṣō gō̎tra̠bhi-dvajra̍bāhura̠smāsu̍ dē̠vō dravi̍ṇa-ndadhātu ॥ yē tē̎-‘ryama-nba̠havō̍ dēva̠yānā̠ḥ panthā̍nō [panthā̍naḥ, rā̠ja̠-ndi̠va ā̠chara̍nti ।] 54

rāja-ndi̠va ā̠chara̍nti । tēbhi̍rnō dēva̠ mahi̠ śarma̍ yachCha̠ śa-nna̍ ēdhi dvi̠padē̠ śa-ñchatu̍ṣpadē ॥ bu̠ddhnādagra̠-maṅgi̍rōbhi-rgṛṇā̠nō vi parva̍tasya dṛgṃhi̠tānyai̍rat । ru̠ja-drōdhāgṃ̍si-kṛ̠trimā̎ṇyēṣā̠gṃ̠-sōma̍sya̠ tā-mada̠ indra̍-śchakāra ॥ bu̠ddhnā-dagrē̍ṇa̠ vi mi̍māya̠ mānai̠-rvajrē̍ṇa̠ khānya̍tṛṇa-nna̠dīnā̎m । vṛthā̍ ‘sṛja-tpa̠thibhi̍ rdīrghayā̠thai-ssōma̍sya̠ tā mada̠ indra̍śchakāra । ॥ 55 ॥

pra yō ja̠jñē vi̠dvāgṃ a̠sya bandhu̠ṃ viśvā̍ni dē̠vō jani̍mā vivakti । brahma̠ brahma̍ṇa̠ ujja̍bhāra̠ maddhyā̎nnī̠chādu̠chchā sva̠dhayā̠-‘bhi prata̍sthau ॥ ma̠hā-nma̠hī a̍stabhāya̠dvi jā̠tō dyāgṃ sadma̠ pārthi̍va-ñcha̠ raja̍ḥ । sa bu̠ddhnādā̎ṣṭa ja̠nuṣā̠-‘bhyagra̠-mbṛha̠spati̍ rdē̠vatā̠yasya̍ sa̠mrāṭ ॥ bu̠ddhnādyō agra̍ma̠bhyartyōja̍sā̠ bṛha̠spati̠mā vi̍vāsanti dē̠vāḥ । bhi̠nadva̠laṃ vi purō̍ dardarīti̠ kani̍krada̠-thsuva̍ra̠pō ji̍gāya ॥ 56 ॥
(yu̠vaṃ – ~ṃvī̠tamā̠ – vivā̍sati̠ – panthā̍nō – dīrghayā̠thai-ssōma̍sya̠ tā mada̠ indra̍śchakāra – dē̠vā – nava̍ cha) (a. 14)

(ā̠di̠tyēbhyō̍ – dē̠vā vai mṛ̠tyō – rdē̠vā vai – sa̠trama̍ – rya̠mṇē -pra̠jāpa̍tē̠straya̍strigṃśat – pra̠jāpa̍ti rdē̠vēbhyō̠-‘nnādya̍ṃ -dēvāsu̠rāstān – raja̍nō – dhru̠vō̍-‘si̠ – yannava̍ – ma̠gniṃ vai – pra̠jāpa̍ti̠ rvaru̍ṇāya̠ – yā vā̍mindrā varuṇā̠ – sa pra̍tna̠va -chchatu̍rdaśa)

(ā̠di̠tyēbhya̠ – stvaṣṭu̍ – rasmai̠ dāna̍kāmā – ē̠vāva̍ rundhē̠ – ‘gniṃ vai – sa pra̍tna̠vath – ṣaṭpa̍ñchā̠śat )

(ā̠di̠tyēbhyaḥ̠ – suva̍ra̠pō ji̍gāya )

॥ hari̍ḥ ōm ॥

॥ kṛṣṇa yajurvēdīya taittirīya saṃhitāyā-ndvitīyakāṇḍē tṛtīyaḥ praśna-ssamāptaḥ ॥